Book 8 Chapter 63
1saṃjaya uvāca
1vṛṣasenaṃ hataṃ dṛṣṭvā śokāmarṣasamanvitaḥ
muktvā śokodbhavaṃ vāri netrābhyāṃ sahasā vṛṣaḥ
2rathena karṇas tejasvī jagāmābhimukho ripūn
yuddhāyāmarṣatāmrākṣaḥ samāhūya dhanaṃjayam
3tau rathau sūryasaṃkāśau vaiyāghraparivāraṇau
sametau dadṛśus tatra dvāv ivārkau samāgatau
4śvetāśvau puruṣādityāv āsthitāv arimardanau
śuśubhāte mahātmānau candrādityau yathā divi
5tau dṛṣṭvā vismayaṃ jagmuḥ sarvabhūtāni māriṣa
trailokyavijaye yattāv indravairocanāv iva
6rathajyātalanirhrādair bāṇaśaṅkharavair api
tau rathāv abhidhāvantau samālokya mahīkṣitām
7dhvajau ca dṛṣṭvā saṃsaktau vismayaḥ samapadyata
hastikakṣyāṃ ca karṇasya vānaraṃ ca kirīṭinaḥ
8tau rathau saṃprasaktau ca dṛṣṭvā bhārata pārthivāḥ
siṃhanādaravāṃś cakruḥ sādhuvādāṃś ca puṣkalān
9śrutvā tu dvairathaṃ tābhyāṃ tatra yodhāḥ samantataḥ
cakrur bāhuvalaṃ caiva tathā celavalaṃ mahat
10ājagmuḥ kuravas tatra vāditrānugatās tadā
karṇaṃ praharṣayantaś ca śaṅkhān dadhmuś ca puṣkalān
11tathaiva pāṇḍavāḥ sarve harṣayanto dhanaṃjayam
tūryaśaṅkhaninādena diśaḥ sarvā vyanādayan
12kṣveḍitāsphoṭitotkruṣṭais tumulaṃ sarvato 'bhavat
bāhughoṣāś ca vīrāṇāṃ karṇārjunasamāgame
13tau dṛṣṭvā puruṣavyāghrau rathasthau rathināṃ varau
pragṛhītamahācāpau śaraśaktigadāyudhau
14varmiṇau baddhanistriṃśau śvetāśvau śaṅkhaśobhinau
tūṇīravarasaṃpannau dvāv api sma sudarśanau
15raktacandanadigdhāṅgau samadau vṛṣabhāv iva
āśīviṣasamaprakhyau yamakālāntakopamau
16indravṛtrāv iva kruddhau sūryācandramasaprabhau
mahāgrahāv iva krūrau yugānte samupasthitau
17devagarbhau devasamau devatulyau ca rūpataḥ
sametau puruṣavyāghrau prekṣya karṇadhanaṃjayau
18ubhau varāyudhadharāv ubhau raṇakṛtaśramau
ubhau ca bāhuśabdena nādayantau nabhastalam
19ubhau viśrutakarmāṇau pauruṣeṇa balena ca
ubhau ca sadṛśau yuddhe śambarāmararājayoḥ
20kārtavīryasamau yuddhe tathā dāśaratheḥ samau
viṣṇuvīryasamau vīrye tathā bhavasamau yudhi
21ubhau śvetahayau rājan rathapravaravāhinau
sārathī pravarau caiva tayor āstāṃ mahābalau
22tau tu dṛṣṭvā mahārāja rājamānau mahārathau
siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata
23dhārtarāṣṭrās tataḥ karṇaṃ sabalā bharatarṣabha
parivavrur mahātmānaṃ kṣipram āhavaśobhinam
24tathaiva pāṇḍavā hṛṣṭā dhṛṣṭadyumnapurogamāḥ
parivavrur mahātmānaṃ pārtham apratimaṃ yudhi
25tāvakānāṃ raṇe karṇo glaha āsīd viśāṃ pate
tathaiva pāṇḍaveyānāṃ glahaḥ pārtho 'bhavad yudhi
26ta eva sabhyās tatrāsan prekṣakāś cābhavan sma te
tatraiṣāṃ glahamānānāṃ dhruvau jayaparājayau
27tābhyāṃ dyūtaṃ samāyattaṃ vijayāyetarāya vā
asmākaṃ paṇḍavānāṃ ca sthitānāṃ raṇamūrdhani
28tau tu sthitau mahārāja samare yuddhaśālinau
anyonyaṃ pratisaṃrabdhāv anyonyasya jayaiṣiṇau
29tāv ubhau prajihīrṣetām indravṛtrāv ivābhitaḥ
bhīmarūpadharāv āstāṃ mahādhūmāv iva grahau
