Book 8 Chapter 55
1saṃjaya uvāca
1śrutvā ca rathanirghoṣaṃ siṃhanādaṃ ca saṃyuge
arjunaḥ prāha govindaṃ śīghraṃ codaya vājinaḥ
2arjunasya vacaḥ śrutvā govindo 'rjunam abravīt
eṣa gacchāmi sukṣipraṃ yatra bhīmo vyavasthitaḥ
3āyāntam aśvair himaśaṅkhavarṇaiḥ; suvarṇamuktāmaṇijālanaddhaiḥ
jambhaṃ jighāṃsuṃ pragṛhītavajraṃ; jayāya devendram ivogramanyum
4rathāśvamātaṅgapadātisaṃghā; bāṇasvanair nemikhurasvanaiś ca
saṃnādayanto vasudhāṃ diśaś ca; kruddhā nṛsiṃhā jayam abhyudīyuḥ
5teṣāṃ ca pārthasya mahat tadāsīd; dehāsupāpmakṣapaṇaṃ suyuddham
trailokyahetor asurair yathāsīd; devasya viṣṇor jayatāṃ varasya
6tair astam uccāvacam āyudhaugham; ekaḥ praciccheda kirīṭamālī
kṣurārdhacandrair niśitaiś ca bāṇaiḥ; śirāṃsi teṣāṃ bahudhā ca bāhūn
7chatrāṇi vālavyajanāni ketūn; aśvān rathān pattigaṇān dvipāṃś ca
te petur urvyāṃ bahudhā virūpā; vātaprabhagnāni yathā vanāni
8suvarṇajālāvatatā mahāgajāḥ; savaijayantīdhvajayodhakalpitāḥ
suvarṇapuṅkhair iṣubhiḥ samācitāś; cakāśire prajvalitā yathācalāḥ
9vidārya nāgāṃś ca rathāṃś ca vājinaḥ; śarottamair vāsavavajrasaṃnibhaiḥ
drutaṃ yayau karṇajighāṃsayā tathā; yathā marutvān balabhedane purā
10tataḥ sa puruṣavyāghraḥ sūtasainyam ariṃdama
praviveśa mahābāhur makaraḥ sāgaraṃ yathā
11taṃ dṛṣṭvā tāvakā rājan rathapattisamanvitāḥ
gajāśvasādibahulāḥ pāṇḍavaṃ samupādravan
12tatrābhidravatāṃ pārtham ārāvaḥ sumahān abhūt
sāgarasyeva mattasya yathā syāt salilasvanaḥ
13te tu taṃ puruṣavyāghraṃ vyāghrā iva mahārathāḥ
abhyadravanta saṃgrāme tyaktvā prāṇakṛtaṃ bhayam
14teṣām āpatatāṃ tatra śaravarṣāṇi muñcatām
arjuno vyadhamat sainyaṃ mahāvāto ghanān iva
15te 'rjunaṃ sahitā bhūtvā rathavaṃśaiḥ prahāriṇaḥ
abhiyāya maheṣvāsā vivyadhur niśitaiḥ śaraiḥ
16tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām
preṣayām āsa viśikhair yamasya sadanaṃ prati
17te vadhyamānāḥ samare pārthacāpacyutaiḥ śaraiḥ
tatra tatra sma līyante bhaye jāte mahārathāḥ
18teṣāṃ catuḥśatān vīrān yatamānān mahārathān
arjuno niśitair bāṇair anayad yamasādanam
19te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ
arjunaṃ samabhityajya dudruvur vai diśo bhayāt
20teṣāṃ śabdo mahān āsīd dravatāṃ vāhinīmukhe
mahaughasyeva bhadraṃ te girim āsādya dīryataḥ
21tāṃ tu senāṃ bhṛśaṃ viddhvā drāvayitvārjunaḥ śaraiḥ
prāyād abhimukhaḥ pārthaḥ sūtānīkāni māriṣa
22tasya śabdo mahān āsīt parān abhimukhasya vai
garuḍasyeva patataḥ pannagārthe yathā purā
23taṃ tu śabdam abhiśrutya bhīmaseno mahābalaḥ
babhūva paramaprītaḥ pārthadarśanalālasaḥ
24śrutvaiva pārtham āyāntaṃ bhīmasenaḥ pratāpavān
