Book 8 Chapter 41
1saṃjaya uvāca
1tvaramāṇaḥ punaḥ kṛṣṇaḥ pārtham abhyavadac chanaiḥ
paśya kauravya rājānam apayātāṃś ca pāṇḍavān
2karṇaṃ paśya mahāraṅge jvalantam iva pāvakam
asau bhīmo maheṣvāsaḥ saṃnivṛtto raṇaṃ prati
3tam ete 'nu nivartante dhṛṣṭadyumnapurogamāḥ
pāñcālānāṃ sṛñjayānāṃ pāṇḍavānāṃ ca yan mukham
nivṛttaiś ca tathā pārthair bhagnaṃ śatrubalaṃ mahat
4kauravān dravato hy eṣa karṇo dhārayate 'rjuna
antakapratimo vege śakratulyaparākramaḥ
5asau gacchati kauravya drauṇir astrabhṛtāṃ varaḥ
tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ
6sarvaṃ vyācaṣṭa durdharṣo vāsudevaḥ kirīṭine
tato rājan prādurāsīn mahāghoro mahāraṇaḥ
7siṃhanādaravāś cātra prādurāsan samāgame
ubhayoḥ senayo rājan mṛtyuṃ kṛtvā nivartanam