Book 9 Chapter 10
1saṃjaya uvāca
1tasmin vilulite sainye vadhyamāne parasparam
dravamāṇeṣu yodheṣu ninadatsu ca dantiṣu
2kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave
vidruteṣu mahārāja hayeṣu bahudhā tadā
3prakṣaye dāruṇe jāte saṃhāre sarvadehinām
nānāśastrasamāvāpe vyatiṣaktarathadvipe
4harṣaṇe yuddhaśauṇḍānāṃ bhīrūṇāṃ bhayavardhane
gāhamāneṣu yodheṣu parasparavadhaiṣiṣu
5prāṇādāne mahāghore vartamāne durodare
saṃgrāme ghorarūpe tu yamarāṣṭravivardhane
6pāṇḍavās tāvakaṃ sainyaṃ vyadhaman niśitaiḥ śaraiḥ
tathaiva tāvakā yodhā jaghnuḥ pāṇḍavasainikān
7tasmiṃs tathā vartamāne yuddhe bhīrubhayāvahe
pūrvāhṇe caiva saṃprāpte bhāskarodayanaṃ prati
8labdhalakṣāḥ pare rājan rakṣitāś ca mahātmanā
ayodhayaṃs tava balaṃ mṛtyuṃ kṛtvā nivartanam
9balibhiḥ pāṇḍavair dṛptair labdhalakṣaiḥ prahāribhiḥ
kauravy asīdat pṛtanā mṛgīvāgnisamākulā
10tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām
ujjihīrṣus tadā śalyaḥ prāyāt pāṇḍucamūṃ prati
11madrarājas tu saṃkruddho gṛhītvā dhanur uttamam
abhyadravata saṃgrāme pāṇḍavān ātatāyinaḥ
12pāṇḍavāś ca mahārāja samare jitakāśinaḥ
madrarājaṃ samāsādya vivyadhur niśitaiḥ śaraiḥ
13tataḥ śaraśatais tīkṣṇair madrarājo mahābalaḥ
ardayām āsa tāṃ senāṃ dharmarājasya paśyataḥ
14prādurāsaṃs tato rājan nānārūpāṇy anekaśaḥ
cacāla śabdaṃ kurvāṇā mahī cāpi saparvatā
15sadaṇḍaśūlā dīptāgrāḥ śīryamāṇāḥ samantataḥ
ulkā bhūmiṃ divaḥ petur āhatya ravimaṇḍalam
16mṛgāś ca māhiṣāś cāpi pakṣiṇaś ca viśāṃ pate
apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa
17tatas tad yuddham atyugram abhavat saṃghacāriṇām
tathā sarvāṇy anīkāni saṃnipatya janādhipa
abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm
18śalyas tu śaravarṣeṇa varṣann iva sahasradṛk
abhyavarṣad adīnātmā kuntīputraṃ yudhiṣṭhiram
19bhīmasenaṃ śaraiś cāpi rukmapuṅkhaiḥ śilāśitaḥ
draupadeyāṃs tathā sarvān mādrīputrau ca pāṇḍavau
20dhṛṣṭadyumnaṃ ca śaineyaṃ śikhaṇḍinam athāpi ca
ekaikaṃ daśabhir bāṇair vivyādha ca mahābalaḥ
tato 'sṛjad bāṇavarṣaṃ gharmānte maghavān iva
21tataḥ prabhadrakā rājan somakāś ca sahasraśaḥ
patitāḥ pātyamānāś ca dṛśyante śalyasāyakaiḥ
22bhramarāṇām iva vrātāḥ śalabhānām iva vrajāḥ
hrādinya iva meghebhyaḥ śalyasya nyapatañ śarāḥ
23dviradās turagāś cārtāḥ pattayo rathinas tathā
śalyasya bāṇair nyapatan babhramur vyanadaṃs tathā
24āviṣṭa iva madreśo manyunā pauruṣeṇa ca
prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ
vinardamāno madreśo meghahrādo mahābalaḥ
25sā vadhyamānā śalyena pāṇḍavānām anīkinī
ajātaśatruṃ kaunteyam abhyadhāvad yudhiṣṭhiram
26tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ
śaravarṣeṇa mahatā yudhiṣṭhiram apīḍayat
27tam āpatantaṃ pattyaśvaiḥ kruddho rājā yudhiṣṭhiraḥ
avārayac charais tīkṣṇair mattaṃ dvipam ivāṅkuśaiḥ
28tasya śalyaḥ śaraṃ ghoraṃ mumocāśīviṣopamam
so 'bhyavidhyan mahātmānaṃ vegenābhyapatac ca gām
29tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ
pañcabhiḥ sahadevas tu nakulo daśabhiḥ śaraiḥ
30draupadeyāś ca śatrughnaṃ śūram ārtāyaniṃ śaraiḥ
abhyavarṣan mahābhāgaṃ meghā iva mahīdharam
31tato dṛṣṭvā tudyamānaṃ śalyaṃ pārthaiḥ samantataḥ
kṛtavarmā kṛpaś caiva saṃkruddhāv abhyadhāvatām
32ulūkaś ca patatrī ca śakuniś cāpi saubalaḥ
smayamānaś ca śanakair aśvatthāmā mahārathaḥ
tava putrāś ca kārtsnyena jugupuḥ śalyam āhave
33bhīmasenaṃ tribhir viddhvā kṛtavarmā śilīmukhaiḥ
bāṇavarṣeṇa mahatā kruddharūpam avārayat
34dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṣair apīḍayat
draupadeyāṃś ca śakunir yamau ca drauṇir abhyayāt
35duryodhano yudhāṃ śreṣṭhāv āhave keśavārjunau
samabhyayād ugratejāḥ śaraiś cābhyahanad balī
36evaṃ dvaṃdvaśatāny āsaṃs tvadīyānāṃ paraiḥ saha
ghorarūpāṇi citrāṇi tatra tatra viśāṃ pate
37ṛśyavarṇāñ jaghānāśvān bhojo bhīmasya saṃyuge
so 'vatīrya rathopasthād dhatāśvaḥ pāṇḍunandanaḥ
kālo daṇḍam ivodyamya gadāpāṇir ayudhyata
38pramukhe sahadevasya jaghānāśvāṃś ca madrarāṭ
tataḥ śalyasya tanayaṃ sahadevo 'sināvadhīt
39gautamaḥ punar ācāryo dhṛṣṭadyumnam ayodhayat
asaṃbhrāntam asaṃbhrānto yatnavān yatnavattaram
40draupadeyāṃs tathā vīrān ekaikaṃ daśabhiḥ śaraiḥ
avidhyad ācāryasuto nātikruddhaḥ smayann iva
41śalyo 'pi rājan saṃkruddho nighnan somakapāṇḍavān
punar eva śitair bāṇair yudhiṣṭhiram apīḍayat
42tasya bhīmo raṇe kruddhaḥ saṃdaṣṭadaśanacchadaḥ
vināśāyābhisaṃdhāya gadām ādatta vīryavān
43yamadaṇḍapratīkāśāṃ kālarātrim ivodyatām
gajavājimanuṣyāṇāṃ prāṇāntakaraṇīm api
44hemapaṭṭaparikṣiptām ulkāṃ prajvalitām iva
śaikyāṃ vyālīm ivātyugrāṃ vajrakalpām ayasmayīm
45candanāgurupaṅkāktāṃ pramadām īpsitām iva
vasāmedosṛgādigdhāṃ jihvāṃ vaivasvatīm iva
46paṭughaṇṭāravaśatāṃ vāsavīm aśanīm iva
nirmuktāśīviṣākārāṃ pṛktāṃ gajamadair api
47trāsanīṃ ripusainyānāṃ svasainyapariharṣiṇīm
manuṣyaloke vikhyātāṃ giriśṛṅgavidāriṇīm
48yayā kailāsabhavane maheśvarasakhaṃ balī
āhvayām āsa kaunteyaḥ saṃkruddham alakādhipam
49yayā māyāvino dṛptān subahūn dhanadālaye
jaghāna guhyakān kruddho mandārārthe mahābalaḥ
nivāryamāṇo bahubhir draupadyāḥ priyam āsthitaḥ
50tāṃ vajramaṇiratnaughām aṣṭāśriṃ vajragauravām
samudyamya mahābāhuḥ śalyam abhyadravad raṇe
51gadayā yuddhakuśalas tayā dāruṇanādayā
pothayām āsa śalyasya caturo 'śvān mahājavān
52tataḥ śalyo raṇe kruddhaḥ pīne vakṣasi tomaram
nicakhāna nadan vīro varma bhittvā ca so 'bhyagāt
53vṛkodaras tv asaṃbhrātas tam evoddhṛtya tomaram
yantāraṃ madrarājasya nirbibheda tato hṛdi
54sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ
papātābhimukho dīno madrarājas tv apākramat
55kṛtapratikṛtaṃ dṛṣṭvā śalyo vismitamānasaḥ
gadām āśritya dhīrātmā pratyamitram avaikṣata
56tataḥ sumanasaḥ pārthā bhīmasenam apūjayan
tad dṛṣṭvā karma saṃgrāme ghoram akliṣṭakarmaṇaḥ