Book 8 Chapter 49
1saṃjaya uvāca
1yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ
asiṃ jagrāha saṃkruddho jighāṃsur bharatarṣabham
2tasya kopaṃ samudvīkṣya cittajñaḥ keśavas tadā
uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta
3neha paśyāmi yoddhavyaṃ tava kiṃ cid dhanaṃjaya
te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā
4apayāto 'si kaunteya rājā draṣṭavya ity api
sa rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ
5taṃ dṛṣṭvā nṛpaśārdūlaṃ śārdūlasamavikramam
harṣakāle tu saṃprāpte kasmāt tvā manyur āviśat
6na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha
kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram
7tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam
parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama
8evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram
arjunaḥ prāha govindaṃ kruddhaḥ sarpa iva śvasan
9dada gāṇḍīvam anyasmā iti māṃ yo 'bhicodayet
chindyām ahaṃ śiras tasya ity upāṃśuvrataṃ mama
10tad ukto 'ham adīnātman rājñāmitaparākrama
samakṣaṃ tava govinda na tat kṣantum ihotsahe
11tasmād enaṃ vadhiṣyāmi rājānaṃ dharmabhīrukam
pratijñāṃ pālayiṣyāmi hatvemaṃ narasattamam
etadarthaṃ mayā khaḍgo gṛhīto yadunandana
12so 'haṃ yudhiṣṭhiraṃ hatvā satye 'py ānṛṇyatāṃ gataḥ
viśoko vijvaraś cāpi bhaviṣyāmi janārdana
13kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite
tvam asya jagatas tāta vettha sarvaṃ gatāgatam
tat tathā prakariṣyāmi yathā māṃ vakṣyate bhavān
14kṛṣṇa uvāca
14idānīṃ pārtha jānāmi na vṛddhāḥ sevitās tvayā
akāle puruṣavyāghra saṃrambhakriyayānayā
na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya
15akāryāṇāṃ ca kāryāṇāṃ saṃyogaṃ yaḥ karoti vai
kāryāṇām akriyāṇāṃ ca sa pārtha puruṣādhamaḥ
16anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ
samāsavistaravidāṃ na teṣāṃ vettha niścayam
17aniścayajño hi naraḥ kāryākāryaviniścaye
avaśo muhyate pārtha yathā tvaṃ mūḍha eva tu
18na hi kāryam akāryaṃ vā sukhaṃ jñātuṃ kathaṃ cana
śrutena jñāyate sarvaṃ tac ca tvaṃ nāvabudhyase
19avijñānād bhavān yac ca dharmaṃ rakṣati dharmavit
prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate
20prāṇinām avadhas tāta sarvajyāyān mato mama
anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃ cana
21sa kathaṃ bhrātaraṃ jyeṣṭhaṃ rājānaṃ dharmakovidam
hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva
22ayudhyamānasya vadhas tathāśastrasya bhārata
parāṅmukhasya dravataḥ śaraṇaṃ vābhigacchataḥ
kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ
23tvayā caiva vrataṃ pārtha bālenaiva kṛtaṃ purā
tasmād adharmasaṃyuktaṃ mauḍhyāt karma vyavasyasi
24sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran
asaṃpradhārya dharmāṇāṃ gatiṃ sūkṣmāṃ duranvayām
25idaṃ dharmarahasyaṃ ca vakṣyāmi bharatarṣabha
yad brūyāt tava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ
26viduro vā tathā kṣattā kuntī vāpi yaśasvinī
tat te vakṣyāmi tattvena tan nibodha dhanaṃjaya
