Book 8 Chapter 68
1saṃjaya uvāca
1śalyas tu karṇārjunayor vimarde; balāni dṛṣṭvā mṛditāni bāṇaiḥ
duryodhanaṃ yāntam avekṣamāṇo; saṃdarśayad bhārata yuddhabhūmim
2nipātitasyandanavājināgaṃ; dṛṣṭvā balaṃ tad dhatasūtaputram
duryodhano 'śrupratipūrṇanetro; muhur muhur nyaśvasad ārtarūpaḥ
3karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ; śarācitaṃ śoṇitadigdhagātram
yadṛcchayā sūryam ivāvanisthaṃ; didṛkṣavaḥ saṃparivārya tasthuḥ
4prahṛṣṭavitrastaviṣaṇṇavismṛtās; tathāpare śokagatā ivābhavan
pare tvadīyāś ca paraspareṇa; yathā yathaiṣāṃ prakṛtis tathābhavan
5praviddhavarmābharaṇāmbarāyudhaṃ; dhanaṃjayenābhihataṃ hataujasam
niśamya karṇaṃ kuravaḥ pradudruvur; hatarṣabhā gāva ivākulākulāḥ
6kṛtvā vimardaṃ bhṛśam arjunena; karṇaṃ hataṃ kesariṇeva nāgam
dṛṣṭvā śayānaṃ bhuvi madrarājo; bhīto 'pasarpat sarathaḥ suśīghram
7madrādhipaś cāpi vimūḍhacetās; tūrṇaṃ rathenāpahṛtadhvajena
duryodhanasyāntikam etya śīghraṃ; saṃbhāṣya duḥkhārtam uvāca vākyam
8viśīrṇanāgāśvarathapravīraṃ; balaṃ tvadiyaṃ yamarāṣṭrakalpam
anyonyam āsādya hataṃ mahadbhir; narāśvanāgair girikūṭakalpaiḥ
9naitādṛśaṃ bhārata yuddham āsīd; yathādya karṇārjunayor babhūva
grastau hi karṇena sametya kṛṣṇāv; anye ca sarve tava śatravo ye
10daivaṃ tu yat tat svavaśaṃ pravṛttaṃ; tat pāṇḍavān pāti hinasti cāsmān
tavārthasiddhyarthakarā hi sarve; prasahya vīrā nihatā dviṣadbhiḥ
11kuberavaivasvatavāsavānāṃ; tulyaprabhāvāmbupateś ca vīrāḥ
vīryeṇa śauryeṇa balena caiva; tais taiś ca yuktā vipulair guṇaughaiḥ
12avadhyakalpā nihatā narendrās; tavārthakāmā yudhi pāṇḍaveyaiḥ
tan mā śuco bhārata diṣṭam etat; paryāyasiddhir na sadāsti siddhiḥ
13etad vaco madrapater niśamya; svaṃ cāpanītaṃ manasā nirīkṣya
duryodhano dīnamanā visaṃjñaḥ; punaḥ punar nyaśvasad ārtarūpaḥ
14taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtam; ārtāyanir dīnam uvāca vākyam
paśyedam ugraṃ naravājināgair; āyodhanaṃ vīrahataiḥ prapannam
15mahīdharābhaiḥ patitair mahāgajaiḥ; sakṛt praviddhaiḥ śaraviddhamarmabhiḥ
tair vihvaladbhiś ca gatāsubhiś ca; pradhvastayantrāyudhavarmayodhaiḥ
16vajrāpaviddhair iva cācalendrair; vibhinnapāṣāṇamṛgadrumauṣadhaiḥ
praviddhaghaṇṭāṅkuśatomaradhvajaiḥ; sahemamālai rudhiraughasaṃplutaiḥ
17śarāvabhinnaiḥ patitaiś ca vājibhiḥ; śvasadbhir anyaiḥ kṣatajaṃ vamadbhiḥ
dīnaiḥ stanadbhiḥ parivṛttanetrair; mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ
18tathāpaviddhair gajavājiyodhair; mandāsubhiś caiva gatāsubhiś ca
narāśvanāgaiś ca rathaiś ca marditair; mahī mahāvaitaraṇīva durdṛśā
19gajair nikṛttāparahastagātrair; udvepamānaiḥ patitaiḥ pṛthivyām
yaśasvibhir nāgarathāśvayodhibhiḥ; padātibhiś cābhimukhair hataiḥ paraiḥ
viśīrṇavarmābharaṇāmbarāyudhair; vṛtā niśāntair iva pāvakair mahī
20śaraprahārābhihatair mahābalair; avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ
pranaṣṭasaṃjñaiḥ punar ucchvasadbhir; mahī babhūvānugatair ivāgnibhiḥ
