Book 8 Chapter 46
1saṃjaya uvāca
1mahāsattvau tu tau dṛṣṭvā sahitau keśavārjunau
hatam ādhirathiṃ mene saṃkhye gāṇḍīvadhanvanā
2tāv abhyanandat kaunteyaḥ sāmnā paramavalgunā
smitapūrvam amitraghnaḥ pūjayan bharatarṣabha
3yudhiṣṭhira uvāca
3svāgataṃ devakīputra svāgataṃ te dhanaṃjaya
priyaṃ me darśanaṃ bāḍhaṃ yuvayor acyutārjunau
4akṣatābhyām ariṣṭābhyāṃ kathaṃ yudhya mahāratham
āśīviṣasamaṃ yuddhe sarvaśastraviśāradam
5agragaṃ dhārtarāṣṭrāṇāṃ sarveṣāṃ śarma varma ca
rakṣitaṃ vṛṣasenena suṣeṇena ca dhanvinā
6anujñātaṃ mahāvīryaṃ rameṇāstreṣu durjayam
trātāraṃ dhārtarāṣṭrāṇāṃ gantāraṃ vāhinīmukhe
7hantāram arisainyānām amitragaṇamardanam
duryodhanahite yuktam asmadyuddhāya codyatam
8apradhṛṣyaṃ mahāyuddhe devair api savāsavaiḥ
analānilayos tulyaṃ tejasā ca balena ca
9pātālam iva gambhīraṃ suhṛdānandavardhanam
antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave
diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau
10tena yuddham adīnena mayā hy adyācyutārjunau
kupitenāntakeneva prajāḥ sarvā jighāṃsatā
11tena ketuś ca me chinno hatau ca pārṣṇisārathī
hatavāhaḥ kṛtaś cāsmi yuyudhānasya paśyataḥ
12dhṛṣṭadyumnasya yamayor vīrasya ca śikhaṇḍinaḥ
paśyatāṃ draupadeyānāṃ pāñcālānāṃ ca sarvaśaḥ
13etāñ jitvā mahāvīryān karṇaḥ śatrugaṇān bahūn
jitavān māṃ mahābāho yatamānaṃ mahāraṇe
14anusṛtya ca māṃ yuddhe paruṣāṇy uktavān bahu
tatra tatra yudhāṃ śreṣṭhaḥ paribhūya na saṃśayaḥ
15bhīmasenaprabhāvāt tu yaj jīvāmi dhanaṃjaya
bahunātra kim uktena nāhaṃ tat soḍhum utsahe
16trayodaśāhaṃ varṣāṇi yasmād bhīto dhanaṃjaya
na sma nidrāṃ labhe rātrau na cāhani sukhaṃ kva cit
17tasya dveṣeṇa saṃyuktaḥ paridahye dhanaṃjaya
ātmano maraṇaṃ jānan vādhrīṇasa iva dvipaḥ
18yasyāyam agamat kālaś cintayānasya me vibho
kathaṃ śakyo mayā karṇo yuddhe kṣapayituṃ bhavet
19jāgrat svapaṃś ca kaunteya karṇam eva sadā hy aham
paśyāmi tatra tatraiva karṇabhūtam idaṃ jagat
20yatra yatra hi gacchāmi karṇād bhīto dhanaṃjaya
tatra tatra hi paśyāmi karṇam evāgrataḥ sthitam
21so 'haṃ tenaiva vīreṇa samareṣv apalāyinā
sahayaḥ sarathaḥ pārtha jitvā jīvan visarjitaḥ
22ko nu me jīvitenārtho rājyenārtho 'tha vā punaḥ
mamaivaṃ dhikkṛtasyeha karṇenāhavaśobhinā
23na prāptapūrvaṃ yad bhīṣmāt kṛpād droṇāc ca saṃyuge
tat prāptam adya me yuddhe sūtaputrān mahārathāt
24tat tvā pṛcchāmi kaunteya yathā hy akuśalas tathā
tan mamācakṣva kārtsnyena yathā karṇas tvayā hataḥ
25śakravīryasamo yuddhe yamatulyaparākramaḥ
rāmatulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ
26mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ
dhanurdharāṇāṃ pravaraḥ sarveṣām ekapūruṣaḥ
27pūjito dhṛtarāṣṭreṇa saputreṇa viśāṃ pate
sadā tvadarthaṃ rādheyaḥ sa kathaṃ nihatas tvayā
28dhṛtarāṣṭro hi yodheṣu sarveṣv eva sadārjuna
tava mṛtyuṃ raṇe karṇaṃ manyate puruṣarṣabhaḥ
29sa tvayā puruṣavyāghra kathaṃ yuddhe niṣūditaḥ
taṃ mamācakṣva bībhatso yathā karṇo hatas tvayā
30sotsedham asya ca śiraḥ paśyatāṃ suhṛdāṃ hṛtam
tvayā puruṣaśārdūla śārdūlena yathā ruroḥ
31yaḥ paryupāsīt pradiśo diśaś ca; tvāṃ sūtaputraḥ samare parīpsan
ditsuḥ karṇaḥ samare hastipūgaṃ; sa hīdānīṃ kaṅkapatraiḥ sutīkṣṇaiḥ
32tvayā raṇe nihataḥ sūtaputraḥ; kaccic chete bhūmitale durātmā
kaccit priyaṃ me paramaṃ tvayādya; kṛtaṃ raṇe sūtaputraṃ nihatya
33yaḥ sarvataḥ paryapatat tvadarthe; madānvito garvitaḥ sūtaputraḥ
sa śūramānī samare sametya; kaccit tvayā nihataḥ saṃyuge 'dya
34raukmaṃ rathaṃ hastivaraiś ca yuktaṃ; rathaṃ ditsur yaḥ parebhyas tvadarthe
sadā raṇe spardhate yaḥ sa pāpaḥ; kaccit tvayā nihatas tāta yuddhe
35yo 'sau nityaṃ śūramadena matto; vikatthate saṃsadi kauravāṇām
priyo 'tyarthaṃ tasya suyodhanasya; kaccit sa pāpo nihatas tvayādya
36kaccit samāgamya dhanuḥpramuktais; tvatpreṣitair lohitārthair vihaṃgaiḥ
śete 'dya pāpaḥ sa vibhinnagātraḥ; kaccid bhagno dhārtarāṣṭrasya bāhuḥ
37yo 'sau sadā ślāghate rājamadhye; duryodhanaṃ harṣayan darpapūrṇaḥ
ahaṃ hantā phalgunasyeti mohāt; kaccid dhatas tasya na vai tathā rathaḥ
38nāhaṃ pādau dhāvayiṣye kadā cid; yāvat sthitaḥ pārtha ity alpabuddhiḥ
vrataṃ tasyaitat sarvadā śakrasūno; kaccit tvayā nihataḥ so 'dya karṇaḥ
39yo 'sau kṛṣṇām abravīd duṣṭabuddhiḥ; karṇaḥ sabhāyāṃ kuruvīramadhye
kiṃ pāṇḍavāṃs tvaṃ na jahāsi kṛṣṇe; sudurbalān patitān hīnasattvān
40yat tat karṇaḥ pratyajānāt tvadarthe; nāhatvāhaṃ saha kṛṣṇena pārtham
ihopayāteti sa pāpabuddhiḥ; kaccic chete śarasaṃbhinnagātraḥ
41kaccit saṃgrāme vidito vā tadāyaṃ; samāgamaḥ sṛñjayakauravāṇām
yatrāvasthām īdṛśīṃ prāpito 'haṃ; kaccit tvayā so 'dya hataḥ sametya
42kaccit tvayā tasya sumandabuddher; gāṇḍīvamuktair viśikhair jvaladbhiḥ
sakuṇḍalaṃ bhānumad uttamāṅgaṃ; kāyāt prakṛttaṃ yudhi savyasācin
43yat tan mayā bāṇasamarpitena; dhyāto 'si karṇasya vadhāya vīra
tan me tvayā kaccid amogham adya; dhyātaṃ kṛtaṃ karṇanipātanena
44yad darpapūrṇaḥ sa suyodhano 'smān; avekṣate karṇasamāśrayeṇa
kaccit tvayā so 'dya samāśrayo 'sya; bhagnaḥ parākramya suyodhanasya
45yo naḥ purā ṣaṇḍhatilān avocat; sabhāmadhye pārthivānāṃ samakṣam
sa durmatiḥ kaccid upetya saṃkhye; tvayā hataḥ sūtaputro 'tyamarṣī
46yaḥ sūtaputraḥ prahasan durātmā; purābravīn nirjitāṃ saubalena
svayaṃ prasahyānaya yājñasenīm; apīha kaccit sa hatas tvayādya
47yaḥ śastrabhṛc chreṣṭhatamaṃ pṛthivyāṃ; pitāmahaṃ vyākṣipad alpacetāḥ
saṃkhyāyamāno 'rdharathaḥ sa kaccit; tvayā hato 'dyādhirathir durātmā
48amarṣaṇaṃ nikṛtisamīraṇeritaṃ; hṛdi śritaṃ jvalanam imaṃ sadā mama
hato mayā so 'dya sametya pāpadhīr; iti bruvan praśamaya me 'dya phalguna