Book 8 Chapter 44
1dhṛtarāṣṭra uvāca
1nivṛtte bhīmasene ca pāṇḍave ca yudhiṣṭhire
vadhyamāne bale cāpi māmake pāṇḍusṛñjayaiḥ
2dravamāṇe balaughe ca nirākrande muhur muhuḥ
kim akurvanta kuravas tan mamācakṣva saṃjaya
3saṃjaya uvāca
3dṛṣṭvā bhīmaṃ mahābāhuṃ sūtaputraḥ pratāpavān
krodharaktekṣaṇo rājan bhīmasenam upādravat
4tāvakaṃ ca balaṃ dṛṣṭvā bhīmasenāt parāṅmukham
yatnena mahatā rājan paryavasthāpayad balī
5vyavasthāpya mahābāhus tava putrasya vāhinīm
pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān
6pratyudyayus tu rādheyaṃ pāṇḍavānāṃ mahārathāḥ
dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān
7bhīmasenaḥ śiner naptā śikhaṇḍī janamejayaḥ
dhṛṣṭadyumnaś ca balavān sarve cāpi prabhadrakāḥ
8pāñcālāś ca naravyāghrāḥ samantāt tava vāhinīm
abhyadravanta saṃkruddhāḥ samare jitakāśinaḥ
9tathaiva tāvakā rājan pāṇḍavānām anīkinīm
abhyadravanta tvaritā jighāṃsanto mahārathāḥ
10rathanāgāśvakalilaṃ pattidhvajasamākulam
babhūva puruṣavyāghra sainyam adbhutadarśanam
11śikhaṇḍī ca yayau karṇaṃ dhṛṣṭadyumnaḥ sutaṃ tava
duḥśāsanaṃ mahārāja mahatyā senayā vṛtam
12nakulo vṛṣasenaṃ ca citrasenaṃ yudhiṣṭhiraḥ
ulūkaṃ samare rājan sahadevaḥ samabhyayāt
13sātyakiḥ śakuniṃ cāpi bhīmasenaś ca kauravān
arjunaṃ ca raṇe yattaṃ droṇaputro mahārathaḥ
14yudhāmanyuṃ maheṣvāsaṃ gautamo 'bhyapatad raṇe
kṛtavarmā ca balavān uttamaujasam ādravat
15bhīmasenaḥ kurūn sarvān putrāṃś ca tava māriṣa
sahānīkān mahābāhur eka evābhyavārayat
16śikhaṇḍī ca tataḥ karṇaṃ vicarantam abhītavat
bhīṣmahantā mahārāja vārayām āsa patribhiḥ
17pratirabdhas tataḥ karṇo roṣāt prasphuritādharaḥ
śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat
18dhārayaṃs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata
rājataḥ parvato yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ
19so 'tividdho maheṣvāsaḥ sūtaputreṇa saṃyuge
karṇaṃ vivyādha samare navatyā niśitaiḥ śaraiḥ
20tasya karṇo hayān hatvā sārathiṃ ca tribhiḥ śaraiḥ
unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ
21hatāśvāt tu tato yānād avaplutya mahārathaḥ
śaktiṃ cikṣepa karṇāya saṃkruddhaḥ śatrutāpanaḥ
22tāṃ chittvā samare karṇas tribhir bhārata sāyakaiḥ
śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ
23karṇacāpacyutān bāṇān varjayaṃs tu narottamaḥ
apayātas tatas tūrṇaṃ śikhaṇḍī jayatāṃ varaḥ
24tataḥ karṇo mahārāja pāṇḍusainyāny aśātayat
tūlarāśiṃ samāsādya yathā vāyur mahājavaḥ
25dhṛṣṭadyumno mahārāja tava putreṇa pīḍitaḥ
duḥśāsanaṃ tribhir bāṇair abhyavidhyat stanāntare
26tasya duḥśāsano bāhuṃ savyaṃ vivyādha māriṣa
śitena rukmapuṅkhena bhallena nataparvaṇā
27dhṛṣṭadyumnas tu nirviddhaḥ śaraṃ ghoram amarṣaṇaḥ
duḥśāsanāya saṃkruddhaḥ preṣayām āsa bhārata
28āpatantaṃ mahāvegaṃ dhṛṣṭadyumnasamīritam
śaraiś ciccheda putras te tribhir eva viśāṃ pate
29athāparaiḥ saptadaśair bhallaiḥ kanakabhūṣaṇaiḥ
dhṛṣṭadyumnaṃ samāsādya bāhvor urasi cārdayat