divaś cyutair bhūr atidīptimadbhir; naktaṃ grahair dyaur amaleva dīptaiḥ
21śarās tu karṇārjunabāhumuktā; vidārya nāgāśvamanuṣyadehān
prāṇān nirasyāśu mahīm atīyur; mahoragā vāsam ivābhito 'straiḥ
22hatair manuṣyāśvagajaiś ca saṃkhye; śarāvabhinnaiś ca rathair babhūva
dhanaṃjayasyādhiratheś ca mārge; gajair agamyā vasudhātidurgā
23rathair vareṣūn mathitaiś ca yodhaiḥ; saṃsyūtasūtāśvavarāyudhadhvajaiḥ
viśīrṇaśastrair vinikṛttabandhurair; nikṛttacakrākṣayugatriveṇubhiḥ
24vimuktayantrair nihatair ayasmayair; hatānuṣaṅgair viniṣaṅgabandhuraiḥ
prabhagnanīḍair maṇihemamaṇḍitaiḥ; stṛtā mahī dyaur iva śāradair ghanaiḥ
25vikṛṣyamaṇair javanair alaṃkṛtair; hateśvarair ājirathaiḥ sukalpitaiḥ
manuṣyamātaṅgarathāśvarāśibhir; drutaṃ vrajanto bahudhā vicūrṇitāḥ
26sahemapaṭṭāḥ parighāḥ paraśvadhāḥ; kaḍaṅgarāyomusalāni paṭṭiśāḥ
petuś ca khaḍgā vimalā vikośā; gadāś ca jāmbūnadapaṭṭabaddhāḥ
27cāpāni rukmāṅgadabhūṣaṇāni; śarāś ca kārtasvaracitrapuṅkhāḥ
ṛṣṭyaś ca pītā vimalā vikośāḥ; prāsāḥ sakhaḍgāḥ kanakāvabhāsāḥ
28chatrāṇi vālavyajanāni śaṅkhāḥ; srajaś ca puṣpottamahemacitrāḥ
kuthāḥ patākāmbaraveṣṭitāś ca; kirīṭamālā mukuṭāś ca śubhrāḥ
29prakīrṇakā viprakīrṇāḥ kuthāś ca; pradhānamuktātaralāś ca hārāḥ
āpīḍakeyūravarāṅgadāni; graiveyaniṣkāḥ sasuvarṇasūtrāḥ
30maṇyuttamā vajrasuvarṇamuktā; ratnāni coccāvacamaṅgalāni
gātrāṇi cātyantasukhocitāni; śirāṃsi cendupratimānanāni
31dehāṃś ca bhogāṃś ca paricchadāṃś ca; tyaktvā manojñāni sukhāni cāpi
svadharmaniṣṭhāṃ mahatīm avāpya; vyāptāṃś ca lokān yaśasā samīyuḥ
32ity evam uktvā virarāma śalyo; duryodhanaḥ śokaparītacetāḥ
hā karṇa hā karṇa iti bruvāṇa; ārto visaṃjño bhṛśam aśrunetraḥ
33taṃ droṇaputrapramukhā narendrāḥ; sarve samāśvāsya saha prayānti
nirīkṣamāṇā muhur arjunasya; dhvajaṃ mahāntaṃ yaśasā jvalantam
34narāśvamātaṅgaśarīrajena; raktena siktā rudhireṇa bhūmiḥ
raktāmbarasrak tapanīyayogān; nārī prakāśā iva sarvagamyā
35pracchannarūpā rudhireṇa rājan; raudre muhūrte 'tivirājamānāḥ
naivāvatasthuḥ kuravaḥ samīkṣya; pravrājitā devalokāś ca sarve
36vadhena karṇasya suduḥkhitās te; hā karṇa hā karṇa iti bruvāṇāḥ
drutaṃ prayātāḥ śibirāṇi rājan; divākaraṃ raktam avekṣamāṇāḥ
37gāṇḍīvamuktais tu suvarṇapuṅkhaiḥ; śitaiḥ śaraiḥ śoṇitadigdhavājaiḥ
śaraiś citāṅgo bhuvi bhāti karṇo; hato 'pi san sūrya ivāṃśumālī
38karṇasya dehaṃ rudhirāvasiktaṃ; bhaktānukampī bhagavān vivasvān
spṛṣṭvā karair lohitaraktarūpaḥ; siṣṇāsur abhyeti paraṃ samudram
39itīva saṃcintya surarṣisaṃghāḥ; saṃprasthitā yānti yathāniketam
saṃcintayitvā ca janā visasrur; yathāsukhaṃ khaṃ ca mahītalaṃ ca
40tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ; niśamya yuddhaṃ kuruvīramukhyayoḥ
dhanaṃjayasyādhiratheś ca vismitāḥ; praśaṃsamānāḥ prayayus tadā janāḥ
41śaraiḥ saṃkṛttavarmāṇaṃ vīraṃ viśasane hatam
gatāsum api rādheyaṃ naiva lakṣmīr vyamuñcata
42nānābharaṇavān rājan mṛṣṭajāmbūnadāṅgadaḥ
