Book 8 Chapter 43
1saṃjaya uvāca
1etasminn antare kṛṣṇaḥ pārthaṃ vacanam abravīt
darśayann iva kaunteyaṃ dharmarājaṃ yudhiṣṭhiram
2eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ
jighāṃsubhir maheṣvāsair drutaṃ pārthānusaryate
3tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ
yudhiṣṭhiraṃ mahātmānaṃ parīpsanto mahājavāḥ
4eṣa duryodhanaḥ pārtha rathānīkena daṃśitaḥ
rājā sarvasya lokasya rājānam anudhāvati
5jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī
āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ
6ete jighṛkṣavo yānti dvipāśvarathapattayaḥ
yudhiṣṭhiraṃ dhārtarāṣṭrā ratnottamam ivārthinaḥ
7paśya sātvatabhīmābhyāṃ niruddhādhiṣṭhitaḥ prabhuḥ
jihīrṣavo 'mṛtaṃ daityāḥ śakrāgnibhyām ivāvaśāḥ
8ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam
samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ
9nadantaḥ siṃhanādāṃś ca dhamantaś cāpi vārijān
balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca
10mṛtyor mukhagataṃ manye kuntīputraṃ yudhiṣṭhiram
hutam agnau ca bhadraṃ te duryodhanavaśaṃ gatam
11yathāyuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava
nāsya śakro 'pi mucyeta saṃprāpto bāṇagocaram
12duryodhanasya śūrasya drauṇeḥ śāradvatasya ca
karṇasya ceṣuvego vai parvatān api dārayet
13duryodhanasya śūrasya śaraughāñ śīghram asyataḥ
saṃkruddhasyāntakasyeva ko vegaṃ saṃsahed raṇe
14karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ
balavāṃl laghuhastaś ca kṛtī yuddhaviśāradaḥ
15rādheyaḥ pāṇḍavaśreṣṭhaṃ śaktaḥ pīḍayituṃ raṇe
sahito dhṛtarāṣṭrasya putraiḥ śūro mahātmabhiḥ
16tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ
anyair api ca pārthasya hṛtaṃ varma mahārathaiḥ
17upavāsakṛśo rājā bhṛśaṃ bharatasattama
brāhme bale sthito hy eṣa na kṣatre 'tibale vibho
18na jīvati mahārājo manye pārtha yudhiṣṭhiraḥ
yad bhīmasenaḥ sahate siṃhanādam amarṣaṇaḥ
19nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama
dhamatāṃ ca mahāśaṅkhān saṃgrāme jitakāśinām
20yudhiṣṭhiraṃ pāṇḍaveyaṃ hateti bharatarṣabha
saṃcodayaty asau karṇo dhārtarāṣṭrān mahābalān
21sthūṇākarṇendrajālena pārtha pāśupatena ca
pracchādayanto rājānam anuyānti mahārathāḥ
āturo me mato rājā saṃniṣevyaś ca bhārata
22yathainam anuvartante pāñcālāḥ saha pāṇḍavaiḥ
tvaramāṇās tvarākāle sarvaśastrabhṛtāṃ varāḥ
majjantam iva pātāle balino 'py ujjihīrṣavaḥ
23na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ
paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍinaḥ
24dhṛṣṭadyumnasya bhīmasya śatānīkasya vā vibho
pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata
25eṣa karṇo raṇe pārtha pāṇḍavānām anīkinīm
śarair vidhvaṃsayati vai nalinīm iva kuñjaraḥ
26ete dravanti rathinas tvadīyāḥ pāṇḍunandana
paśya paśya yathā pārtha gacchanty ete mahārathāḥ
27ete bhārata mātaṅgāḥ karṇenābhihatā raṇe
ārtanādān vikurvāṇā vidravanti diśo daśa
28rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ
drāvyamāṇaṃ raṇe caiva karṇenāmitrakarśinā
29hastikakṣyāṃ raṇe paśya carantīṃ tatra tatra ha
rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara
30asau dhāvati rādheyo bhīmasenarathaṃ prati
kirañ śaraśatānīva vinighnaṃs tava vāhinīm
31etān paśya ca pāñcālān drāvyamāṇān mahātmanā
śakreṇeva yathā daityān hanyamānān mahāhave
32eṣa karṇo raṇe jitvā pāñcālān pāṇḍusṛñjayān
diśo viprekṣate sarvās tvadartham iti me matiḥ
33paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣan sādhu śobhate
śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ
34ete nadanti kauravyā dṛṣṭvā karṇasya vikramam
trāsayanto raṇe pārthān sṛñjayāṃś ca sahasraśaḥ
35eṣa sarvātmanā pāṇḍūṃs trāsayitvā mahāraṇe
abhibhāṣati rādheyaḥ sarvasainyāni mānadaḥ
36abhidravata gacchadhvaṃ drutaṃ dravata kauravāḥ
yathā jīvan na vaḥ kaś cin mucyate yudhi sṛñjayaḥ
37tathā kuruta saṃyattā vayaṃ yāsyāma pṛṣṭhataḥ
evam uktvā yayāv eṣa pṛṣṭhato vikirañ śaraiḥ
38paśya karṇaṃ raṇe pārtha śvetacchavivirājitam
udayaṃ parvataṃ yadvac chobhayan vai divākaraḥ
39pūrṇacandranikāśena mūrdhni chatreṇa bhārata
dhriyamāṇena samare tathā śataśalākinā
40eṣa tvāṃ prekṣate karṇaḥ sakaṭākṣo viśāṃ pate
