Book 8 Chapter 65
1saṃjaya uvāca
1tau śaṅkhabherīninade samṛddhe; samīyatuḥ śvetahayau narāgryau
vaikartanaḥ sūtaputro 'rjunaś ca; durmantrite tava putrasya rājan
2yathā gajau haimavatau prabhinnau; pragṛhya dantāv iva vāśitārthe
tathā samājagmatur ugravegau; dhanaṃjayaś cādhirathiś ca vīrau
3balāhakeneva yathā balāhako; yadṛcchayā vā giriṇā girir yathā
tathā dhanurjyātalaneminisvanau; samīyatus tāv iṣuvarṣavarṣiṇau
4pravṛddhaśṛṅgadrumavīrudoṣadhī; pravṛddhanānāvidhaparvataukasau
yathācalau vā galitau mahābalau; tathā mahāstrair itaretaraṃ ghnataḥ
5sa saṃnipātas tu tayor mahān abhūt; sureśavairocanayor yathā purā
śarair vibhugnāṅganiyantṛvāhanaḥ; suduḥsaho 'nyaiḥ paṭuśoṇitodakaḥ
6prabhūtapadmotpalamatsyakacchapau; mahāhradau pakṣigaṇānunāditau
susaṃnikṛṣṭāv aniloddhatau yathā; tathā rathau tau dhvajinau samīyatuḥ
7ubhau mahendrasya samānavikramāv; ubhau mahendrapratimau mahārathau
mahendravajrapratimaiś ca sāyakair; mahendravṛtrāv iva saṃprajahratuḥ
8sanāgapattyaśvarathe ubhe bale; vicitravarṇābharaṇāmbarasraje
cakampatuś connamataḥ sma vismayād; viyadgatāś cārjunakarṇasaṃyuge
9bhujāḥ savajrāṅgulayaḥ samucchritāḥ; sasiṃhanādā hṛṣitair didṛkṣubhiḥ
yadārjunaṃ mattam iva dvipo dvipaṃ; samabhyayād ādhirathir jighāṃsayā
10abhyakrośan somakās tatra pārthaṃ; tvarasva yāhy arjuna vidhya karṇam
chindhy asya mūrdhānam alaṃ cireṇa; śraddhāṃ ca rājyād dhṛtarāṣṭrasūnoḥ
11tathāsmākaṃ bahavas tatra yodhāḥ; karṇaṃ tadā yāhi yāhīty avocan
jahy arjunaṃ karṇa tataḥ sacīrāḥ; punar vanaṃ yāntu cirāya pārthāḥ
12tataḥ karṇaḥ prathamaṃ tatra pārthaṃ; maheṣubhir daśabhiḥ paryavidhyat
tam arjunaḥ pratyavidhyac chitāgraiḥ; kakṣāntare daśabhir atīva kruddhaḥ
13parasparaṃ tau viśikhaiḥ sutīkṣṇais; tatakṣatuḥ sūtaputro 'rjunaś ca
parasparasyāntarepsū vimarde; subhīmam abhyāyayatuḥ prahṛṣṭau
14amṛṣyamāṇaś ca mahāvimarde; tatrākrudhyad bhīmaseno mahātmā
athābravīt pāṇinā pāṇim āghnan; saṃdaṣṭauṣṭho nṛtyati vādayann iva
kathaṃ nu tvāṃ sūtaputraḥ kirīṭin; maheṣubhir daśabhir avidhyad agre
15yayā dhṛtyā sarvabhūtāny ajaiṣīr; grāsaṃ dadad vahnaye khāṇḍave tvam
tayā dhṛtyā sūtaputraṃ jahi tvam; ahaṃ vainaṃ gadayā pothayiṣye
16athābravīd vāsudevo 'pi pārthaṃ; dṛṣṭvā ratheṣūn pratihanyamānān
amīmṛdat sarvathā te 'dya karṇo; hy astrair astrāṇi kim idaṃ kirīṭin
17sa vīra kiṃ muhyasi nāvadhīyase; nadanty ete kuravaḥ saṃprahṛṣṭāḥ
karṇaṃ puraskṛtya vidur hi sarve; tvadastram astrair vinipātyamānam
18yayā dhṛtyā nihataṃ tāmasāstraṃ; yuge yuge rākṣasāś cāpi ghorāḥ
dambhodbhavāś cāsurāś cāhaveṣu; tayā dhṛtyā tvaṃ jahi sūtaputram
19anena vāsya kṣuraneminādya; saṃchinddhi mūrdhānam areḥ prasahya
mayā nisṛṣṭena sudarśanena; vajreṇa śakro namucer ivāreḥ
20kirātarūpī bhagavān yayā ca; tvayā mahatyā paritoṣito 'bhūt
tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā; sahānubandhaṃ jahi sūtaputram
21tato mahīṃ sāgaramekhalāṃ tvaṃ; sapattanāṃ grāmavatīṃ samṛddhām
prayaccha rājñe nihatārisaṃghāṃ; yaśaś ca pārthātulam āpnuhi tvam
22saṃcodito bhīmajanārdanābhyāṃ; smṛtvā tadātmānam avekṣya sattvam
mahātmanaś cāgamane viditvā; prayojanaṃ keśavam ity uvāca
23prāduṣkaromy eṣa mahāstram ugraṃ; śivāya lokasya vadhāya sauteḥ
tan me 'nujānātu bhavān surāś ca; brahmā bhavo brahmavidaś ca sarve
24ity ūcivān brāhmam asahyam astraṃ; prāduścakre manasā saṃvidheyam
tato diśaś ca pradiśaś ca sarvāḥ; samāvṛṇot sāyakair bhūritejāḥ
sasarja bāṇān bharatarṣabho 'pi; śataṃśatān ekavad āśuvegān
25vaikartanenāpi tathājimadhye; sahasraśo bāṇagaṇā visṛṣṭāḥ
te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ; parjanyamuktā iva vāridhārāḥ
26sa bhīmasenaṃ ca janārdanaṃ ca; kirīṭinaṃ cāpy amanuṣyakarmā
tribhis tribhir bhīmabalo nihatya; nanāda ghoraṃ mahatā svareṇa
27sa karṇabāṇābhihataḥ kirīṭī; bhīmaṃ tathā prekṣya janārdanaṃ ca
amṛṣyamāṇaḥ punar eva pārthaḥ; śarān daśāṣṭau ca samudbabarha
28suṣeṇam ekena śareṇa viddhvā; śalyaṃ caturbhis tribhir eva karṇam
tataḥ sumuktair daśabhir jaghāna; sabhāpatiṃ kāñcanavarmanaddham
29sa rājaputro viśirā vibāhur; vivājisūto vidhanur viketuḥ
tato rathāgrād apatat prabhagnaḥ; paraśvadhaiḥ śāla ivābhikṛttaḥ
30punaś ca karṇaṃ tribhir aṣṭabhiś ca; dvābhyāṃ caturbhir daśabhiś ca viddhvā
catuḥśatān dviradān sāyudhīyān; hatvā rathān aṣṭaśataṃ jaghāna
sahasram aśvāṃś ca punaś ca sādīn; aṣṭau sahasrāṇi ca pattivīrān
31dṛṣṭvājimukhyāv atha yudhyamānau; didṛkṣavaḥ śūravarāv arighnau
karṇaṃ ca pārthaṃ ca niyamya vāhān; khasthā mahīsthāś ca janāvatasthuḥ
32tato dhanurjyā sahasātikṛṣṭā; sughoṣam ācchidyata pāṇḍavasya
tasmin kṣaṇe sūtaputras tu pārthaṃ; samācinot kṣudrakāṇāṃ śatena
33nirmuktasarpapratimaiś ca tīkṣṇais; tailapradhautaiḥ khagapatravājaiḥ
ṣaṣṭyā nārācair vāsudevaṃ bibheda; tadantaraṃ somakāḥ prādravanta
34tato dhanurjyām avadhamya śīghraṃ; śarān astān ādhirather vidhamya
susaṃrabdhaḥ karṇaśarakṣatāṅgo; raṇe pārthaḥ somakān pratyagṛhṇāt
na pakṣiṇaḥ saṃpatanty antarikṣe; kṣepīyasāstreṇa kṛte 'ndhakāre
35śalyaṃ ca pārtho daśabhiḥ pṛṣatkair; bhṛśaṃ tanutre prahasann avidhyat
tataḥ karṇaṃ dvādaśabhiḥ sumuktair; viddhvā punaḥ saptabhir abhyavidhyat
36sa pārthabāṇāsanaveganunnair; dṛḍhāhataḥ patribhir ugravegaiḥ
vibhinnagātraḥ kṣatajokṣitāṅgaḥ; karṇo babhau rudra ivātateṣuḥ
37tatas tribhiś ca tridaśādhipopamaṃ; śarair bibhedādhirathir dhanaṃjayam
śarāṃs tu pañca jvalitān ivoragān; pravīrayām āsa jighāṃsur acyute
38te varma bhittvā puruṣottamasya; suvarṇacitraṃ nyapatan sumuktāḥ
vegena gām āviviśuḥ suvegāḥ; snātvā ca karṇābhimukhāḥ pratīyuḥ
39tān pañcabhallais tvaritaiḥ sumuktais; tridhā tridhaikaikam athoccakarta
dhanaṃjayas te nyapatan pṛthivyāṃ; mahāhayas takṣakaputrapakṣāḥ
40tataḥ prajajvāla kirīṭamālī; krodhena kakṣaṃ pradahann ivāgniḥ
sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ; śaraiḥ śarīrāntakarair jvaladbhiḥ
marmasv avidhyat sa cacāla duḥkhād; dhairyāt tu tasthāv atimātradhairyaḥ
41tataḥ śaraughaiḥ pradiśo diśaś ca; raviprabhā karṇarathaś ca rājan
adṛśya āsīt kupite dhanaṃjaye; tuṣāranīhāravṛtaṃ yathā nabhaḥ
42sa cakrarakṣān atha pādarakṣān; puraḥsarān pṛṣṭhagopāṃś ca sarvān
duryodhanenānumatān arighnān; samuccitān surathān sārabhūtān
43dvisāhasrān samare savyasācī; kurupravīrān ṛṣabhaḥ kurūṇām
kṣaṇena sarvān sarathāśvasūtān; nināya rājan kṣayam ekavīraḥ
44athāpalāyanta vihāya karṇaṃ; tavātmajāḥ kuravaś cāvaśiṣṭāḥ
hatān avākīrya śarakṣatāṃś ca; lālapyamānāṃs tanayān pitṝṃś ca
45sa sarvataḥ prekṣya diśo viśūnyā; bhayāvadīrṇaiḥ kurubhir vihīnaḥ
na vivyathe bhārata tatra karṇaḥ; pratīpam evārjunam abhyadhāvat