hato vaikartanaḥ śete pādapo 'ṅkuravān iva
43kanakottamasaṃkāśaḥ pradīpta iva pāvakaḥ
saputraḥ puruṣavyāghraḥ saṃśāntaḥ pārthatejasā
pratāpya pāṇḍavān rājan pāñcālāṃś cāstratejasā
44dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ
sadbhiḥ sadā satpuruṣaḥ sa hato dvairathe vṛṣaḥ
45yasya brāhmaṇasāt sarvam ātmārthaṃ na mahātmanaḥ
nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam
46sadā nṝṇāṃ priyo dātā priyadāno divaṃ gataḥ
ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca
47hate sma karṇe sarito na sravanti; jagāma cāstaṃ kaluṣo divākaraḥ
grahaś ca tiryag jvalitārkavarṇo; yamasya putro 'bhyudiyāya rājan
48nabhaḥ paphālātha nanāda corvī; vavuś ca vātāḥ paruṣātivelam
diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur; mahārṇavāś cukṣubhire ca sasvanāḥ
49sakānanāḥ sādricayāś cakampuḥ; pravivyathur bhūtagaṇāś ca māriṣa
bṛhaspatī rohiṇīṃ saṃprapīḍya; babhūva candrārkasamānavarṇaḥ
50hate karṇe na diśo viprajajñus; tamovṛtā dyaur vicacāla bhūmiḥ
papāta colkā jvalanaprakāśā; niśācarāś cāpy abhavan prahṛṣṭāḥ
51śaśiprakāśānanam arjuno yadā; kṣureṇa karṇasya śiro nyapātayat
athāntarikṣe divi ceha cāsakṛd; babhūva hāheti janasya nisvanaḥ
52sa devagandharvamanuṣyapūjitaṃ; nihatya karṇaṃ ripum āhave 'rjunaḥ
rarāja pārthaḥ parameṇa tejasā; vṛtraṃ nihatyeva sahasralocanaḥ
53tato rathenāmbudavṛndanādinā; śarannabhomadhyagabhāskaratviṣā
patākinā bhīmaninādaketunā; himenduśaṅkhasphaṭikāvabhāsinā
suvarṇamuktāmaṇivajravidrumair; alaṃkṛtenāpratimānaraṃhasā
54narottamau pāṇḍavakeśimardanāv; udāhitāv agnidivākaropamau
raṇājire vītabhayau virejatuḥ; samānayānāv iva viṣṇuvāsavau
55tato dhanurjyātalaneminisvanaiḥ; prasahya kṛtvā ca ripūn hataprabhān
saṃsādhayitvaiva kurūñ śaraughaiḥ; kapidhvajaḥ pakṣivaradhvajaś ca
prasahya śaṅkhau dhamatuḥ sughoṣau; manāṃsy arīṇām avasādayantau
56suvarṇajālāvatatau mahāsvanau; himāvadātau parigṛhya pāṇibhiḥ
cucumbatuḥ śaṅkhavarau nṛṇāṃ varau; varānanābhyāṃ yugapac ca dadhmatuḥ
57pāñcajanyasya nirghoṣo devadattasya cobhayoḥ
pṛthivīm antarikṣaṃ ca dyām apaś cāpy apūrayat
58tau śaṅkhaśabdena ninādayantau; vanāni śailān sarito diśaś ca
vitrāsayantau tava putrasenāṃ; yudhiṣṭhiraṃ nandayataḥ sma vīrau
59tataḥ prayātāḥ kuravo javena; śrutvaiva śaṅkhasvanam īryamāṇam
vihāya madrādhipatiṃ patiṃ ca; duryodhanaṃ bhārata bhāratānām
60mahāhave taṃ bahu śobhamānaṃ; dhanaṃjayaṃ bhūtagaṇāḥ sametāḥ
tadānvamodanta janārdanaṃ ca; prabhākarāv abhyuditau yathaiva
61samācitau karṇaśaraiḥ paraṃtapāv; ubhau vyabhātāṃ samare 'cyutārjunau
tamo nihatyābhyuditau yathāmalau; śaśāṅkasūryāv iva raśmimālinau
62vihāya tān bāṇagaṇān athāgatau; suhṛdvṛtāv apratimānavikramau
sukhaṃ praviṣṭau śibiraṃ svam īśvarau; sadasyahūtāv iva vāsavācyutau
63sadevagandharvamanuṣyacāraṇair; maharṣibhir yakṣamahoragair api
jayābhivṛddhyā parayābhipūjitau; nihatya karṇaṃ paramāhave tadā