uttamaṃ yatnam āsthāya dhruvam eṣyati saṃyuge
41paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ
śarāṃś cāśīviṣākārān visṛjantaṃ mahābalam
42asau nivṛtto rādheyo dṛśyate vānaradhvaja
vadhāya cātmano 'bhyeti dīpasya śalabho yathā
43karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata
rirakṣiṣuḥ susaṃyatto dhārtarāṣṭro 'bhivartate
44sārvaiḥ sahaibhir duṣṭātmā vadhya eṣa prayatnataḥ
tvayā yaśaś ca rājyaṃ ca sukhaṃ cottamam icchatā
45ātmānaṃ ca kṛtātmānaṃ samīkṣya bharatarṣabha
kṛtāgasaṃ ca rādheyaṃ dharmātmani yudhiṣṭhire
46pratipadyasva rādheyaṃ prāptakālam anantaram
āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam
47pañca hy etāni mukhyānāṃ rathānāṃ rathasattama
śatāny āyānti vegena balināṃ bhīmatejasām
48pañca nāgasahasrāṇi dviguṇā vājinas tathā
abhisaṃhatya kaunteya padātiprayutāni ca
anyonyarakṣitaṃ vīra balaṃ tvām abhivartate
49sūtaputre maheṣvāse darśayātmānam ātmanā
uttamaṃ yatnam āsthāya pratyehi bharatarṣabha
50asau karṇaḥ susaṃrabdhaḥ pāñcālān abhidhāvati
ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati
samucchetsyati pāñcālān iti manye paraṃtapa
51ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha
rājā jīvati kauravyo dharmaputro yudhiṣṭhiraḥ
52asau bhimo mahābāhuḥ saṃnivṛttaś camūmukhe
vṛtaḥ sṛñjayasainyena sātyakena ca bhārata
53vadhyanta ete samare kauravā niśitaiḥ śaraiḥ
bhīmasenena kaunteya pāñcālaiś ca mahātmabhiḥ
54senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt
vipradhāvati vegena bhīmasya nihatā śaraiḥ
55vipannasasyeva mahī rudhireṇa samukṣitā
bhāratī bharataśreṣṭha senā kṛpaṇadarśanā
56nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim
āśīviṣam iva kruddhaṃ tasmād dravati vāhinī
57pītaraktāsitasitās tārācandrārkamaṇḍitāḥ
patākā viprakīryante chatrāṇy etāni cārjuna
58sauvarṇā rājatāś caiva taijasāś ca pṛthagvidhāḥ
ketavo vinipātyante hastyaśvaṃ viprakīryate
59rathebhyaḥ prapatanty ete rathino vigatāsavaḥ
nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhiḥ
60nirmanuṣyān gajān aśvān rathāṃś caiva dhanaṃjaya
samādravanti pāñcālā dhārtarāṣṭrāṃs tarasvinaḥ
61mṛdnanti ca naravyāghrā bhīmasenavyapāśrayāt
balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇān ariṃdama
62ete nadanti pāñcālā dhamanty api ca vārijān
abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān
63paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa
dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān
64sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ
pāñcālair mānasād etya haṃsair gaṅgeva vegitaiḥ
65subhṛśaṃ ca parākrāntāḥ pāñcālānāṃ nivāraṇe
kṛpakarṇādayo vīrā ṛṣabhāṇām ivarṣabhāḥ
66sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān
dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ
viṣaṇṇabhūyiṣṭharathā dhārtarāṣṭrī mahācamūḥ
67paśya bhīmena nārācaiś chinnā nāgāḥ patanty amī
vajrivajrāhatānīva śikharāṇi mahībhṛtām
68bhīmasenasya nirviddhā bāṇaiḥ saṃnataparvabhiḥ
svāny anīkāni mṛdnanto dravanty ete mahāgajāḥ
69nābhijānāsi bhīmasya siṃhanādaṃ durutsaham
nadato 'rjuna saṃgrāme vīrasya jitakāśinaḥ
70eṣa naiṣādir abhyeti dvipamukhyena pāṇḍavam
jighāṃsus tomaraiḥ kruddho daṇḍapāṇir ivāntakaḥ
71satomarāv asya bhujau chinnau bhīmena garjataḥ
tīkṣṇair agniśikhāprakhyair nārācair daśabhir hataḥ
72hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ
paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān
śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram
73sapta sapta ca nāgāṃs tān vaijayantīś ca sadhvajāḥ
nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te
daśabhir daśabhiś caiko nārācair nihato gajaḥ
74na cāsau dhārtarāṣṭrāṇāṃ śrūyate ninadas tathā
puraṃdarasame kruddhe nivṛtte bharatarṣabhe
75akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ
kruddhena narasiṃhena bhīmasenena vāritāḥ
76saṃjaya uvāca
76bhīmasenena tat karma kṛtaṃ dṛṣṭvā suduṣkaram
arjuno vyadhamac chiṣṭān ahitān niśitaiḥ śaraiḥ
77te vadhyamānāḥ samare saṃśaptakagaṇāḥ prabho
śakrasyātithitāṃ gatvā viśokā hy abhavan mudā
78pārthaś ca puruṣavyāghraḥ śaraiḥ saṃnataparvabhiḥ
jaghāna dhārtarāṣṭrasya caturvidhabalāṃ camūm