27satyasya vacanaṃ sādhu na satyād vidyate param
tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam
28bhavet satyam avaktavyaṃ vaktavyam anṛtaṃ bhavet
sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet
29prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet
yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet
30tādṛśaṃ paśyate bālo yasya satyam anuṣṭhitam
satyānṛte viniścitya tato bhavati dharmavit
31kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ
sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva
32kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ
sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ
33arjuna uvāca
33ācakṣva bhagavann etad yathā vidyām ahaṃ tathā
balākāndhābhisaṃbaddhaṃ nadīnāṃ kauśikasya ca
34kṛṣṇa uvāca
34mṛgavyādho 'bhavat kaś cid balāko nāma bhārata
yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ
35so 'ndhau ca mātāpitarau bibharty anyāṃś ca saṃśritān
svadharmanirato nityaṃ satyavāg anasūyakaḥ
36sa kadā cin mṛgāṃl lipsur nānvavindat prayatnavān
athāpaśyat sa pītodaṃ śvāpadaṃ ghrāṇacakṣuṣam
37adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā
anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat
38apsarogītavāditrair nāditaṃ ca manoramam
vimānam āgamat svargān mṛgavyādhaninīṣayā
39tad bhūtaṃ sarvabhūtānām abhāvāya kilārjuna
tapas taptvā varaṃ prāptaṃ kṛtam andhaṃ svayaṃbhuvā
40tad dhatvā sarvabhūtānām abhāvakṛtaniścayam
tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ
41kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ
nadīnāṃ saṃgame grāmād adūre sa kilāvasat
42satyaṃ mayā sadā vācyam iti tasyābhavad vratam
satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya
43atha dasyubhayāt ke cit tadā tad vanam āviśan
dasyavo 'pi gatāḥ krūrā vyamārganta prayatnataḥ
44atha kauśikam abhyetya prāhus taṃ satyavādinam
katamena pathā yātā bhagavan bahavo janāḥ
satyena pṛṣṭaḥ prabrūhi yadi tān vettha śaṃsa naḥ
45sa pṛṣṭaḥ kauśikaḥ satyaṃ vacanaṃ tān uvāca ha
bahuvṛkṣalatāgulmam etad vanam upāśritāḥ
tatas te tān samāsādya krūrā jaghnur iti śrutiḥ
46tenādharmeṇa mahatā vāgduruktena kauśikaḥ
gataḥ sukaṣṭaṃ narakaṃ sūkṣmadharmeṣv akovidaḥ
aprabhūtaśruto mūḍho dharmāṇām avibhāgavit
47vṛddhān apṛṣṭvā saṃdehaṃ mahac chvabhram ito 'rhati
tatra te lakṣaṇoddeśaḥ kaś cid eva bhaviṣyati
48duṣkaraṃ paramajñānaṃ tarkeṇātra vyavasyati
śrutir dharma iti hy eke vadanti bahavo janāḥ
49na tv etat pratisūyāmi na hi sarvaṃ vidhīyate
prabhavārthāya bhūtānāṃ dharmapravacanaṃ kṛtam
50dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ
yaḥ syād dhāraṇasaṃyuktaḥ sa dharma iti niścayaḥ
51ye 'nyāyena jihīrṣanto janā icchanti karhi cit
akūjanena cen mokṣo nātra kūjet kathaṃ cana
52avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ
śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam
53prāṇātyaye vivāhe vā sarvajñātidhanakṣaye
narmaṇy abhipravṛtte vā pravaktavyaṃ mṛṣā bhavet
