Book 8 Chapter 39
1saṃjaya uvāca
1drauṇir yudhiṣṭhiraṃ dṛṣṭvā śaineyenābhirakṣitam
draupadeyais tathā śūrair abhyavartata hṛṣṭavat
2kirann iṣugaṇān ghorān svarṇapuṅkhāñ śilāśitān
darśayan vividhān mārgāñ śikṣārthaṃ laghuhastavat
3tataḥ khaṃ pūrayām āsa śarair divyāstramantritaiḥ
yudhiṣṭhiraṃ ca samare paryavārayad astravit
4drauṇāyaniśaracchannaṃ na prājñāyata kiṃ cana
bāṇabhūtam abhūt sarvam āyodhanaśiro hi tat
5bāṇajālaṃ diviṣṭhaṃ tat svarṇajālavibhūṣitam
śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam
6tena channe raṇe rājan bāṇajālena bhāsvatā
abhracchāyeva saṃjajñe bāṇaruddhe nabhastale
7tatrāścaryam apaśyāma bāṇabhūte tathāvidhe
na sma saṃpatate bhūmau dṛṣṭvā drauṇeḥ parākramam
8lāghavaṃ droṇaputrasya dṛṣṭvā tatra mahārathāḥ
vyasmayanta mahārāja na cainaṃ prativīkṣitum
śekus te sarvarājānas tapantam iva bhāskaram
9sātyakir yatamānas tu dharmarājaś ca pāṇḍavaḥ
tathetarāṇi sainyāni na sma cakruḥ parākramam
10vadhyamāne tataḥ sainye draupadeyā mahārathāḥ
sātyakir dharmarājaś ca pāñcālāś cāpi saṃgatāḥ
tyaktvā mṛtyubhayaṃ ghoraṃ drauṇāyanim upādravan
11sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilāmukhaiḥ
punar vivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ
12yudhiṣṭhiras trisaptatyā prativindhyaś ca saptabhiḥ
śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ
13sutasomaś ca navabhiḥ śatānīkaś ca saptabhiḥ
anye ca bahavaḥ śūrā vivyadhus taṃ samantataḥ
14so 'tikruddhas tato rājann āśīviṣa iva śvasan
sātyakiṃ pañcaviṃśatyā prāvidhyata śilāśitaiḥ
15śrutakīrtiṃ ca navabhiḥ sutasomaṃ ca pañcabhiḥ
aṣṭabhiḥ śrutakarmāṇaṃ prativindhyaṃ tribhiḥ śaraiḥ
śatānīkaṃ ca navabhir dharmaputraṃ ca saptabhiḥ
16athetarāṃs tataḥ śūrān dvābhyāṃ dvābhyām atāḍayat
śrutakīrtes tathā cāpaṃ ciccheda niśitaiḥ śaraiḥ
17athānyad dhanur ādāya śrutakīrtir mahārathaḥ
drauṇāyaniṃ tribhir viddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ
18tato drauṇir mahārāja śaravarṣeṇa bhārata
chādayām āsa tat sainyaṃ samantāc ca śarair nṛpān
19tataḥ punar ameyātmā dharmarājasya kārmukam
drauṇiś ciccheda vihasan vivyādha ca śarais tribhiḥ
20tato dharmasuto rājan pragṛhyānyan mahad dhanuḥ
drauṇiṃ vivyādha saptatyā bāhvor urasi cārdayat
21sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe
ardhacandreṇa tīkṣṇena dhanuś chittvānadad bhṛśam
22chinnadhanvā tato drauṇiḥ śaktyā śaktimatāṃ varaḥ
sārathiṃ pātayām āsa śaineyasya rathād drutam
23athānyad dhanur ādāya droṇaputraḥ pratāpavān
śaineyaṃ śaravarṣeṇa chādayām āsa bhārata
24tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau
tatra tatraiva dhāvantaḥ samadṛśyanta bhārata
25yudhiṣṭhirapurogās te drauṇiṃ śastrabhṛtāṃ varam
abhyavarṣanta vegena visṛjantaḥ śitāñ śarān
26āgacchamānāṃs tān dṛṣṭvā raudrarūpān paraṃtapaḥ
prahasan pratijagrāha droṇaputro mahāraṇe
27tataḥ śaraśatajvālaḥ senākakṣaṃ mahārathaḥ
drauṇir dadāha samare kakṣam agnir yathā vane
28tad balaṃ pāṇḍuputrasya droṇaputrapratāpitam
cukṣubhe bharataśreṣṭha timineva nadīmukham
29dṛṣṭvā te ca mahārāja droṇaputraparākramam
nihatān menire sarvān pāṇḍūn droṇasutena vai
30yudhiṣṭhiras tu tvarito drauṇiṃ śliṣya mahāratham
abravīd droṇaputraṃ tu roṣāmarṣasamanvitaḥ
31naiva nāma tava prītir naiva nāma kṛtajñatā
yatas tvaṃ puruṣavyāghra mām evādya jighāṃsasi
32brāhmaṇena tapaḥ kāryaṃ dānam adhyayanaṃ tathā
kṣatriyeṇa dhanur nāmyaṃ sa bhavān brāhmaṇabruvaḥ
33miṣatas te mahābāho jeṣyāmi yudhi kauravān
kuruṣva samare karma brahmabandhur asi dhruvam
34evam ukto mahārāja droṇaputraḥ smayann iva
yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃ cid abravīt
35anuktvā ca tataḥ kiṃ cic charavarṣeṇa pāṇḍavam
chādayām āsa samare kruddho 'ntaka iva prajāḥ
36saṃchādyamānas tu tadā droṇaputreṇa māriṣa
pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm
37apayāte tatas tasmin dharmaputre yudhiṣṭhire
droṇaputraḥ sthito rājan pratyādeśān mahātmanaḥ
38tato yudhiṣṭhiro rājā tyaktvā drauṇiṃ mahāhave
prayayau tāvakaṃ sainyaṃ yuktaḥ krūrāya karmaṇe