Book 8 Chapter 66
1saṃjaya uvāca
1tato 'payātāḥ śarapātamātram; avasthitāḥ kuravo bhinnasenāḥ
vidyutprakāśaṃ dadṛśuḥ samantād; dhanaṃjayāstraṃ samudīryamāṇam
2tad arjunāstraṃ grasate sma vīrān; viyat tathākāśam anantaghoṣam
kruddhena pārthena tadāśu sṛṣṭaṃ; vadhāya karṇasya mahāvimarde
3rāmād upāttena mahāmahimnā; ātharvaṇenārivināśanena
tad arjunāstraṃ vyadhamad dahantaṃ; pārthaṃ ca bāṇair niśitair nijaghne
4tato vimardaḥ sumahān babhūva; tasyārjunasyādhiratheś ca rājan
anyonyam āsādayatoḥ pṛṣatkair; viṣāṇaghātair dvipayor ivograiḥ
5tato ripughnaṃ samadhatta karṇaḥ; susaṃśitaṃ sarpamukhaṃ jvalantam
raudraṃ śaraṃ saṃyati supradhautaṃ; pārthārtham atyarthacirāya guptam
6sadārcitaṃ candanacūrṇaśāyinaṃ; suvarṇanālīśayanaṃ mahāviṣam
pradīptam airāvatavaṃśasaṃbhavaṃ; śiro jihīrṣur yudhi phalgunasya
7tam abravīn madrarājo mahātmā; vaikartanaṃ prekṣya hi saṃhiteṣum
na karṇa grīvām iṣur eṣa prāpsyate; saṃlakṣya saṃdhatsva śaraṃ śiroghnam
8athābravīt krodhasaṃraktanetraḥ; karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya
na saṃdhatte dviḥ śaraṃ śalya karṇo; na mādṛśāḥ śāṭhyayuktā bhavanti
9tathaivam uktvā visasarja taṃ śaraṃ; balāhakaṃ varṣaghanābhipūjitam
hato 'si vai phalguna ity avocat; tatas tvarann ūrjitam utsasarja
10saṃdhīyamānaṃ bhujagaṃ dṛṣṭvā karṇena mādhavaḥ
ākramya syandanaṃ padbhyāṃ balena balināṃ varaḥ
11avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ
tataḥ śaraḥ so 'bhyahanat kirīṭaṃ tasya dhīmataḥ
12athārjunasyottamagātrabhūṣaṇaṃ; dharāviyaddyosalileṣu viśrutam
balāstrasargottamayatnamanyubhiḥ; śareṇa mūrdhnaḥ sa jahāra sūtajaḥ
13divākarendujvalanagrahatviṣaṃ; suvarṇamuktāmaṇijālabhūṣitam
puraṃdarārthaṃ tapasā prayatnataḥ; svayaṃ kṛtaṃ yad bhuvanasya sūnunā
14mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ; vibhāti cātyarthasukhaṃ sugandhi tat
nijaghnuṣe devaripūn sureśvaraḥ; svayaṃ dadau yat sumanāḥ kirīṭine
15harāmbupākhaṇḍalavittagoptṛbhiḥ; pinākapāśāśanisāyakottamaiḥ
surottamair apy aviṣahyam ardituṃ; prasahya nāgena jahāra yad vṛṣaḥ
16tad uttameṣūn mathitaṃ viṣāgninā; pradīptam arciṣmad abhikṣiti priyam
papāta pārthasya kirīṭam uttamaṃ; divākaro 'stād iva parvatāj jvalan
17tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ; jahāra nāgo 'rjunamūrdhato balāt
gireḥ sujātāṅkurapuṣpitadrumaṃ; mahendravajraḥ śikharaṃ yathottamam
18mahī viyad dyauḥ salilāni vāyunā; yathā vibhinnāni vibhānti bhārata
tathaiva śabdo bhuvaneṣv abhūt tadā; janā vyavasyan vyathitāś ca caskhaluḥ
19tataḥ samudgrathya sitena vāsasā; svamūrdhajānavyathitaḥ sthito 'rjunaḥ
vibhāti saṃpūrṇamarīcibhāsvatā; śirogatenodayaparvato yathā
20balāhakaḥ karṇabhujeritas tato; hutāśanārkapratimadyutir mahān
mahoragaḥ kṛtavairo 'rjunena; kirīṭam āsādya samutpapāta
21tam abravīd viddhi kṛtāgasaṃ me; kṛṣṇādya mātur vadhajātavairam
tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye; mahoragaṃ kṛtavairaṃ jahi tvam
22sa evam ukto madhusūdanena; gāṇḍīvadhanvā ripuṣūgradhanvā
uvāca ko nv eṣa mamādya nāgaḥ; svayaṃ ya āgād garuḍasya vaktram
23kṛṣṇa uvāca
23yo 'sau tvayā khāṇḍave citrabhānuṃ; saṃtarpayānena dhanurdhareṇa
viyadgato bāṇanikṛttadeho; hy anekarūpo nihatāsya mātā
24 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś; ciccheda ṣaḍbhir niśitaiḥ sudhāraiḥ
nāgaṃ viyat tiryag ivotpatantaṃ; sa chinnagātro nipapāta bhūmau
25tasmin muhūrte daśabhiḥ pṛṣatkaiḥ; śilāśitair barhiṇavājitaiś ca
vivyādha karṇaḥ puruṣapravīraṃ; dhanaṃjayaṃ tiryag avekṣamāṇam
26tato 'rjuno dvādaśabhir vimuktair; ākarṇamuktair niśitaiḥ samarpya
nārācam āśīviṣatulyavegam; ākarṇapūrṇāyatam utsasarja
27sa citravarmeṣuvaro vidārya; prāṇān nirasyann iva sādhu muktaḥ
karṇasya pītvā rudhiraṃ viveśa; vasuṃdharāṃ śoṇitavājadigdhaḥ
28tato vṛṣo bāṇanipātakopito; mahorago daṇḍavighaṭṭito yathā
tathāśukārī vyasṛjac charottamān; mahāviṣaḥ sarpa ivottamaṃ viṣam
29janārdanaṃ dvādaśabhiḥ parābhinan; navair navatyā ca śarais tathārjunam
śareṇa ghoreṇa punaś ca pāṇḍavaṃ; vibhidya karṇo 'bhyanadaj jahāsa ca
30tam asya harṣaṃ mamṛṣe na pāṇḍavo; bibheda marmāṇi tato 'sya marmavit
paraṃ śaraiḥ patribhir indravikramas; tathā yathendro balam ojasāhanat
31tataḥ śarāṇāṃ navatīr navārjunaḥ; sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ
śarair bhṛśāyastatanuḥ pravivyathe; tathā yathā vajravidārito 'calaḥ
32maṇipravekottamavajrahāṭakair; alaṃkṛtaṃ cāsya varāṅgabhūṣaṇam
praviddham urvyāṃ nipapāta patribhir; dhanaṃjayenottamakuṇḍale 'pi ca
33mahādhanaṃ śilpivaraiḥ prayatnataḥ; kṛtaṃ yad asyottamavarma bhāsvaram
sudīrghakālena tad asya pāṇḍavaḥ; kṣaṇena bāṇair bahudhā vyaśātayat
34sa taṃ vivarmāṇam athottameṣubhiḥ; śaraiś caturbhiḥ kupitaḥ parābhinat
sa vivyathe 'tyartham ariprahārito; yathāturaḥ pittakaphānilavraṇaiḥ
35mahādhanurmaṇḍalaniḥsṛtaiḥ śitaiḥ; kriyāprayatnaprahitair balena ca
tatakṣa karṇaṃ bahubhiḥ śarottamair; bibheda marmasv api cārjunas tvaran
36dṛḍhāhataḥ patribhir ugravegaiḥ; pārthena karṇo vividhaiḥ śitāgraiḥ
babhau girir gairikadhāturaktaḥ; kṣaran prapātair iva raktam ambhaḥ
37sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī; samācinod bhārata vatsadantaiḥ
pracchādayām āsa diśaś ca bāṇaiḥ; sarvaprayatnāt tapanīyapuṅkhaiḥ
38sa vatsadantaiḥ pṛthupīnavakṣāḥ; samācitaḥ smādhirathir vibhāti
supuṣpitāśokapalāśaśālmalir; yathācalaḥ spandanacandanāyutaḥ
39śaraiḥ śarīre bahudhā samarpitair; vibhāti karṇaḥ samare viśāṃ pate
mahīruhair ācitasānukandaro; yathā mahendraḥ śubhakarṇikāravān
40sa bāṇasaṃghān dhanuṣā vyavāsṛjan; vibhāti karṇaḥ śarajālaraśmivān
salohito raktagabhastimaṇḍalo; divākaro 'stābhimukho yathā tathā
41bāhvantarād ādhirather vimuktān; bāṇān mahāhīn iva dīpyamānān
