Book 9 Chapter 4
1saṃjaya uvāca
1evam uktas tato rājā gautamena yaśasvinā
niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate
2tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ
kṛpaṃ śāradvataṃ vākyam ity uvāca paraṃtapaḥ
3yat kiṃ cit suhṛdā vācyaṃ tat sarvaṃ śrāvito hy aham
kṛtaṃ ca bhavatā sarvaṃ prāṇān saṃtyajya yudhyatā
4gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ
pāṇḍavair atitejobhir lokas tvām anudṛṣṭavān
5suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hy aham
na māṃ prīṇāti tat sarvaṃ mumūrṣor iva bheṣajam
6hetukāraṇasaṃyuktaṃ hitaṃ vacanam uttamam
ucyamānaṃ mahābāho na me viprāgrya rocate
7rājyād vinikṛto 'smābhiḥ kathaṃ so 'smāsu viśvaset
akṣadyūte ca nṛpatir jito 'smābhir mahādhanaḥ
sa kathaṃ mama vākyāni śraddadhyād bhūya eva tu
8tathā dautyena saṃprāptaḥ kṛṣṇaḥ pārthahite rataḥ
pralabdhaś ca hṛṣīkeśas tac ca karma virodhitam
sa ca me vacanaṃ brahman katham evābhimaṃsyate
9vilalāpa hi yat kṛṣṇā sabhāmadhye sameyuṣī
na tan marṣayate kṛṣṇo na rājyaharaṇaṃ tathā
10ekaprāṇāv ubhau kṛṣṇāv anyonyaṃ prati saṃhatau
purā yac chrutam evāsīd adya paśyāmi tat prabho
11svasrīyaṃ ca hataṃ śrutvā duḥkhaṃ svapiti keśavaḥ
kṛtāgaso vayaṃ tasya sa madarthaṃ kathaṃ kṣamet
12abhimanyor vināśena na śarma labhate 'rjunaḥ
sa kathaṃ maddhite yatnaṃ prakariṣyati yācitaḥ
13madhyamaḥ pāṇḍavas tīkṣṇo bhīmaseno mahābalaḥ
pratijñātaṃ ca tenograṃ sa bhajyeta na saṃnamet
14ubhau tau baddhanistriṃśāv ubhau cābaddhakaṅkaṭau
kṛtavairāv ubhau vīrau yamāv api yamopamau
15dhṛṣṭadyumnaḥ śikhaṇḍī ca kṛtavairau mayā saha
tau kathaṃ maddhite yatnaṃ prakuryātāṃ dvijottama
16duḥśāsanena yat kṛṣṇā ekavastrā rajasvalā
parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ
17tathā vivasanāṃ dīnāṃ smaranty adyāpi pāṇḍavāḥ
na nivārayituṃ śakyāḥ saṃgrāmāt te paraṃtapāḥ
18yadā ca draupadī kṛṣṇā madvināśāya duḥkhitā
ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye
sthaṇḍile nityadā śete yāvad vairasya yātanā
19nikṣipya mānaṃ darpaṃ ca vāsudevasahodarā
kṛṣṇāyāḥ preṣyavad bhūtvā śuśrūṣāṃ kurute sadā
20iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃ cana
abhimanyor vināśena sa saṃdheyaḥ kathaṃ mayā
21kathaṃ ca nāma bhuktvemāṃ pṛthivīṃ sāgarāmbarām
pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam
22upary upari rājñāṃ vai jvalito bhāskaro yathā
yudhiṣṭhiraṃ kathaṃ paścād anuyāsyāmi dāsavat
23kathaṃ bhuktvā svayaṃ bhogān dattvā dāyāṃś ca puṣkalān
kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām
24nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā
na tu saṃdhim ahaṃ manye prāptakālaṃ kathaṃ cana