adharmaṃ nātra paśyanti dharmatattvārthadarśinaḥ
54yaḥ stenaiḥ saha saṃbandhān mucyate śapathair api
śreyas tatrānṛtaṃ vaktuṃ tat satyam avicāritam
55na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃ cana
pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet
tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet
56eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi
etac chrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ
57arjuna uvāca
57yathā brūyān mahāprājño yathā brūyān mahāmatiḥ
hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava
58bhavān mātṛsamo 'smākaṃ tathā pitṛsamo 'pi ca
gatiś ca paramā kṛṣṇa tena te vākyam adbhutam
59na hi te triṣu lokeṣu vidyate 'viditaṃ kva cit
tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham
60avadhyaṃ pāṇḍavaṃ manye dharmarājaṃ yudhiṣṭhiram
tasmin samayasaṃyoge brūhi kiṃ cid anugraham
idaṃ cāparam atraiva śṛṇu hṛtsthaṃ vivakṣitam
61 jānāsi dāśārha mama vrataṃ tvaṃ; yo māṃ brūyāt kaś cana mānuṣeṣu
anyasmai tvaṃ gāṇḍivaṃ dehi pārtha; yas tvatto 'strair bhavitā vā viśiṣṭaḥ
62hanyām ahaṃ keśava taṃ prasahya; bhīmo hanyāt tūbaraketi coktaḥ
tan me rājā proktavāṃs te samakṣaṃ; dhanur dehīty asakṛd vṛṣṇisiṃha
63taṃ hatvā cet keśava jīvaloke; sthātā kālaṃ nāham apy alpamātram
sā ca pratijñā mama lokaprabuddhā; bhavet satyā dharmabhṛtāṃ variṣṭha
yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa; tathā buddhiṃ dātum adyārhasi tvam
64vāsudeva uvāca
64rājā śrānto jagato vikṣataś ca; karṇena saṃkhye niśitair bāṇasaṃghaiḥ
tasmāt pārtha tvāṃ paruṣāṇy avocat; karṇe dyūtaṃ hy adya raṇe nibaddham
65tasmin hate kuravo nirjitāḥ syur; evaṃbuddhiḥ pārthivo dharmaputraḥ
yadāvamānaṃ labhate mahāntaṃ; tadā jīvan mṛta ity ucyate saḥ
66tan mānitaḥ pārthivo 'yaṃ sadaiva; tvayā sabhīmena tathā yamābhyām
vṛddhaiś ca loke puruṣapravīrais; tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva
67tvam ity atrabhavantaṃ tvaṃ brūhi pārtha yudhiṣṭhiram
tvam ity ukto hi nihato gurur bhavati bhārata
68evam ācara kaunteya dharmarāje yudhiṣṭhire
adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha
69atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ
avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā
70vadho hy ayaṃ pāṇḍava dharmarājñas; tvatto yukto vetsyate caivam eṣaḥ
tato 'sya pādāv abhivādya paścāc; chamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham
71 bhrātā prājñas tava kopaṃ na jātu; kuryād rājā kaṃ cana pāṇḍaveyaḥ
mukto 'nṛtād bhrātṛvadhāc ca pārtha; hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram
72saṃjaya uvāca
72ity evam uktas tu janārdanena; pārthaḥ praśasyātha suhṛdvadhaṃ tam
tato 'bravīd arjuno dharmarājam; anuktapūrvaṃ paruṣaṃ prasahya
73mā tvaṃ rājan vyāhara vyāharatsu; na tiṣṭhase krośamātre raṇārdhe
bhīmas tu mām arhati garhaṇāya; yo yudhyate sarvayodhapravīraḥ
74 kāle hi śatrūn pratipīḍya saṃkhye; hatvā ca śūrān pṛthivīpatīṃs tān