tyaktvā prāṇān mahārāja senāṃ tava mamarda ha
25sa vāyuvegapratimo vāyuvegasamo jave
vāyuvad vyacarad bhīmo vāyuputraḥ pratāpavān
26tenārdyamānā rājendra senā tava viśāṃ pate
vyabhrāmyata mahārāja bhinnā naur iva sāgare
27tāṃ tu senāṃ tadā bhīmo darśayan pāṇilāghavam
śarair avacakartograiḥ preṣayiṣyan yamakṣayam
28tatra bhārata bhīmasya balaṃ dṛṣṭvātimānuṣam
vyatrasyanta raṇe yodhāḥ kālasyeva yugakṣaye
29tathārditān bhīmabalān bhīmasenena bhārata
dṛṣṭvā duryodhano rājā idaṃ vacanam abravīt
30sainikān sa maheṣvāso yodhāṃś ca bharatarṣabha
samādiśad raṇe sarvān hata bhīmam iti sma ha
tasmin hate hataṃ manye sarvasainyam aśeṣataḥ
31pratigṛhya ca tām ājñāṃ tava putrasya pārthivāḥ
bhīmaṃ pracchādayām āsuḥ śaravarṣaiḥ samantataḥ
32gajāś ca bahulā rājan narāś ca jayagṛddhinaḥ
rathā hayāś ca rājendra parivavrur vṛkodaram
33sa taiḥ parivṛtaḥ śūraiḥ śūro rājan samantataḥ
śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ
34sa rarāja tathā saṃkhye darśanīyo narottamaḥ
nirviśeṣaṃ mahārāja yathā hi vijayas tathā
35tatra te pārthivāḥ sarve śaravṛṣṭīḥ samāsṛjan
krodharaktekṣaṇāḥ krūrā hantukāmā vṛkodaram
36sa vidārya mahāsenāṃ śaraiḥ saṃnataparvabhiḥ
niścakrāma raṇād bhīmo matsyo jālād ivāmbhasi
37hatvā daśa sahasrāṇi gajānām anivartinām
nṛṇāṃ śatasahasre dve dve śate caiva bhārata
38pañca cāśvasahasrāṇi rathānāṃ śatam eva ca
hatvā prāsyandayad bhīmo nadīṃ śoṇitakardamām
39śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām
naramīnām aśvanakrāṃ keśaśaivalaśādvalām
40saṃchinnabhujanāgendrāṃ bahuratnāpahāriṇīm
ūrugrāhāṃ majjapaṅkāṃ śīrṣopalasamākulām
41dhanuṣkāśāṃ śarāvāpāṃ gadāparighaketanām
yodhavrātavatīṃ saṃkhye vahantīṃ yamasādanam
42kṣaṇena puruṣavyāghraḥ prāvartayata nimnagām
yathā vaitaraṇīm ugrāṃ dustarām akṛtātmabhiḥ
43yato yataḥ pāṇḍaveyaḥ pravṛtto rathasattamaḥ
tatas tato 'pātayata yodhāñ śatasahasraśaḥ
44evaṃ dṛṣṭvā kṛtaṃ karma bhīmasenena saṃyuge
duryodhano mahārāja śakuniṃ vākyam abravīt
45jaya mātula saṃgrāme bhīmasenaṃ mahābalam
asmiñ jite jitaṃ manye pāṇḍaveyaṃ mahābalam
46tataḥ prāyān mahārāja saubaleyaḥ pratāpavān
raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ
47sa samāsādya saṃgrāme bhīmaṃ bhīmaparākramam
vārayām āsa taṃ vīro veleva makarālayam
sa nyavartata taṃ bhīmo vāryamāṇaḥ śitaiḥ śaraiḥ
48śakunis tasya rājendra vāme pārśve stanāntare
preṣayām āsa nārācān rukmapuṅkhāñ śilāśitān
49varma bhittvā tu sauvarṇaṃ bāṇās tasya mahātmanaḥ
nyamajjanta mahārāja kaṅkabarhiṇavāsasaḥ
50so 'tividdho raṇe bhīmaḥ śaraṃ hemavibhūṣitam
