Book 9 Chapter 9
1saṃjaya uvāca
1tat prabhagnaṃ balaṃ dṛṣṭvā madrarājaḥ pratāpavān
uvāca sārathiṃ tūrṇaṃ codayāśvān mahājavān
2eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ
chatreṇa dhriyamāṇena pāṇḍureṇa virājatā
3atra māṃ prāpaya kṣipraṃ paśya me sārathe balam
na samarthā hi me pārthāḥ sthātum adya puro yudhi
4evam uktas tataḥ prāyān madrarājasya sārathiḥ
yatra rājā satyasaṃdho dharmarājo yudhiṣṭhiraḥ
5āpatantaṃ ca sahasā pāṇḍavānāṃ mahad balam
dadhāraiko raṇe śalyo velevoddhṛtam arṇavam
6pāṇḍavānāṃ balaughas tu śalyam āsādya māriṣa
vyatiṣṭhata tadā yuddhe sindhor vega ivācalam
7madrarājaṃ tu samare dṛṣṭvā yuddhāya viṣṭhitam
kuravaḥ saṃnyavartanta mṛtyuṃ kṛtvā nivartanam
8teṣu rājan nivṛtteṣu vyūḍhānīkeṣu bhāgaśaḥ
prāvartata mahāraudraḥ saṃgrāmaḥ śoṇitodakaḥ
samārchac citrasenena nakulo yuddhadurmadaḥ
9tau parasparam āsādya citrakārmukadhāriṇau
meghāv iva yathodvṛttau dakṣiṇottaravarṣiṇau
10śaratoyaiḥ siṣicatus tau parasparam āhave
nāntaraṃ tatra paśyāmi pāṇḍavasyetarasya vā
11ubhau kṛtāstrau balinau rathacaryāviśāradau
parasparavadhe yattau chidrānveṣaṇatatparau
12citrasenas tu bhallena pītena niśitena ca
nakulasya mahārāja muṣṭideśe 'cchinad dhanuḥ
13athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ
tribhiḥ śarair asaṃbhrānto lalāṭe vai samarpayat
14hayāṃś cāsya śarais tīkṣṇaiḥ preṣayām āsa mṛtyave
tathā dhvajaṃ sārathiṃ ca tribhis tribhir apātayat
15sa śatrubhujanirmuktair lalāṭasthais tribhiḥ śaraiḥ
nakulaḥ śuśubhe rājaṃs triśṛṅga iva parvataḥ
16sa chinnadhanvā virathaḥ khaḍgam ādāya carma ca
rathād avātarad vīraḥ śailāgrād iva kesarī
17padbhyām āpatatas tasya śaravṛṣṭim avāsṛjat
nakulo 'py agrasat tāṃ vai carmaṇā laghuvikramaḥ
18citrasenarathaṃ prāpya citrayodhī jitaśramaḥ
āruroha mahābāhuḥ sarvasainyasya paśyataḥ
19sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam
citrasenaśiraḥ kāyād apāharata pāṇḍavaḥ
sa papāta rathopasthād divākarasamaprabhaḥ
20citrasenaṃ viśastaṃ tu dṛṣṭvā tatra mahārathāḥ
sādhuvādasvanāṃś cakruḥ siṃhanādāṃś ca puṣkalān
21viśastaṃ bhrātaraṃ dṛṣṭvā karṇaputrau mahārathau
suṣeṇaḥ satyasenaś ca muñcantau niśitāñ śarān
22tato 'bhyadhāvatāṃ tūrṇaṃ pāṇḍavaṃ rathināṃ varam
jighāṃsantau yathā nāgaṃ vyāghrau rājan mahāvane
23tāv abhyadhāvatāṃ tīkṣṇau dvāv apy enaṃ mahāratham
śaraughān samyag asyantau jīmūtau salilaṃ yathā
24sa śaraiḥ sarvato viddhaḥ prahṛṣṭa iva pāṇḍavaḥ
anyat kārmukam ādāya ratham āruhya vīryavān
atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ
25tasya tau bhrātarau rājañ śaraiḥ saṃnataparvabhiḥ
rathaṃ viśakalīkartuṃ samārabdhau viśāṃ pate
26tataḥ prahasya nakulaś caturbhiś caturo raṇe
jaghāna niśitais tīkṣṇaiḥ satyasenasya vājinaḥ
27tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam
dhanuś ciccheda rājendra satyasenasya pāṇḍavaḥ
28athānyaṃ ratham āsthāya dhanur ādāya cāparam
satyasenaḥ suṣeṇaś ca pāṇḍavaṃ paryadhāvatām
29avidhyat tāv asaṃbhrāntau mādrīputraḥ pratāpavān
dvābhyāṃ dvābhyāṃ mahārāja śarābhyāṃ raṇamūrdhani
30suṣeṇas tu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ
ciccheda prahasan yuddhe kṣurapreṇa mahārathaḥ
31athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ
suṣeṇaṃ pañcabhir viddhvā dhvajam ekena cicchide
32satyasenasya ca dhanur hastāvāpaṃ ca māriṣa
ciccheda tarasā yuddhe tata uccukruśur janāḥ
33athānyad dhanur ādāya vegaghnaṃ bhārasādhanam
śaraiḥ saṃchādayām āsa samantāt pāṇḍunandanam
34saṃnivārya tu tān bāṇān nakulaḥ paravīrahā
satyasenaṃ suṣeṇaṃ ca dvābhyāṃ dvābhyām avidhyata
35tāv enaṃ pratyavidhyetāṃ pṛthak pṛthag ajihmagaiḥ
sārathiṃ cāsya rājendra śarair vivyadhatuḥ śitaiḥ
36satyaseno ratheṣāṃ tu nakulasya dhanus tathā
pṛthak śarābhyāṃ ciccheda kṛtahastaḥ pratāpavān
37sa rathe 'tirathas tiṣṭhan rathaśaktiṃ parāmṛśat
svarṇadaṇḍām akuṇṭhāgrāṃ tailadhautāṃ sunirmalām
38lelihānām iva vibho nāgakanyāṃ mahāviṣām
samudyamya ca cikṣepa satyasenasya saṃyuge
39sā tasya hṛdayaṃ saṃkhye bibheda śatadhā nṛpa
sa papāta rathād bhūmau gatasattvo 'lpacetanaḥ
40bhrātaraṃ nihataṃ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ
abhyavarṣac charais tūrṇaṃ padātiṃ pāṇḍunandanam
41nakulaṃ virathaṃ dṛṣṭvā draupadeyo mahābalaḥ
sutasomo 'bhidudrāva parīpsan pitaraṃ raṇe
42tato 'dhiruhya nakulaḥ sutasomasya taṃ ratham
śuśubhe bharataśreṣṭho giristha iva kesarī
so 'nyat kārmukam ādāya suṣeṇaṃ samayodhayat
43tāv ubhau śaravarṣābhyāṃ samāsādya parasparam
parasparavadhe yatnaṃ cakratuḥ sumahārathau
44suṣeṇas tu tataḥ kruddhaḥ pāṇḍavaṃ viśikhais tribhiḥ
sutasomaṃ ca viṃśatyā bāhvor urasi cārpayat
45tataḥ kruddho mahārāja nakulaḥ paravīrahā
śarais tasya diśaḥ sarvāś chādayām āsa vīryavān
46tato gṛhītvā tīkṣṇāgram ardhacandraṃ sutejanam
sa vegayuktaṃ cikṣepa karṇaputrasya saṃyuge
47tasya tena śiraḥ kāyāj jahāra nṛpasattama
paśyatāṃ sarvasainyānāṃ tad adbhutam ivābhavat
48sa hataḥ prāpatad rājan nakulena mahātmanā
nadīvegād ivārugṇas tīrajaḥ pādapo mahān
49karṇaputravadhaṃ dṛṣṭvā nakulasya ca vikramam
pradudrāva bhayāt senā tāvakī bharatarṣabha
50tāṃ tu senāṃ mahārāja madrarājaḥ pratāpavān
apālayad raṇe śūraḥ senāpatir ariṃdamaḥ
51vibhīs tasthau mahārāja vyavasthāpya ca vāhinīm
siṃhanādaṃ bhṛśaṃ kṛtvā dhanuḥśabdaṃ ca dāruṇam
52tāvakāḥ samare rājan rakṣitā dṛḍhadhanvanā
pratyudyayur arātīṃs te samantād vigatavyathāḥ
53madrarājaṃ maheṣvāsaṃ parivārya samantataḥ
sthitā rājan mahāsenā yoddhukāmāḥ samantataḥ
54sātyakir bhīmasenaś ca mādrīputrau ca pāṇḍavau
yudhiṣṭhiraṃ puraskṛtya hrīniṣedham ariṃdamam
55parivārya raṇe vīrāḥ siṃhanādaṃ pracakrire
bāṇaśabdaravāṃś cogrān kṣveḍāṃś ca vividhān dadhuḥ
56tathaiva tāvakāḥ sarve madrādhipatim añjasā
parivārya susaṃrabdhāḥ punar yuddham arocayan
57tataḥ pravavṛte yuddhaṃ bhīrūṇāṃ bhayavardhanam
tāvakānāṃ pareṣāṃ ca mṛtyuṃ kṛtvā nivartanam
58yathā devāsuraṃ yuddhaṃ pūrvam āsīd viśāṃ pate
abhītānāṃ tathā rājan yamarāṣṭravivardhanam
59tataḥ kapidhvajo rājan hatvā saṃśaptakān raṇe
abhyadravata tāṃ senāṃ kauravīṃ pāṇḍunandanaḥ
60tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ
abhyadhāvanta tāṃ senāṃ visṛjantaḥ śitāñ śarān
61pāṇḍavair avakīrṇānāṃ saṃmohaḥ samajāyata
na ca jajñur anīkāni diśo vā pradiśas tathā
62āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍavacoditaiḥ
hatapravīrā vidhvastā kīryamāṇā samantataḥ
kauravy avadhyata camūḥ pāṇḍuputrair mahārathaiḥ
63tathaiva pāṇḍavī senā śarai rājan samantataḥ
raṇe 'hanyata putrais te śataśo 'tha sahasraśaḥ
64te sene bhṛśasaṃtapte vadhyamāne parasparam
vyākule samapadyetāṃ varṣāsu saritāv iva
65āviveśa tatas tīvraṃ tāvakānāṃ mahad bhayam
pāṇḍavānāṃ ca rājendra tathābhūte mahāhave