Book 8 Chapter 60
1saṃjaya uvāca
1tataḥ karṇaḥ kuruṣu pradruteṣu; varūthinā śvetahayena rājan
pāñcālaputrān vyadhamat sūtaputro; maheṣubhir vāta ivābhrasaṃghān
2sūtaṃ rathād añjalikena pātya; jaghāna cāśvāñ janamejayasya
śatānīkaṃ sutasomaṃ ca bhallair; avākirad dhanuṣī cāpy akṛntat
3 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir; jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye
hatvā cāśvān sātyakeḥ sūtaputraḥ; kaikeyaputraṃ nyavadhīd viśokam
4tam abhyadhāvan nihate kumāre; kaikeyasenāpatir ugradhanvā
śarair vibhinnaṃ bhṛśam ugravegaiḥ; karṇātmajaṃ so 'bhyahanat suṣeṇam
5tasyārdhacandrais tribhir uccakarta; prasahya bāhū ca śiraś ca karṇaḥ
sa syandanād gām apatad gatāsuḥ; paraśvadhaiḥ śāla ivāvarugṇaḥ
6hatāśvam añjogatibhiḥ suṣeṇaḥ; śinipravīraṃ niśitaiḥ pṛṣatkaiḥ
pracchādya nṛtyann iva sautiputraḥ; śaineyabāṇābhihataḥ papāta
7putre hate krodhaparītacetāḥ; karṇaḥ śinīnām ṛṣabhaṃ jighāṃsuḥ
hato 'si śaineya iti bruvan sa; vyavāsṛjad bāṇam amitrasāham
8sa tasya ciccheda śaraṃ śikhaṇḍī; tribhis tribhiś ca pratutoda karṇam
śikhaṇḍinaḥ kārmukaṃ sa dhvajaṃ ca; cchittvā śarābhyām ahanat sujātam
9śikhaṇḍinaṃ ṣaḍbhir avidhyad ugro; dānto dhārṣṭadyumnaśiraś cakarta
athābhinat sutasomaṃ śareṇa; sa saṃśitenādhirathir mahātmā
10athākrande tumule vartamāne; dhārṣṭadyumne nihate tatra kṛṣṇaḥ
apāñcālyaṃ kriyate yāhi pārtha; karṇaṃ jahīty abravīd rājasiṃha
11tataḥ prahasyāśu narapravīro; rathaṃ rathenādhirather jagāma
bhaye teṣāṃ trāṇam icchan subāhur; abhyāhatānāṃ rathayūthapena
12visphārya gāṇḍīvam athograghoṣaṃ; jyayā samāhatya tale bhṛśaṃ ca
bāṇāndhakāraṃ sahasaiva kṛtvā; jaghāna nāgāśvarathān narāṃś ca
13taṃ bhīmaseno 'nu yayau rathena; pṛṣṭhe rakṣan pāṇḍavam ekavīram
tau rājaputrau tvaritau rathābhyāṃ; karṇāya yātāv aribhir vimuktau
14atrāntare sumahat sūtaputraś; cakre yuddhaṃ somakān saṃpramṛdnan
rathāśvamātaṅgagaṇāñ jaghāna; pracchādayām āsa diśaḥ śaraiś ca
15tam uttamaujā janamejayaś ca; kruddhau yudhāmanyuśikhaṇḍinau ca
karṇaṃ vineduḥ sahitāḥ pṛṣatkaiḥ; saṃmardamānāḥ saha pārṣatena
16te pañca pāñcālarathāḥ surūpair; vaikartanaṃ karṇam abhidravantaḥ
tasmād rathāc cyāvayituṃ na śekur; dhairyāt kṛtātmānam ivendriyāṇi
17 teṣāṃ dhanūṃṣi dhvajavājisūtāṃs; tūṇaṃ patākāś ca nikṛtya bāṇaiḥ
tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ; karṇas tataḥ siṃha ivonnanāda
18tasyāsyatas tān abhinighnataś ca; jyābāṇahastasya dhanuḥsvanena
sādridrumā syāt pṛthivī viśīrṇā; ity eva matvā janatā vyaṣīdat
19sa śakracāpapratimena dhanvanā; bhṛśātatenādhirathiḥ śarān sṛjan
babhau raṇe dīptamarīcimaṇḍalo; yathāṃśumālī pariveṣavāṃs tathā
20śikhaṇḍinaṃ dvādaśabhiḥ parābhinac; chitaiḥ śaraiḥ ṣaḍbhir athottamaujasam
tribhir yudhāmanyum avidhyad āśugais; tribhis tribhiḥ somakapārṣatātmajau
21parājitāḥ pañca mahārathās tu te; mahāhave sūtasutena māriṣa
nirudyamās tasthur amitramardanā; yathendriyārthātmavatā parājitāḥ
22nimajjatas tān atha karṇasāgare; vipannanāvo vaṇijo yathārṇave
uddadhrire naubhir ivārṇavād rathaiḥ; sukalpitair draupadijāḥ svamātulān
23 tataḥ śinīnām ṛṣabhaḥ śitaiḥ śarair; nikṛtya karṇaprahitān iṣūn bahūn
vidārya karṇaṃ niśitair ayasmayais; tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ
24kṛpo 'tha bhojaś ca tavātmajas tathā; svayaṃ ca karṇo niśitair atāḍayat
sa taiś caturbhir yuyudhe yadūttamo; digīśvarair daityapatir yathā tathā
25samānateneṣvasanena kūjatā; bhṛśātatenāmitabāṇavarṣiṇā
babhūva durdharṣataraḥ sa sātyakiḥ; śaran nabhomadhyagato yathā raviḥ
26punaḥ samāsādya rathān sudaṃśitāḥ; śinipravīraṃ jugupuḥ paraṃtapāḥ
sametya pāñcālarathā mahāraṇe; marudgaṇāḥ śakram ivārinigrahe
27tato 'bhavad yuddham atīva dāruṇaṃ; tavāhitānāṃ tava sainikaiḥ saha
rathāśvamātaṅgavināśanaṃ tathā; yathā surāṇām asuraiḥ purābhavat
28rathadvipā vājipadātayo 'pi vā; bhramanti nānāvidhaśastraveṣṭitāḥ
paraspareṇābhihatāś ca caskhalur; vinedur ārtā vyasavo 'patanta ca
29tathā gate bhīmam abhīs tavātmajaḥ; sasāra rājāvarajaḥ kirañ śaraiḥ
tam abhyadhāvat tvarito vṛkodaro; mahāruruṃ siṃha ivābhipetivān
30tatas tayor yuddham atītamānuṣaṃ; pradīvyatoḥ prāṇadurodare 'bhavat
paraspareṇābhiniviṣṭaroṣayor; udagrayoḥ śambaraśakrayor yathā
31śaraiḥ śarīrāntakaraiḥ sutejanair; nijaghnatus tāv itaretaraṃ bhṛśam
sakṛtprabhinnāv iva vāśitāntare; mahāgajau manmathasaktacetasau
32tavātmajasyātha vṛkodaras tvaran; dhanuḥ kṣurābhyāṃ dhvajam eva cācchinat
lalāṭam apy asya bibheda patriṇā; śiraś ca kāyāt prajahāra sāratheḥ
33sa rājaputro 'nyad avāpya kārmukaṃ; vṛkodaraṃ dvādaśabhiḥ parābhinat
svayaṃ niyacchaṃs turagān ajihmagaiḥ; śaraiś ca bhīmaṃ punar abhyavīvṛṣat