yaḥ kuñjarāṇām adhikaṃ sahasraṃ; hatvānadat tumulaṃ siṃhanādam
75suduṣkaraṃ karma karoti vīraḥ; kartuṃ yathā nārhasi tvaṃ kadā cit
rathād avaplutya gadāṃ parāmṛśaṃs; tayā nihanty aśvanaradvipān raṇe
76varāsinā vājirathāśvakuñjarāṃs; tathā rathāṅgair dhanuṣā ca hanty arīn
pramṛdya padbhyām ahitān nihanti yaḥ; punaś ca dorbhyāṃ śatamanyuvikramaḥ
77mahābalo vaiśravaṇāntakopamaḥ; prasahya hantā dviṣatāṃ yathārham
sa bhīmaseno 'rhati garhaṇāṃ me; na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ
78mahārathān nāgavarān hayāṃś ca; padātimukhyān api ca pramathya
eko bhīmo dhārtarāṣṭreṣu magnaḥ; sa mām upālabdhum ariṃdamo 'rhati
79kaliṅgavaṅgāṅganiṣādamāgadhān; sadāmadān nīlabalāhakopamān
nihanti yaḥ śatrugaṇān anekaśaḥ; sa mābhivaktuṃ prabhavaty anāgasam
80suyuktam āsthāya rathaṃ hi kāle; dhanur vikarṣañ śarapūrṇamuṣṭiḥ
sṛjaty asau śaravarṣāṇi vīro; mahāhave megha ivāmbudhārāḥ
81balaṃ tu vāci dvijasattamānāṃ; kṣātraṃ budhā bāhubalaṃ vadanti
tvaṃ vāgbalo bhārata niṣṭhuraś ca; tvam eva māṃ vetsi yathāvidho 'ham
82yatāmi nityaṃ tava kartum iṣṭaṃ; dāraiḥ sutair jīvitenātmanā ca
evaṃ ca māṃ vāgviśikhair nihaṃsi; tvattaḥ sukhaṃ na vayaṃ vidma kiṃ cit
83avāmaṃsthā māṃ draupadītalpasaṃstho; mahārathān pratihanmi tvadarthe
tenātiśaṅkī bhārata niṣṭhuro 'si; tvattaḥ sukhaṃ nābhijānāmi kiṃ cit
84proktaḥ svayaṃ satyasaṃdhena mṛtyus; tava priyārthaṃ naradeva yuddhe
vīraḥ śikhaṇḍī draupado 'sau mahātmā; mayābhiguptena hataś ca tena
85na cābhinandāmi tavādhirājyaṃ; yatas tvam akṣeṣv ahitāya saktaḥ
svayaṃ kṛtvā pāpam anāryajuṣṭam; ebhir yuddhe tartum icchasy arīṃs tu
86akṣeṣu doṣā bahavo vidharmāḥ; śrutās tvayā sahadevo 'bravīd yān
tān naiṣi saṃtartum asādhujuṣṭān; yena sma sarve nirayaṃ prapannāḥ
87tvaṃ devitā tvatkṛte rājyanāśas; tvat saṃbhavaṃ vyasanaṃ no narendra
māsmān krūrair vākpratodais tuda tvaṃ; bhūyo rājan kopayann alpabhāgyān
88etā vācaḥ paruṣāḥ savyasācī; sthiraprajñaṃ śrāvayitvā tatakṣa
tadānutepe surarājaputro; viniḥśvasaṃś cāpy asim udbabarha
89tam āha kṛṣṇaḥ kim idaṃ punar bhavān; vikośam ākāśanibhaṃ karoty asim
prabrūhi satyaṃ punar uttaraṃ vidher; vacaḥ pravakṣyāmy aham arthasiddhaye
90ity eva pṛṣṭaḥ puruṣottamena; suduḥkhitaḥ keśavam āha vākyam
ahaṃ haniṣye svaśarīram eva; prasahya yenāhitam ācaraṃ vai
91niśamya tat pārthavaco 'bravīd idaṃ; dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ
prabrūhi pārtha svaguṇān ihātmanas; tathā svahārdaṃ bhavatīha sadyaḥ
92tathāstu kṛṣṇety abhinandya vākyaṃ; dhanaṃjayaḥ prāha dhanur vināmya
yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ; śṛṇuṣva rājann iti śakrasūnuḥ
93na mādṛśo 'nyo naradeva vidyate; dhanurdharo devam ṛte pinākinam
ahaṃ hi tenānumato mahātmanā; kṣaṇena hanyāṃ sacarācaraṃ jagat
94mayā hi rājan sadigīśvarā diśo; vijitya sarvā bhavataḥ kṛtā vaśe
sa rājasūyaś ca samāptadakṣiṇaḥ; sabhā ca divyā bhavato mamaujasā
95pāṇau pṛṣatkā likhitā mameme; dhanuś ca saṃkhye vitataṃ sabāṇam
