Book 8 Chapter 53
1saṃjaya uvāca
1teṣām anīkāni bṛhaddhvajāni; raṇe samṛddhāni samāgatāni
garjanti bherīninadonmukhāni; meghair yathā meghagaṇās tapānte
2mahāgajābhrākulam astratoyaṃ; vāditranemītalaśabdavac ca
hiraṇyacitrāyudhavaidyutaṃ ca; mahārathair āvṛtaśabdavac ca
3tad bhīmavegaṃ rudhiraughavāhi; khaḍgākulaṃ kṣatriyajīvavāhi
anārtavaṃ krūram aniṣṭavarṣaṃ; babhūva tat saṃharaṇaṃ prajānām
4rathān sasūtān sahayān gajāṃś ca; sarvān arīn mṛtyuvaśaṃ śaraughaiḥ
ninye hayāṃś caiva tathā sasādīn; padātisaṃghāṃś ca tathaiva pārthaḥ
5kṛpaḥ śikhaṇḍī ca raṇe sametau; duryodhanaṃ sātyakir abhyagacchata
śrutaśravā droṇasutena sārdhaṃ; yudhāmanyuś citrasenena cāpi
6karṇasya putras tu rathī suṣeṇaṃ; samāgataḥ sṛñjayāṃś cottamaujāḥ
gāndhārarājaṃ sahadevaḥ kṣudhārto; maharṣabhaṃ siṃha ivābhyadhāvat
7śatānīko nākuliḥ karṇaputraṃ; yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ
samārdayat karṇasutaś ca vīraḥ; pāñcāleyaṃ śaravarṣair anekaiḥ
8ratharṣabhaḥ kṛtavarmāṇam ārcchan; mādrīputro nakulaś citrayodhī
pāñcālānām adhipo yājñaseniḥ; senāpatiṃ karṇam ārcchat sasainyam
9duḥśāsano bhārata bhāratī ca; saṃśaptakānāṃ pṛtanā samṛddhā
bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ; tadā samārcchat tam asahyavegam
10karṇātmajaṃ tatra jaghāna śūras; tathācchinac cottamaujāḥ prasahya
tasyottamāṅgaṃ nipapāta bhūmau; ninādayad gāṃ ninadena khaṃ ca
11suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ; vilokya karṇo 'tha tadārtarūpaḥ
krodhād dhayāṃs tasya rathaṃ dhvajaṃ ca; bāṇaiḥ sudhārair niśitair nyakṛntat
12sa tūttamaujā niśitaiḥ pṛṣatkair; vivyādha khaḍgena ca bhāsvareṇa
pārṣṇiṃ hayāṃś caiva kṛpasya hatvā; śikhaṇḍivāhaṃ sa tato 'bhyarohat
13 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho; naicchac charais tāḍayituṃ śikhaṇḍī
taṃ drauṇir āvārya rathaṃ kṛpaṃ sma; samujjahre paṅkagatāṃ yathā gām
14hiraṇyavarmā niśitaiḥ pṛṣatkais; tavātmajānām anilātmajo vai
atāpayat sainyam atīva bhīmaḥ; kāle śucau madhyagato yathārkaḥ