30tato 'ntarikṣe sākṣepā vivādā bharatarṣabha
mitho bhedāś ca bhūtānām āsan karṇārjunāntare
vyāśrayanta diśo bhinnāḥ sarvalokāś ca māriṣa
31devadānavagandharvāḥ piśācoragarākṣasāḥ
pratipakṣagrahaṃ cakruḥ karṇārjunasamāgame
32dyaur āsīt karṇato vyagrā sanakṣatrā viśāṃ pate
bhūmir viśālā pārthasya mātā putrasya bhārata
33saritaḥ sāgarāś caiva girayaś ca narottama
vṛkṣāś cauṣadhayas tatra vyāśrayanta kirīṭinam
34asurā yātudhānāś ca guhyakāś ca paraṃtapa
karṇataḥ samapadyanta khecarāṇi vayāṃsi ca
35ratnāni nidhayaḥ sarve vedāś cākhyānapañcamāḥ
sopavedopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ
36vāsukiś citrasenaś ca takṣakaś copatakṣakaḥ
parvatāś ca tathā sarve kādraveyāś ca sānvayāḥ
viṣavanto mahāroṣā nāgāś cārjunato 'bhavan
37airāvatāḥ saurabheyā vaiśāleyāś ca bhoginaḥ
ete 'bhavann arjunataḥ kṣudrasarpās tu karṇataḥ
38īhāmṛgā vyāḍamṛgā maṅgalyāś ca mṛgadvijāḥ
pārthasya vijayaṃ rājan sarva evābhisaṃśritāḥ
39vasavo marutaḥ sādhyā rudrā viśve 'śvinau tathā
agnir indraś ca somaś ca pavanaś ca diśo daśa
dhanaṃjayam upājagmur ādityāḥ karṇato 'bhavan
40devās tu pitṛbhiḥ sārdhaṃ sagaṇārjunato 'bhavan
yamo vaiśravaṇaś caiva varuṇaś ca yato 'rjunaḥ
41devabrahmanṛparṣīṇāṃ gaṇāḥ pāṇḍavato 'bhavan
tumburupramukhā rājan gandharvāś ca yato 'rjunaḥ
42prāveyāḥ saha mauneyair gandharvāpsarasāṃ gaṇāḥ
īhāmṛgavyāḍamṛgair dvipāś ca rathapattibhiḥ
43uhyamānās tathā meghair vāyunā ca manīṣiṇaḥ
didṛkṣavaḥ samājagmuḥ karṇārjunasamāgamam
44devadānavagandharvā nāgā yakṣāḥ patatriṇaḥ
maharṣayo vedavidaḥ pitaraś ca svadhābhujaḥ
45tapo vidyās tathauṣadhyo nānārūpāmbaratviṣaḥ
antarikṣe mahārāja vinadanto 'vatasthire
46brahmā brahmarṣibhiḥ sārdhaṃ prajāpatibhir eva ca
bhavenāvasthito yānaṃ divyaṃ taṃ deśam abhyayāt
47dṛṣṭvā prajāpatiṃ devāḥ svayaṃbhuvam upāgaman
samo 'stu deva vijaya etayor narasiṃhayoḥ
48tad upaśrutya maghavā praṇipatya pitāmaham
karṇārjunavināśena mā naśyatv akhilaṃ jagat
49svayaṃbho brūhi tad vākyaṃ samo 'stu vijayo 'nayoḥ
tat tathāstu namas te 'stu prasīda bhagavan mama
50brahmeśānāv atho vākyam ūcatus tridaśeśvaram
vijayo dhruva evāstu vijayasya mahātmanaḥ
51manasvī balavāñ śūraḥ kṛtāstraś ca tapodhanaḥ
bibharti ca mahātejā dhanurvedam aśeṣataḥ
52atikramec ca māhātmyād diṣṭam etasya paryayāt
atikrānte ca lokānām abhāvo niyato bhavet
53na vidyate vyavasthānaṃ kṛṣṇayoḥ kruddhayoḥ kva cit
sraṣṭārau hy asataś cobhau sataś ca puruṣarṣabhau
54naranārāyaṇāv etau purāṇāv ṛṣisattamau
aniyattau niyantārāv abhītau sma paraṃtapau
55karṇo lokān ayaṃ mukhyān prāpnotu puruṣarṣabhaḥ
vīro vaikartanaḥ śūro vijayas tv astu kṛṣṇayoḥ
56vasūnāṃ ca salokatvaṃ marutāṃ vā samāpnuyāt
sahito droṇabhīṣmābhyāṃ nākaloke mahīyatām
57ity ukto devadevābhyāṃ sahasrākṣo 'bravīd vacaḥ
āmantrya sarvabhūtāni brahmeśānānuśāsanāt