30tataḥ sa pārṣataḥ kruddho dhanuś ciccheda māriṣa
kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ
31athānyad dhanur ādāya putras te bharatarṣabha
dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat
32tava putrasya te dṛṣṭvā vikramaṃ taṃ mahātmanaḥ
vyahasanta raṇe yodhāḥ siddhāś cāpsarasāṃ gaṇāḥ
33tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha
ghoraṃ prāṇabhṛtāṃ kāle ghorarūpaṃ paraṃtapa
34nakulaṃ vṛṣasenas tu viddhvā pañcabhir āyasaiḥ
pituḥ samīpe tiṣṭhantaṃ tribhir anyair avidhyata
35nakulas tu tataḥ kruddho vṛṣasenaṃ smayann iva
nārācena sutīkṣṇena vivyādha hṛdaye dṛḍham
36so 'tividdho balavatā śatruṇā śatrukarśanaḥ
śatruṃ vivyādha viṃśatyā sa ca taṃ pañcabhiḥ śaraiḥ
37tataḥ śarasahasreṇa tāv ubhau puruṣarṣabhau
anyonyam ācchādayatām athābhajyata vāhinī
38dṛṣṭvā tu pradrutāṃ senāṃ dhārtarāṣṭrasya sūtajaḥ
nivārayām āsa balād anupatya viśāṃ pate
nivṛtte tu tataḥ karṇe nakulaḥ kauravān yayau
39karṇaputras tu samare hitvā nakulam eva tu
jugopa cakraṃ tvaritaṃ rādheyasyaiva māriṣa
40ulūkas tu raṇe kruddhaḥ sahadevena vāritaḥ
tasyāśvāṃś caturo hatvā sahadevaḥ pratāpavān
sārathiṃ preṣayām āsa yamasya sadanaṃ prati
41ulūkas tu tato yānād avaplutya viśāṃ pate
trigartānāṃ balaṃ pūrṇaṃ jagāma pitṛnandanaḥ
42sātyakiḥ śakuniṃ viddhvā viṃśatyā niśitaiḥ śaraiḥ
dhvajaṃ ciccheda bhallena saubalasya hasann iva
43saubalas tasya samare kruddho rājan pratāpavān
vidārya kavacaṃ bhūyo dhvajaṃ ciccheda kāñcanam
44athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata
sārathiṃ ca mahārāja tribhir eva samārdayat
athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam
45tato 'vaplutya sahasā śakunir bharatarṣabha
āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ
apovāhātha śīghraṃ sa śaineyād yuddhaśālinaḥ
46sātyakis tu raṇe rājaṃs tāvakānām anīkinīm
abhidudrāva vegena tato 'nīkam abhidyata
47śaineyaśaranunnaṃ tu tataḥ sainyaṃ viśāṃ pate
bheje daśa diśas tūrṇaṃ nyapatac ca gatāsuvat
48bhīmasenaṃ tava suto vārayām āsa saṃyuge
taṃ tu bhīmo muhūrtena vyaśvasūtarathadhvajam
cakre lokeśvaraṃ tatra tenātuṣyanta cāraṇāḥ
49tato 'pāyān nṛpas tatra bhīmasenasya gocarāt
kurusainyaṃ tataḥ sarvaṃ bhīmasenam upādravat
tatra rāvo mahān āsīd bhīmam ekaṃ jighāṃsatām
50yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide
athānyad dhanur ādāya kṛpaḥ śastrabhṛtāṃ varaḥ
51yudhāmanyor dhvajaṃ sūtaṃ chatraṃ cāpātayat kṣitau
tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ
52uttamaujās tu hārdikyaṃ śarair bhīmaparākramam
chādayām āsa sahasā megho vṛṣṭyā yathācalam
53tad yuddhaṃ sumahac cāsīd ghorarūpaṃ paraṃtapa
yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate
54kṛtavarmā tato rājann uttamaujasam āhave
hṛdi vivyādha sa tadā rathopastha upāviśat
55sārathis tam apovāha rathena rathināṃ varam
tatas tu satvaraṃ rājan pāṇḍusainyam upādravat