Book 9 Chapter 6
1saṃjaya uvāca
1etac chrutvā vaco rājño madrarājaḥ pratāpavān
duryodhanaṃ tadā rājan vākyam etad uvāca ha
2duryodhana mahābāho śṛṇu vākyavidāṃ vara
yāv etau manyase kṛṣṇau rathasthau rathināṃ varau
na me tulyāv ubhāv etau bāhuvīrye kathaṃ cana
3udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām
yodhayeyaṃ raṇamukhe saṃkruddhaḥ kim u pāṇḍavān
vijeṣye ca raṇe pārthān somakāṃś ca samāgatān
4ahaṃ senāpraṇetā te bhaviṣyāmi na saṃśayaḥ
taṃ ca vyūhaṃ vidhāsyāmi na tariṣyanti yaṃ pare
iti satyaṃ bravīmy eṣa duryodhana na saṃśayaḥ
5evam uktas tato rājā madrādhipatim añjasā
abhyaṣiñcata senāyā madhye bharatasattama
vidhinā śāstradṛṣṭena hṛṣṭarūpo viśāṃ pate
6abhiṣikte tatas tasmin siṃhanādo mahān abhūt
tava sainyeṣv avādyanta vāditrāṇi ca bhārata
7hṛṣṭāś cāsaṃs tadā yodhā madrakāś ca mahārathāḥ
tuṣṭuvuś caiva rājānaṃ śalyam āhavaśobhinam
8jaya rājaṃś ciraṃ jīva jahi śatrūn samāgatān
tava bāhubalaṃ prāpya dhārtarāṣṭrā mahābalāḥ
nikhilāṃ pṛthivīṃ sarvāṃ praśāsantu hatadviṣaḥ
9tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān
martyadharmāṇa iha tu kim u somakasṛñjayān
10evaṃ saṃstūyamānas tu madrāṇām adhipo balī
harṣaṃ prāpa tadā vīro durāpam akṛtātmabhiḥ
11śalya uvāca
11adyaivāhaṃ raṇe sarvān pāñcālān saha pāṇḍavaiḥ
nihaniṣyāmi rājendra svargaṃ yāsyāmi vā hataḥ
12adya paśyantu māṃ lokā vicarantam abhītavat
adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ
13pāñcālāś cedayaś caiva draupadeyāś ca sarvaśaḥ
dhṛṣṭadyumnaḥ śikhaṇḍī ca sarve cāpi prabhadrakāḥ
14vikramaṃ mama paśyantu dhanuṣaś ca mahad balam
lāghavaṃ cāstravīryaṃ ca bhujayoś ca balaṃ yudhi
15adya paśyantu me pārthāḥ siddhāś ca saha cāraṇaiḥ
yādṛśaṃ me balaṃ bāhvoḥ saṃpad astreṣu yā ca me
16adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ
pratīkāraparā bhūtvā ceṣṭantāṃ vividhāḥ kriyāḥ
17adya sainyāni pāṇḍūnāṃ drāvayiṣye samantataḥ
droṇabhīṣmāv ati vibho sūtaputraṃ ca saṃyuge
vicariṣye raṇe yudhyan priyārthaṃ tava kaurava
18saṃjaya uvāca
18abhiṣikte tadā śalye tava sainyeṣu mānada
na karṇavyasanaṃ kiṃ cin menire tatra bhārata
19hṛṣṭāḥ sumanasaś caiva babhūvus tatra sainikāḥ
menire nihatān pārthān madrarājavaśaṃ gatān
20praharṣaṃ prāpya senā tu tāvakī bharatarṣabha
tāṃ rātriṃ sukhinī suptā svasthacitteva sābhavat
21sainyasya tava taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ
vārṣṇeyam abravīd vākyaṃ sarvakṣatrasya śṛṇvataḥ
22madrarājaḥ kṛtaḥ śalyo dhārtarāṣṭreṇa mādhava
senāpatir maheṣvāsaḥ sarvasainyeṣu pūjitaḥ
23etac chrutvā yathābhūtaṃ kuru mādhava yat kṣamam
bhavān netā ca goptā ca vidhatsva yad anantaram
24tam abravīn mahārāja vāsudevo janādhipam
ārtāyanim ahaṃ jāne yathātattvena bhārata
25vīryavāṃś ca mahātejā mahātmā ca viśeṣataḥ
kṛtī ca citrayodhī ca saṃyukto lāghavena ca
26yādṛg bhīṣmas tathā droṇo yādṛk karṇaś ca saṃyuge
tādṛśas tad viśiṣṭo vā madrarājo mato mama
27yudhyamānasya tasyājau cintayann eva bhārata
yoddhāraṃ nādhigacchāmi tulyarūpaṃ janādhipa
28śikhaṇḍyarjunabhīmānāṃ sātvatasya ca bhārata
dhṛṣṭadyumnasya ca tathā balenābhyadhiko raṇe
29madrarājo mahārāja siṃhadviradavikramaḥ
vicariṣyaty abhīḥ kāle kālaḥ kruddhaḥ prajāsv iva
30tasyādya na prapaśyāmi pratiyoddhāram āhave
tvām ṛte puruṣavyāghra śārdūlasamavikramam
31sadevaloke kṛtsne 'smin nānyas tvattaḥ pumān bhavet
madrarājaṃ raṇe kruddhaṃ yo hanyāt kurunandana
ahany ahani yudhyantaṃ kṣobhayantaṃ balaṃ tava
32tasmāj jahi raṇe śalyaṃ maghavān iva śambaram
atipaścād asau vīro dhārtarāṣṭreṇa satkṛtaḥ
33tavaiva hi jayo nūnaṃ hate madreśvare yudhi
tasmin hate hataṃ sarvaṃ dhārtarāṣṭrabalaṃ mahat
34etac chrutvā mahārāja vacanaṃ mama sāṃpratam
pratyudyāhi raṇe pārtha madrarājaṃ mahābalam
jahi cainaṃ mahābāho vāsavo namuciṃ yathā
35na caivātra dayā kāryā mātulo 'yaṃ mameti vai
kṣatradharmaṃ puraskṛtya jahi madrajaneśvaram
36bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasaṃbhavam
mā nimajjasva sagaṇaḥ śalyam āsādya goṣpadam
37yac ca te tapaso vīryaṃ yac ca kṣātraṃ balaṃ tava
tad darśaya raṇe sarvaṃ jahi cainaṃ mahāratham
38etāvad uktvā vacanaṃ keśavaḥ paravīrahā
jagāma śibiraṃ sāyaṃ pūjyamāno 'tha pāṇḍavaiḥ
39keśave tu tadā yāte dharmarājo yudhiṣṭhiraḥ
visṛjya sarvān bhrātṝṃś ca pāñcālān atha somakān
suṣvāpa rajanīṃ tāṃ tu viśalya iva kuñjaraḥ
40te ca sarve maheṣvāsāḥ pāñcālāḥ pāṇḍavās tathā
karṇasya nidhane hṛṣṭāḥ suṣupus tāṃ niśāṃ tadā
41gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham
babhūva pāṇḍaveyānāṃ sainyaṃ pramuditaṃ niśi
sūtaputrasya nidhane jayaṃ labdhvā ca māriṣa