pādau ca me saśarau sahadhvajau; na mādṛśaṃ yuddhagataṃ jayanti
96 hatā udīcyā nihatāḥ pratīcyāḥ; prācyā nirastā dākṣiṇātyā viśastāḥ
saṃśaptakānāṃ kiṃ cid evāvaśiṣṭaṃ; sarvasya sainyasya hataṃ mayārdham
97śete mayā nihatā bhāratī ca; camū rājan devacamūprakāśā
ye nāstrajñās tān ahaṃ hanmi śastrais; tasmāl lokaṃ neha karomi bhasmasāt
98ity evam uktvā punar āha pārtho; yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham
apy aputrā tena rādhā bhavitrī; kuntī mayā vā tad ṛtaṃ viddhi rājan
prasīda rājan kṣama yan mayoktaṃ; kāle bhavān vetsyati tan namas te
99prasādya rājānam amitrasāhaṃ; sthito 'bravīc cainam abhiprapannaḥ
yāmy eṣa bhīmaṃ samarāt pramoktuṃ; sarvātmanā sūtaputraṃ ca hantum
100tava priyārthaṃ mama jīvitaṃ hi; bravīmi satyaṃ tad avehi rājan
iti prāyād upasaṃgṛhya pādau; samutthito dīptatejāḥ kirīṭī
nedaṃ cirāt kṣipram idaṃ bhaviṣyaty; āvartate 'sāv abhiyāmi cainam
101etac chrutvā pāṇḍavo dharmarājo; bhrātur vākyaṃ paruṣaṃ phalgunasya
utthāya tasmāc chayanād uvāca; pārthaṃ tato duḥkhaparītacetāḥ
102kṛtaṃ mayā pārtha yathā na sādhu; yena prāptaṃ vyasanaṃ vaḥ sughoram
tasmāc chiraś chinddhi mamedam adya; kulāntakasyādhamapūruṣasya
103pāpasya pāpavyasanānvitasya; vimūḍhabuddher alasasya bhīroḥ
vṛddhāvamantuḥ paruṣasya caiva; kiṃ te ciraṃ mām anuvṛtya rūkṣam
104gacchāmy ahaṃ vanam evādya pāpaḥ; sukhaṃ bhavān vartatāṃ madvihīnaḥ
yogyo rājā bhīmaseno mahātmā; klībasya vā mama kiṃ rājyakṛtyam
105na cāsmi śaktaḥ paruṣāṇi soḍhuṃ; punas tavemāni ruṣānvitasya
bhīmo 'stu rājā mama jīvitena; kiṃ kāryam adyāvamatasya vīra
106ity evam uktvā sahasotpapāta; rājā tatas tac chayanaṃ vihāya
iyeṣa nirgantum atho vanāya; taṃ vāsudevaḥ praṇato 'bhyuvāca
107rājan viditam etat te yathā gāṇḍīvadhanvanaḥ
pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā
108brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta
sa vadhyo 'sya pumāṃl loke tvayā cokto 'yam īdṛśam
109ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā
macchandād avamāno 'yaṃ kṛtas tava mahīpate
gurūṇām avamāno hi vadha ity abhidhīyate
110tasmāt tvaṃ vai mahābāho mama pārthasya cobhayoḥ
vyatikramam imaṃ rājan saṃkṣamasvārjunaṃ prati
111śaraṇaṃ tvāṃ mahārāja prapannau sva ubhāv api
kṣantum arhasi me rājan praṇatasyābhiyācataḥ
112rādheyasyādya pāpasya bhūmiḥ pāsyati śoṇitam
satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam
yasyecchasi vadhaṃ tasya gatam evādya jīvitam
113iti kṛṣṇavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ
sasaṃbhramaṃ hṛṣīkeśam utthāpya praṇataṃ tadā
kṛtāñjalim idaṃ vākyam uvācānantaraṃ vacaḥ
114evam etad yathāttha tvam asty eṣo 'tikramo mama
anunīto 'smi govinda tāritaś cādya mādhava
mokṣitā vyasanād ghorād vayam adya tvayācyuta
115bhavantaṃ nātham āsādya āvāṃ vyasanasāgarāt
ghorād adya samuttīrṇāv ubhāv ajñānamohitau
116tvadbuddhiplavam āsādya duḥkhaśokārṇavād vayam
samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta