Book 8 Chapter 56
1dhṛtarāṣṭra uvāca
1tato bhagneṣu sainyeṣu bhīmasenena saṃyuge
duryodhano 'bravīt kiṃ nu saubalo vāpi saṃjaya
2karṇo vā jayatāṃ śreṣṭho yodhā vā māmakā yudhi
kṛpo vā kṛtavarmā ca drauṇir duḥśāsano 'pi vā
3atyadbhutam idaṃ manye pāṇḍaveyasya vikramam
yathāpratijñaṃ yodhānāṃ rādheyaḥ kṛtavān api
4kurūṇām api sarveṣāṃ karṇaḥ śatruniṣūdanaḥ
śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya
5tat prabhagnaṃ balaṃ dṛṣṭvā kaunteyenāmitaujasā
rādheyānām adhirathaḥ karṇaḥ kim akarod yudhi
6putrā vā mama durdharṣā rājāno vā mahārathāḥ
etan me sarvam ācakṣva kuśalo hy asi saṃjaya
7saṃjaya uvāca
7aparāhṇe mahārāja sūtaputraḥ pratāpavān
jaghāna somakān sarvān bhīmasenasya paśyataḥ
bhīmo 'py atibalaḥ sainyaṃ dhārtarāṣṭraṃ vyapothayat
8drāvyamāṇaṃ balaṃ dṛṣṭvā bhīmasenena dhīmatā
yantāram abravīt karṇaḥ pāñcālān eva mā vaha
9madrarājas tataḥ śalyaḥ śvetān aśvān mahājavān
prāhiṇoc cedipāñcālān karūṣāṃś ca mahābalaḥ
10praviśya ca sa tāṃ senāṃ śalyaḥ parabalārdanaḥ
nyayacchat turagān hṛṣṭo yatra yatraicchad agraṇīḥ
11taṃ rathaṃ meghasaṃkāśaṃ vaiyāghraparivāraṇam
saṃdṛśya pāṇḍupāñcālās trastā āsan viśāṃ pate
12tato rathasya ninadaḥ prādurāsīn mahāraṇe
parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ
13tataḥ śaraśatais tīkṣṇaiḥ karṇo 'py ākarṇaniḥsṛtaiḥ
jaghāna pāṇḍavabalaṃ śataśo 'tha sahasraśaḥ
14taṃ tathā samare karma kurvāṇam atimānuṣam
parivavrur maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
15taṃ śikhaṇḍī ca bhīmaś ca dhṛṣṭadyumnaś ca pārṣataḥ
nakulaḥ sahadevaś ca draupadeyāḥ sasātyakāḥ
parivavrur jighāṃsanto rādheyaṃ śaravṛṣṭibhiḥ
16sātyakis tu tataḥ karṇaṃ viṃśatyā niśitaiḥ śaraiḥ
atāḍayad raṇe śūro jatrudeśe narottamaḥ
17śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaś ca pañcabhiḥ
draupadeyāś catuḥṣaṣṭyā sahadevaś ca saptabhiḥ
nakulaś ca śatenājau karṇaṃ vivyādha sāyakaiḥ
18bhīmasenas tu rādheyaṃ navatyā nataparvaṇām
vivyādha samare kruddho jatrudeśe mahābalaḥ
19tataḥ prahasyādhirathir vikṣipan dhanur uttamam
mumoca niśitān bāṇān pīḍayan sumahābalaḥ
tān pratyavidhyad rādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ
20sātyakes tu dhanuś chittvā dhvajaṃ ca puruṣarṣabhaḥ
athainaṃ navabhir bāṇair ājaghāna stanāntare
21bhīmasenas tu taṃ kruddho vivyādha triṃśatā śaraiḥ
sārathiṃ ca tribhir bāṇair ājaghāna paraṃtapaḥ
22virathān draupadeyāṃś ca cakāra puruṣarṣabhaḥ
akṣṇor nimeṣamātreṇa tad adbhutam ivābhavat
23vimukhīkṛtya tān sarvāñ śaraiḥ saṃnataparvabhiḥ
pāñcālān ahanac chūraś cedīnāṃ ca mahārathān
24te vadhyamānāḥ samare cedimatsyā viśāṃ pate
karṇam ekam abhidrutya śarasaṃghaiḥ samārdayan
tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ
25etad atyadbhutaṃ karṇe dṛṣṭavān asmi bhārata
yad ekaḥ samare śūrān sūtaputraḥ pratāpavān
26yatamānān paraṃ śaktyāyodhayat tāṃś ca dhanvinaḥ
pāṇḍaveyān mahārāja śarair vāritavān raṇe
27tatra bhārata karṇasya lāghavena mahātmanaḥ
tutuṣur devatāḥ sarvāḥ siddhāś ca paramarṣayaḥ
28apūjayan maheṣvāsā dhārtarāṣṭrā narottamam
karṇaṃ rathavaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām
29tataḥ karṇo mahārāja dadāha ripuvāhinīm
kakṣam iddho yathā vahnir nidāghe jvalito mahān
30te vadhyamānāḥ karṇena pāṇḍaveyās tatas tataḥ
prādravanta raṇe bhītāḥ karṇaṃ dṛṣṭvā mahābalam
31tatrākrando mahān āsīt pāñcālānāṃ mahāraṇe
vadhyatāṃ sāyakais tīkṣṇaiḥ karṇacāpavaracyutaiḥ
32tena śabdena vitrastā pāṇḍavānāṃ mahācamūḥ
karṇam ekaṃ raṇe yodhaṃ menire tatra śātravāḥ
33tatrādbhutaṃ paraṃ cakre rādheyaḥ śatrukarśanaḥ
yad ekaṃ pāṇḍavāḥ sarve na śekur abhivīkṣitum
34yathaughaḥ parvataśreṣṭham āsādyābhipradīryate
tathā tat pāṇḍavaṃ sainyaṃ karṇam āsādya dīryate
35karṇo 'pi samare rājan vidhūmo 'gnir iva jvalan
dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm
36śirāṃsi ca mahārāja karṇāṃś cañcalakuṇḍalān
bāhūṃś ca vīro vīrāṇāṃ ciccheda laghu ceṣubhiḥ
37hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān
rathāṃś ca vividhān rājan patākā vyajanāni ca
38akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca
ciccheda śatadhā karṇo yodhavratam anuṣṭhitaḥ
39tatra bhārata karṇena nihatair gajavājibhiḥ
agamyarūpā pṛthivī māṃsaśoṇitakardamā
40viṣamaṃ ca samaṃ caiva hatair aśvapadātibhiḥ
rathaiś ca kuñjaraiś caiva na prājñāyata kiṃ cana
41nāpi sve na pare yodhāḥ prājñāyanta parasparam
ghore śarāndhakāre tu karṇāstre ca vijṛmbhite
42rādheyacāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ
saṃchāditā mahārāja yatamānā mahārathāḥ
43te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ
abhajyanta mahārāja yatamānā mahārathāḥ
44mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane
karṇas tu samare yodhāṃs tatra tatra mahāyaśāḥ
kālayām āsa tat sainyaṃ yathā paśugaṇān vṛkaḥ
45dṛṣṭvā tu pāṇḍavīṃ senāṃ dhārtarāṣṭrāḥ parāṅmukhīm
abhijagmur maheṣvāsā ruvanto bhairavān ravān
46duryodhano hi rājendra mudā paramayā yutaḥ
vādayām āsa saṃhṛṣṭo nānāvādyāni sarvaśaḥ
47pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ
nyavartanta yathā śūrā mṛtyuṃ kṛtvā nivartanam
48tān nivṛttān raṇe śūrān rādheyaḥ śatrutāpanaḥ
anekaśo mahārāja babhañja puruṣarṣabhaḥ
49tatra bhārata karṇena pāñcālā viṃśatī rathāḥ
nihatāḥ sādayaḥ krodhāc cedayaś ca paraḥśatāḥ
50kṛtvā śūnyān rathopasthān vājipṛṣṭhāṃś ca bhārata
nirmanuṣyān gajaskandhān pādātāṃś caiva vidrutān
51āditya iva madhyāhne durnirīkṣyaḥ paraṃtapaḥ
kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha
52evam etān mahārāja naravājirathadvipān
hatvā tasthau maheṣvāsaḥ karṇo 'rigaṇasūdanaḥ
53yathā bhūtagaṇān hatvā kālas tiṣṭhen mahābalaḥ
tathā sa somakān hatvā tasthāv eko mahārathaḥ
54tatrādbhutam apaśyāma pāñcālānāṃ parākramam
vadhyamānāpi karṇena nājahū raṇamūrdhani
55rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā
aśvatthāmā kṛtavarmā śakuniś cāpi saubalaḥ
nyahanan pāṇḍavīṃ senāṃ śataśo 'tha sahasraśaḥ
56karṇaputrau ca rājendra bhrātarau satyavikramau
anāśayetāṃ balinaḥ pāñcālān vai tatas tataḥ
tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat
57tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau
draupadeyāś ca saṃkruddhā abhyaghnaṃs tāvakaṃ balam
58evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ
tāvakānām api raṇe bhīmaṃ prāpya mahābalam