vyadhvaṃsayann arjunabāhumuktāḥ; śarāḥ samāsādya diśaḥ śitāgrāḥ
42tataś cakramapatat tasya bhūmau; sa vihvalaḥ samare sūtaputraḥ
ghūrṇe rathe brāhmaṇasyābhiśāpād; rāmād upātte 'pratibhāti cāstre
43amṛṣyamāṇo vyasanāni tāni; hastau vidhunvan sa vigarhamāṇaḥ
dharmapradhānān abhipāti dharma; ity abruvan dharmavidaḥ sadaiva
mamāpi nimno 'dya na pāti bhaktān; manye na nityaṃ paripāti dharmaḥ
44evaṃ bruvan praskhalitāśvasūto; vicālyamāno 'rjunaśastrapātaiḥ
marmābhighātāc calitaḥ kriyāsu; punaḥ punar dharmam agarhad ājau
45tataḥ śarair bhīmatarair avidhyat tribhir āhave
haste karṇas tadā pārtham abhyavidhyac ca saptabhiḥ
46tato 'rjunaḥ saptadaśa tigmatejān ajihmagān
indrāśanisamān ghorān asṛjat pāvakopamān
47nirbhidya te bhīmavegā nyapatan pṛthivītale
kampitātmā tathā karṇaḥ śaktyā ceṣṭām adarśayat
48balenātha sa saṃstabhya brahmāstraṃ samudairayat
aindrāstram arjunaś cāpi tad dṛṣṭvābhinyamantrayat
49gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca anumantrya dhanaṃjayaḥ
asṛjac charavarṣāṇi varṣāṇīva puraṃdaraḥ
50tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ
prādurāsan mahāvīryāḥ karṇasya ratham antikāt
51tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ
tato 'bravīd vṛṣṇivīras tasminn astre vināśite
52visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān
brahmāstram arjunaś cāpi saṃmantryātha prayojayat
53chādayitvā tato bāṇaiḥ karṇaṃ prabhrāmya cārjunaḥ
tasya karṇaḥ śaraiḥ kruddhaś ciccheda jyāṃ sutejanaiḥ
54tato jyām avadhāyānyām anumṛjya ca pāṇḍavaḥ
śarair avākirat karṇaṃ dīpyamānaiḥ sahasraśaḥ
55tasya jyācchedanaṃ karṇo jyāvadhānaṃ ca saṃyuge
nānvabudhyata śīghratvāt tad adbhutam ivābhavat
56astrair astrāṇi rādheyaḥ pratyahan savyasācinaḥ
cakre cābhyadhikaṃ pārthāt svavīryaṃ pratidarśayan
57tataḥ kṛṣṇo 'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam
abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam
58tato 'nyam agnisadṛśaṃ śaraṃ sarpaviṣopamam
aśmasāramayaṃ divyam anumantrya dhanaṃjayaḥ
59raudram astraṃ samādāya kṣeptukāmaḥ kirīṭavān
tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe
60grastacakras tu rādheyaḥ kopād aśrūṇy avartayat
so 'bravīd arjunaṃ cāpi muhūrtaṃ kṣama pāṇḍava
61madhye cakram avagrastaṃ dṛṣṭvā daivād idaṃ mama
pārtha kāpuruṣācīrṇam abhisaṃdhiṃ vivarjaya
62prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau
śaraṇāgate nyastaśastre tathā vyasanage 'rjuna
63abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā
na śūrāḥ praharanty ājau na rājñe pārthivās tathā
tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam
64yāvac cakram idaṃ bhūmer uddharāmi dhanaṃjaya
na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi
na vāsudevāt tvatto vā pāṇḍaveya bibhemy aham
65tvaṃ hi kṣatriyadāyādo mahākulavivardhanaḥ
smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava