Book 8 Chapter 61
1saṃjaya uvāca
1tatrākarod duṣkaraṃ rājaputro; duḥśāsanas tumule yudhyamānaḥ
ciccheda bhīmasya dhanuḥ kṣureṇa; ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat
2tato 'bhinad bahubhiḥ kṣipram eva; vareṣubhir bhīmasenaṃ mahātmā
sa vikṣaran nāga iva prabhinno; gadām asmai tumule prāhiṇod vai
3tayāharad daśa dhanvantarāṇi; duḥśāsanaṃ bhīmasenaḥ prasahya
tayā hataḥ patito vepamāno; duḥśāsano gadayā vegavatyā
4hayāḥ sasūtāś ca hatā narendra; cūrṇīkṛtaś cāsya rathaḥ patantyā
vidhvastavarmābharaṇāmbarasrag; viceṣṭamāno bhṛśavedanārtaḥ
5tataḥ smṛtvā bhīmasenas tarasvī; sāpatnakaṃ yat prayuktaṃ sutais te
rathād avaplutya gataḥ sa bhūmau; yatnena tasmin praṇidhāya cakṣuḥ
6asiṃ samuddhṛtya śitaṃ sudhāraṃ; kaṇṭhe samākramya ca vepamānam
utkṛtya vakṣaḥ patitasya bhūmāv; athāpibac choṇitam asya koṣṇam
āsvādya cāsvādya ca vīkṣamāṇaḥ; kruddho 'tivelaṃ prajagāda vākyam
7stanyasya mātur madhusarpiṣo vā; mādhvīkapānasya ca satkṛtasya
divyasya vā toyarasasya pānāt; payodadhibhyāṃ mathitāc ca mukhyāt
sarvebhya evābhyadhiko raso 'yaṃ; mato mamādyāhitalohitasya
8evaṃ bruvāṇaṃ punar ādravantam; āsvādya valgantam atiprahṛṣṭam
ye bhīmasenaṃ dadṛśus tadānīṃ; bhayena te 'pi vyathitā nipetuḥ
9ye cāpi tatrāpatitā manuṣyās; teṣāṃ karebhyaḥ patitaṃ ca śastram
bhayāc ca saṃcukruśur uccakais te; nimīlitākṣā dadṛśuś ca tan na
10ye tatra bhīmaṃ dadṛśuḥ samantād; dauḥśāsanaṃ tadrudhiraṃ pibantam
sarve palāyanta bhayābhipannā; nāyaṃ manuṣya iti bhāṣamāṇāḥ
11śṛṇvatāṃ lokavīrāṇām idaṃ vacanam abravīt
eṣa te rudhiraṃ kaṇṭhāt pibāmi puruṣādhama
brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti
12pramāṇakoṭyāṃ śayanaṃ kālakūṭasya bhojanam
daśanaṃ cāhibhiḥ kaṣṭaṃ dāhaṃ ca jatuveśmani
13dyūtena rājyaharaṇam araṇye vasatiś ca yā
iṣvastrāṇi ca saṃgrāmeṣv asukhāni ca veśmani
14duḥkhāny etāni jānīmo na sukhāni kadā cana
dhṛtarāṣṭrasya daurātmyāt saputrasya sadā vayam
15ity uktvā vacanaṃ rājañ jayaṃ prāpya vṛkodaraḥ
punar āha mahārāja smayaṃs tau keśavārjunau
16duḥśāsane yad raṇe saṃśrutaṃ me; tad vai sarvaṃ kṛtam adyeha vīrau
adyaiva dāsyāmy aparaṃ dvitīyaṃ; duryodhanaṃ yajñapaśuṃ viśasya
śiro mṛditvā ca padā durātmanaḥ; śāntiṃ lapsye kauravāṇāṃ samakṣam
17etāvad uktvā vacanaṃ prahṛṣṭo; nanāda coccai rudhirārdragātraḥ
nanarta caivātibalo mahātmā; vṛtraṃ nihatyeva sahasranetraḥ