Book 8 Chapter 52
1saṃjaya uvāca
1sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam
viśokaḥ saṃprahṛṣṭaś ca kṣaṇena samapadyata
2tato jyām anumṛjyāśu vyākṣipad gāṇḍivaṃ dhanuḥ
dadhre karṇavināśāya keśavaṃ cābhyabhāṣata
3tvayā nāthena govinda dhruva eṣa jayo mama
prasanno yasya me 'dya tvaṃ bhūtabhavyabhavatprabhuḥ
4tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān
prāpayeyaṃ paraṃ lokaṃ kim u karṇaṃ mahāraṇe
5paśyāmi dravatīṃ senāṃ pāñcālānāṃ janārdana
paśyāmi karṇaṃ samare vicarantam abhītavat
6bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ
sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim
7ayaṃ khalu sa saṃgrāmo yatra kṛṣṇa mayā kṛtam
kathayiṣyanti bhūtāni yāvad bhūmir dhariṣyati
8adya kṛṣṇa vikarṇā me karṇaṃ neṣyanti mṛtyave
gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ
9adya rājā dhṛtarāṣṭraḥ svāṃ buddhim avamaṃsyate
duryodhanam arājyārhaṃ yayā rājye 'bhyaṣecayat
10adya rājyāt sukhāc caiva śriyo rāṣṭrāt tathā purāt
putrebhyaś ca mahābāho dhṛtarāṣṭro viyokṣyate
11adya duryodhano rājā jīvitāc ca nirāśakaḥ
bhaviṣyati hate karṇe kṛṣṇa satyaṃ bravīmi te
12adya dṛṣṭvā mayā karṇaṃ śarair viśakalīkṛtam
smaratāṃ tava vākyāni śamaṃ prati janeśvaraḥ
13adyāsau saubalaḥ kṛṣṇa glahaṃ jānātu vai śarān
durodaraṃ ca gāṇḍīvaṃ maṇḍalaṃ ca rathaṃ mama
14yo 'sau raṇe naraṃ nānyaṃ pṛthivyām abhimanyate
tasyādya sūtaputrasya bhūmiḥ pāsyati śoṇitam
gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṃ gatim
15adya tapsyati rādheyaḥ pāñcālīṃ yat tadābravīt
sabhāmadhye vacaḥ krūraṃ kutsayan pāṇḍavān prati
16ye vai ṣaṇḍhatilās tatra bhavitāro 'dya te tilāḥ
hate vaikartane karṇe sūtaputre durātmani
17ahaṃ vaḥ pāṇḍuputrebhyas trāsyāmīti yad abravīt
anṛtaṃ tat kariṣyanti māmakā niśitāḥ śarāḥ
18hantāhaṃ pāṇḍavān sarvān saputrān iti yo 'bravīt
tam adya karṇaṃ hantāsmi miṣatāṃ sarvadhanvinām
19yasya vīrye samāśvasya dhārtarāṣṭro bṛhanmanāḥ
avāmanyata durbuddhir nityam asmān durātmavān
tam adya karṇaṃ rādheyaṃ hantāsmi madhusūdana
20adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ
vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva
21adya duryodhano rājā pṛthivīm anvavekṣatām
hate karṇe mayā saṃkhye saputre sasuhṛjjane
22adya karṇaṃ hataṃ dṛṣṭvā dhārtarāṣṭro 'tyamarṣaṇaḥ
jānātu māṃ raṇe kṛṣṇa pravaraṃ sarvadhanvinām
23adyāham anṛṇaḥ kṛṣṇa bhaviṣyāmi dhanurbhṛtām
krodhasya ca kurūṇāṃ ca śarāṇāṃ gāṇḍivasya ca
24adya duḥkham ahaṃ mokṣye trayodaśasamārjitam
hatvā karṇaṃ raṇe kṛṣṇa śambaraṃ maghavān iva
25adya karṇe hate yuddhe somakānāṃ mahārathāḥ
kṛtaṃ kāryaṃ ca manyantāṃ mitrakāryepsavo yudhi
26na jāne ca kathaṃ prītiḥ śaineyasyādya mādhava
bhaviṣyati hate karṇe mayi cāpi jayādhike
27ahaṃ hatvā raṇe karṇaṃ putraṃ cāsya mahāratham
prītiṃ dāsyāmi bhīmasya yamayoḥ sātyaker api
28dhṛṣṭadyumnaśikhaṇḍibhyāṃ pāñcālānāṃ ca mādhava
adhyānṛṇyaṃ gamiṣyāmi hatvā karṇaṃ mahāraṇe
29adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam
yudhyantaṃ kauravān saṃkhye pātayantaṃ ca sūtajam
bhavatsakāśe vakṣye ca punar evātmasaṃstavam
30dhanurvede matsamo nāsti loke; parākrame vā mama ko 'sti tulyaḥ
ko vāpy anyo matsamo 'sti kṣamāyāṃ; tathā krodhe sadṛśo 'nyo na me 'sti
31ahaṃ dhanuṣmān asurān surāṃś ca; sarvāṇi bhūtāni ca saṃgatāni
svabāhuvīryād gamaye parābhavaṃ; matpauruṣaṃ viddhi paraḥ parebhyaḥ
32śarārciṣā gāṇḍivenāham ekaḥ; sarvān kurūn bāhlikāṃś cābhipatya
himātyaye kakṣagato yathāgnis; tahā daheyaṃ sagaṇān prasahya
33pāṇau pṛṣatkā likhitā mamaite; dhanuś ca savye nihitaṃ sabāṇam
pādau ca me sarathau sadhvajau ca; na mādṛśaṃ yuddhagataṃ jayanti