Book 8 Chapter 48
1saṃjaya uvāca
1śrutvā karṇaṃ kalyam udāravīryaṃ; kruddhaḥ pārthaḥ phalgunasyāmitaujāḥ
dhanaṃjayaṃ vākyam uvāca cedaṃ; yudhiṣṭhiraḥ karṇaśarābhitaptaḥ
2idaṃ yadi dvaitavane hy avakṣyaḥ; karṇaṃ yoddhuṃ na prasahe nṛpeti
vayaṃ tadā prāptakālāni sarve; vṛttāny upaiṣyāma tadaiva pārtha
3mayi pratiśrutya vadhaṃ hi tasya; balasya cāptasya tathaiva vīra
ānīya naḥ śatrumadhyaṃ sa kasmāt; samutkṣipya sthaṇḍile pratyapiṃṣṭhāḥ
4anvāśiṣma vayam arjuna tvayi; yiyāsavo bahu kalyāṇam iṣṭam
tan naḥ sarvaṃ viphalaṃ rājaputra; phalārthināṃ nicula ivātipuṣpaḥ
5pracchāditaṃ baḍiśam ivāmiṣeṇa; pracchādito gavaya ivāpavācā
anarthakaṃ me darśitavān asi tvaṃ; rājyārthino rājyarūpaṃ vināśam
6yat tat pṛthāṃ vāg uvācāntarikṣe; saptāhajāte tvayi mandabuddhau
jātaḥ putro vāsavavikramo 'yaṃ; sarvāñ śūrāñ śātravāñ jeṣyatīti
7ayaṃ jetā khāṇḍave devasaṃghān; sarvāṇi bhūtāny api cottamaujāḥ
ayaṃ jetā madrakaliṅgakekayān; ayaṃ kurūn hanti ca rājamadhye
8asmāt paro na bhavitā dhanurdharo; na vai bhūtaḥ kaś cana jātu jetā
icchann āryaḥ sarvabhūtāni kuryād; vaśe vaśī sarvasamāptavidyaḥ
9kāntyā śaśāṅkasya javena vāyoḥ; sthairyeṇa meroḥ kṣamayā pṛthivyāḥ
sūryasya bhāsā dhanadasya lakṣmyā; śauryeṇa śakrasya balena viṣṇoḥ
10tulyo mahātmā tava kunti putro; jāto 'diter viṣṇur ivārihantā
sveṣāṃ jayāya dviṣatāṃ vadhāya; khyāto 'mitaujāḥ kulatantukartā
11ity antarikṣe śataśṛṅgamūrdhni; tapasvināṃ śṛṇvatāṃ vāg uvāca
evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya; devā hi nūnam anṛtaṃ vadanti
12tathāpareṣām ṛṣisattamānāṃ; śrutvā giraṃ pūjayatāṃ sadaiva
na saṃnatiṃ praimi suyodhanasya; na tvā jānāmy ādhirather bhayārtam
13tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ; śubhaṃ samāsthāya kapidhvajaṃ tvam
khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ; dhanuś cedaṃ gāṇḍivaṃ tālamātram
sa keśavenohyamānaḥ kathaṃ nu; karṇād bhīto vyapayāto 'si pārtha
14dhanuś caitat keśavāya pradāya; yantābhaviṣyas tvaṃ raṇe ced durātman
tato 'haniṣyat keśavaḥ karṇam ugraṃ; marutpatir vṛtram ivāttavajraḥ
15 māse 'patiṣyaḥ pañcame tvaṃ prakṛcchre; na vā garbho 'py abhaviṣyaḥ pṛthāyāḥ
tat te śramo rājaputrābhaviṣyan; na saṃgrāmād apayātuṃ durātman