58śrutaṃ bhavadbhir yat proktaṃ bhagavadbhyāṃ jagaddhitam
tat tathā nānyathā tad dhi tiṣṭhadhvaṃ gatamanyavaḥ
59iti śrutvendravacanaṃ sarvabhūtāni māriṣa
vismitāny abhavan rājan pūjayāṃ cakrire ca tat
60vyasṛjaṃś ca sugandhīni nānārūpāṇi khāt tathā
puṣpavarṣāṇi vibudhā devatūryāṇy avādayan
61didṛkṣavaś cāpratimaṃ dvairathaṃ narasiṃhayoḥ
devadānavagandharvāḥ sarva evāvatasthire
rathau ca tau śvetahayau yuktaketū mahāsvanau
62samāgatā lokavīrāḥ śaṅkhān dadhmuḥ pṛthak pṛthak
vāsudevārjunau vīrau karṇaśalyau ca bhārata
63tad bhīrusaṃtrāsakaraṃ yuddhaṃ samabhavat tadā
anyonyaspardhinor vīrye śakraśambarayor iva
64tayor dhvajau vītamālau śuśubhāte rathasthitau
pṛthagrūpau samārchantau krodhaṃ yuddhe parasparam
65karṇasyāśīviṣanibhā ratnasāravatī dṛḍhā
puraṃdaradhanuḥprakhyā hastikakṣyā vyarājata
66kapiśreṣṭhas tu pārthasya vyāditāsyo bhayaṃkaraḥ
bhīṣayann eva daṃṣṭrābhir durnirīkṣyo ravir yathā
67yuddhābhilāṣuko bhūtvā dhvajo gāṇḍīvadhanvanaḥ
karṇadhvajam upātiṣṭhat so 'vadīd abhinardayan
68utpatya ca mahāvegaḥ kakṣyām abhyahanat kapiḥ
nakhaiś ca daśanaiś caiva garuḍaḥ pannagaṃ yathā
69sukiṅkiṇīkābharaṇā kālapāśopamāyasī
abhyadravat susaṃkruddhā nāgakakṣyā mahākapim
70ubhayor uttame yuddhe dvairathe dyūta āhṛte
prakurvāte dhvajau yuddhaṃ pratyaheṣan hayān hayāḥ
71avidhyat puṇḍarīkākṣaḥ śalyaṃ nayanasāyakaiḥ
sa cāpi puṇḍarīkākṣaṃ tathaivābhisamaikṣata
72tatrājayad vāsudevaḥ śalyaṃ nayanasāyakaiḥ
karṇaṃ cāpy ajayad dṛṣṭyā kuntīputro dhanaṃjayaḥ
73athābravīt sūtaputraḥ śalyam ābhāṣya sasmitam
yadi pārtho raṇe hanyād adya mām iha karhi cit
kim uttaraṃ tadā te syāt sakhe satyaṃ bravīhi me
74śalya uvāca
74yadi karṇa raṇe hanyād adya tvāṃ śvetavāhanaḥ
ubhāv ekarathenāhaṃ hanyāṃ mādhavapāṇḍavau
75saṃjaya uvāca
75evam eva tu goviṃdam arjunaḥ pratyabhāṣata
taṃ prahasyābravīt kṛṣṇaḥ pārthaṃ param idaṃ vacaḥ
76pated divākaraḥ sthānāc chīryetānekadhā kṣitiḥ
śaityam agnir iyān na tvā karṇo hanyād dhanaṃjayam
77yadi tv evaṃ kathaṃ cit syāl lokaparyasanaṃ yathā
hanyāṃ karṇaṃ tathā śalyaṃ bāhubhyām eva saṃyuge
78iti kṛṣṇavacaḥ śrutvā prahasan kapiketanaḥ
arjunaḥ pratyuvācedaṃ kṛṣṇam akliṣṭakāriṇam
mamāpy etāv aparyāptau karṇaśalyau janārdana
79sapatākādhvajaṃ karṇaṃ saśalyarathavājinam
sacchatrakavacaṃ caiva saśaktiśarakārmukam
80draṣṭāsy adya śaraiḥ karṇaṃ raṇe kṛttam anekadhā
adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham
na hi me śāmyate vairaṃ kṛṣṇāṃ yat prāhasat purā
81adya draṣṭāsi govinda karṇam unmathitaṃ mayā
vāraṇeneva mattena puṣpitaṃ jagatīruham
82adya tā madhurā vācaḥ śrotāsi madhusūdana
adyābhimanyujananīm anṛṇaḥ sāntvayiṣyasi
kuntīṃ pitṛṣvasāraṃ ca saṃprahṛṣṭo janārdana
83adya bāṣpamukhīṃ kṛṣṇāṃ sāntvayiṣyasi mādhava
vāgbhiś cāmṛtakalpābhir dharmarājaṃ yudhiṣṭhiram