25sunītam anupaśyāmi suyuddhena paraṃtapa
nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva naḥ
26iṣṭaṃ me bahubhir yajñair dattā vipreṣu dakṣiṇāḥ
prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam
27bhṛtyā me subhṛtās tāta dīnaś cābhyuddhṛto janaḥ
yātāni pararāṣṭrāṇi svarāṣṭram anupālitam
28bhuktāś ca vividhā bhogās trivargaḥ sevito mayā
pitṝṇāṃ gatam ānṛṇyaṃ kṣatradharmasya cobhayoḥ
29na dhruvaṃ sukham astīha kuto rājyaṃ kuto yaśaḥ
iha kīrtir vidhātavyā sā ca yuddhena nānyathā
30gṛhe yat kṣatriyasyāpi nidhanaṃ tad vigarhitam
adharmaḥ sumahān eṣa yac chayyāmaraṇaṃ gṛhe
31araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ
kratūn āhṛtya mahato mahimānaṃ sa gacchati
32kṛpaṇaṃ vilapann ārto jarayābhipariplutaḥ
mriyate rudatāṃ madhye jñātīnāṃ na sa pūruṣaḥ
33tyaktvā tu vividhān bhogān prāptānāṃ paramāṃ gatim
apīdānīṃ suyuddhena gaccheyaṃ satsalokatām
34śūrāṇām āryavṛttānāṃ saṃgrāmeṣv anivartinām
dhīmatāṃ satyasaṃdhānāṃ sarveṣāṃ kratuyājinām
35śastrāvabhṛtham āptānāṃ dhruvaṃ vāsas triviṣṭape
mudā nūnaṃ prapaśyanti śubhrā hy apsarasāṃ gaṇāḥ
36paśyanti nūnaṃ pitaraḥ pūjitāñ śakrasaṃsadi
apsarobhiḥ parivṛtān modamānāṃs triviṣṭape
37panthānam amarair yātaṃ śūraiś caivānivartibhiḥ
api taiḥ saṃgataṃ mārgaṃ vayam apy āruhemahi
38pitāmahena vṛddhena tathācāryeṇa dhīmatā
jayadrathena karṇena tathā duḥśāsanena ca
39ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ
śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ
40uttamāstravidaḥ śūrā yathoktakratuyājinaḥ
tyaktvā prāṇān yathānyāyam indrasadmasu dhiṣṭhitāḥ
41tais tv ayaṃ racitaḥ panthā durgamo hi punar bhavet
saṃpatadbhir mahāvegair ito yādbhiś ca sadgatim
42ye madarthe hatāḥ śūrās teṣāṃ kṛtam anusmaran
ṛṇaṃ tat pratimuñcāno na rājye mana ādadhe
43pātayitvā vayasyāṃś ca bhrātṝn atha pitāmahān
jīvitaṃ yadi rakṣeyaṃ loko māṃ garhayed dhruvam
44kīdṛśaṃ ca bhaved rājyaṃ mama hīnasya bandhubhiḥ
sakhibhiś ca suhṛdbhiś ca praṇipatya ca pāṇḍavam
45so 'ham etādṛśaṃ kṛtvā jagato 'sya parābhavam
suyuddhena tataḥ svargaṃ prāpsyāmi na tad anyathā
46evaṃ duryodhanenoktaṃ sarve saṃpūjya tad vacaḥ
sādhu sādhv iti rājānaṃ kṣatriyāḥ saṃbabhāṣire
47parājayam aśocantaḥ kṛtacittāś ca vikrame
sarve suniścitā yoddhum udagramanaso 'bhavan
48tato vāhān samāśvāsya sarve yuddhābhinandinaḥ
ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ
49ākāśe vidrume puṇye prasthe himavataḥ śubhe
aruṇāṃ sarasvatīṃ prāpya papuḥ sasnuś ca tajjalam
50tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ
paryavasthāpya cātmānam anyonyena punas tadā
sarve rājan nyavartanta kṣatriyāḥ kālacoditāḥ