Book 8 Chapter 35
1dhṛtarāṣṭra uvāca
1suduṣkaram idaṃ karma kṛtaṃ bhīmena saṃjaya
yena karṇo mahābāhū rathopasthe nipātitaḥ
2karṇo hy eko raṇe hantā sṛñjayān pāṇḍavaiḥ saha
iti duryodhanaḥ sūta prābravīn māṃ muhur muhuḥ
3parājitaṃ tu rādheyaṃ dṛṣṭvā bhīmena saṃyuge
tataḥ paraṃ kim akarot putro duryodhano mama
4saṃjaya uvāca
4vibhrāntaṃ prekṣya rādheyaṃ sūtaputraṃ mahāhave
mahatyā senayā rājan sodaryān samabhāṣata
5śīghraṃ gacchata bhadraṃ vo rādheyaṃ parirakṣata
bhīmasenabhayāgādhe majjantaṃ vyasanārṇave
6te tu rājñā samādiṣṭā bhīmasenajighāṃsavaḥ
abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam
7śrutāyur durdharaḥ krātho vivitsur vikaṭaḥ samaḥ
niṣaṅgī kavacī pāśī tathā nandopanandakau
8duṣpradharṣaḥ subāhuś ca vātavegasuvarcasau
dhanurgrāho durmadaś ca tathā sattvasamaḥ sahaḥ
9ete rathaiḥ parivṛtā vīryavanto mahābalāḥ
bhīmasenaṃ samāsādya samantāt paryavārayan
te vyamuñcañ śaravrātān nānāliṅgān samantataḥ
10sa tair abhyardyamānas tu bhīmaseno mahābalaḥ
teṣām āpatatāṃ kṣipraṃ sutānāṃ te narādhipa
rathaiḥ pañcāśatā sārdhaṃ pañcāśan nyahanad rathān
11vivitsos tu tataḥ kruddho bhallenāpāharac chiraḥ
sakuṇḍalaśirastrāṇaṃ pūrṇacandropamaṃ tadā
bhīmena ca mahārāja sa papāta hato bhuvi
12taṃ dṛṣṭvā nihataṃ śūraṃ bhrātaraḥ sarvataḥ prabho
abhyadravanta samare bhīmaṃ bhīmaparākramam
13tato 'parābhyāṃ bhallābhyāṃ putrayos te mahāhave
jahāra samare prāṇān bhīmo bhīmaparākramaḥ
14tau dharām anvapadyetāṃ vātarugṇāv iva drumau
vikaṭaś ca samaś cobhau devagarbhasamau nṛpa
15tatas tu tvarito bhīmaḥ krāthaṃ ninye yamakṣayam
nārācena sutīkṣṇena sa hato nyapatad bhuvi
16hāhākāras tatas tīvraḥ saṃbabhūva janeśvara
vadhyamāneṣu te rājaṃs tadā putreṣu dhanviṣu
17teṣāṃ saṃlulite sainye bhīmaseno mahābalaḥ
nandopanandau samare prāpayad yamasādanam
18tatas te prādravan bhītāḥ putrās te vihvalīkṛtāḥ
bhīmasenaṃ raṇe dṛṣṭvā kālāntakayamopamam
19putrāṃs te nihatān dṛṣṭvā sūtaputro mahāmanāḥ
haṃsavarṇān hayān bhūyaḥ prāhiṇod yatra pāṇḍavaḥ
20te preṣitā mahārāja madrarājena vājinaḥ
bhīmasenarathaṃ prāpya samasajjanta vegitāḥ
21sa saṃnipātas tumulo ghorarūpo viśāṃ pate
āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe
22dṛṣṭvā mama mahārāja tau sametau mahārathau
āsīd buddhiḥ kathaṃ nūnam etad adya bhaviṣyati
23tato muhūrtād rājendra nātikṛcchrād dhasann iva
virathaṃ bhīmakarmāṇaṃ bhīmaṃ karṇaś cakāra ha
24viratho bharataśreṣṭhaḥ prahasann anilopamaḥ
gadāhasto mahābāhur apatat syandanottamāt