preṣayām āsa sahasā saubalaṃ prati bhārata
51tam āyāntaṃ śaraṃ ghoraṃ śakuniḥ śatrutāpanaḥ
ciccheda śatadhā rājan kṛtahasto mahābalaḥ
52tasmin nipatite bhūmau bhīmaḥ kruddho viśāṃ pate
dhanuś ciccheda bhallena saubalasya hasann iva
53tad apāsya dhanuś chinnaṃ saubaleyaḥ pratāpavān
anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa
54tais tasya tu mahārāja bhallaiḥ saṃnataparvabhiḥ
caturbhiḥ sārathiṃ hy ārcchad bhīmaṃ pañcabhir eva ca
55dhvajam ekena ciccheda chatraṃ dvābhyāṃ viśāṃ pate
caturbhiś caturo vāhān vivyādha subalātmajaḥ
56tataḥ kruddho mahārāja bhīmasenaḥ pratāpavān
śaktiṃ cikṣepa samare rukmadaṇḍām ayasmayīm
57sā bhīmabhujanirmuktā nāgajihveva cañcalā
nipapāta rathe tūrṇaṃ saubalasya mahātmanaḥ
58tatas tām eva saṃgṛhya śaktiṃ kanakabhūṣaṇām
bhīmasenāya cikṣepa kruddharūpo viśāṃ pate
59sā nirbhidya bhujaṃ savyaṃ pāṇḍavasya mahātmanaḥ
papāta ca tato bhūmau yathā vidyun nabhaścyutā
60athotkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ
na tu taṃ mamṛṣe bhīmaḥ siṃhanādaṃ tarasvinām
61sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇo mahārathaḥ
muhūrtād iva rājendra chādayām āsa sāyakaiḥ
saubalasya balaṃ saṃkhye tyaktvātmānaṃ mahābalaḥ
62tasyāśvāṃś caturo hatvā sūtaṃ caiva viśāṃ pate
dhvajaṃ ciccheda bhallena tvaramāṇaḥ parākramī
63hatāśvaṃ ratham utsṛjya tvaramāṇo narottamaḥ
tasthau visphārayaṃś cāpaṃ krodharaktekṣaṇaḥ śvasan
śaraiś ca bahudhā rājan bhīmam ārcchat samantataḥ
64pratihatya tu vegena bhīmasenaḥ pratāpavān
dhanuś ciccheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ
65so 'tividdho balavatā śatruṇā śatrukarśanaḥ
nipapāta tato bhūmau kiṃ cit prāṇo narādhipa
66tatas taṃ vihvalaṃ jñātvā putras tava viśāṃ pate
apovāha rathenājau bhīmasenasya paśyataḥ
67rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ
pradudruvur diśo bhītā bhīmāj jāte mahābhaye
68saubale nirjite rājan bhīmasenena dhanvinā
bhayena mahatā bhagnaḥ putro duryodhanas tava
apāyāj javanair aśvaiḥ sāpekṣo mātulaṃ prati
69parāṅmukhaṃ tu rājānaṃ dṛṣṭvā sainyāni bhārata
viprajagmuḥ samutsṛjya dvairathāni samantataḥ
70tān dṛṣṭvātirathān sarvān dhārtarāṣṭrān parāṅmukhān
javenābhyapatad bhīmaḥ kirañ śaraśatān bahūn
71te vadhyamānā bhīmena dhārtarāṣṭrāḥ parāṅmukhāḥ
karṇam āsādya samare sthitā rājan samantataḥ
sa hi teṣāṃ mahāvīryo dvīpo 'bhūt sumahābalaḥ
72bhinnanaukā yathā rājan dvīpam āsādya nirvṛtāḥ
bhavanti puruṣavyāghra nāvikāḥ kālaparyaye
73tathā karṇaṃ samāsādya tāvakā bharatarṣabha
samāśvastāḥ sthitā rājan saṃprahṛṣṭāḥ parasparam
samājagmuś ca yuddhāya mṛtyuṃ kṛtvā nivartanam