25nāgān saptaśatān rājann īṣādantān prahāriṇaḥ
vyadhamat sahasā bhīmaḥ kruddharūpaḥ paraṃtapaḥ
26dantaveṣṭeṣu netreṣu kambheṣu sa kaṭeṣu ca
marmasv api ca marmajño ninadan vyadhamad bhṛśam
27tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ
mahāmātrais tam āvavrur meghā iva divākaram
28tān sa saptaśatān nāgān sārohāyudhaketanān
bhūmiṣṭho gadayā jaghne śaranmeghān ivānilaḥ
29tataḥ subalaputrasya nāgān atibalān punaḥ
pothayām āsa kaunteyo dvāpañcāśatam āhave
30tathā rathaśataṃ sāgraṃ pattīṃś ca śataśo 'parān
nyahanat pāṇḍavo yuddhe tāpayaṃs tava vāhinīm
31pratāpyamānaṃ sūryeṇa bhīmena ca mahātmanā
tava sainyaṃ saṃcukoca carma vahnigataṃ yathā
32te bhīmabhayasaṃtrastās tāvakā bharatarṣabha
vihāya samare bhīmaṃ dudruvur vai diśo daśa
33rathāḥ pañcaśatāś cānye hrādinaś carmavarmiṇaḥ
bhīmam abhyadravaṃs tūrṇaṃ śarapūgaiḥ samantataḥ
34tān sasūtarathān sarvān sapatākādhvajāyudhān
pothayām āsa gadayā bhīmo viṣṇur ivāsurān
35tataḥ śakuninirdiṣṭāḥ sādinaḥ śūrasaṃmatāḥ
trisāhasrā yayur bhīmaṃ śaktyṛṣṭiprāsapāṇayaḥ
36tān pratyudgamya yavanān aśvārohān varārihā
vicaran vividhān mārgān ghātayām āsa pothayan
37teṣām āsīn mahāñ śabdas tāḍitānāṃ ca sārvaśaḥ
asibhiś chidyamānānāṃ naḍānām iva bhārata
38evaṃ subalaputrasya trisāhasrān hayottamān
hatvānyaṃ ratham āsthāya kruddho rādheyam abhyayāt
39karṇo 'pi samare rājan dharmaputram ariṃdamam
śaraiḥ pracchādayām āsa sārathiṃ cāpy apātayat
40tataḥ saṃpradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ
anvadhāvat kiran bāṇaiḥ kaṅkapatrair ajihmagaiḥ
41rājānam abhi dhāvantaṃ śarair āvṛtya rodasī
kruddhaḥ pracchādayām āsa śarajālena mārutiḥ
42saṃnivṛttas tatas tūrṇaṃ rādheyaḥ śatrukarśanaḥ
bhīmaṃ pracchādayām āsa samantān niśitaiḥ śaraiḥ
43bhīmasenarathavyagraṃ karṇaṃ bhārata sātyakiḥ
abhyardayad ameyātmā pārṣṇigrahaṇakāraṇāt
abhyavartata karṇas tam ardito 'pi śarair bhṛśam
44tāv anyonyaṃ samāsādya vṛṣabhau sarvadhanvinām
visṛjantau śarāṃś citrān vibhrājetāṃ manasvinau
45tābhyāṃ viyati rājendra vitataṃ bhīmadarśanam
krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata
46naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ
prājñāsiṣma vayaṃ tābhyāṃ śarair muktaiḥ sahasraśaḥ
47madhyāhne tapato rājan bhāskarasya mahāprabhāḥ
hṛtāḥ sarvāḥ śaraughais taiḥ karṇamādhavayos tadā
48saubalaṃ kṛtavarmāṇaṃ drauṇim ādhirathiṃ kṛpam
saṃsaktān pāṇḍavair dṛṣṭvā nivṛttāḥ kuravaḥ punaḥ
49teṣām āpatatāṃ śabdas tīvra āsīd viśāṃ pate
uddhūtānāṃ yathā vṛṣṭyā sāgarāṇāṃ bhayāvahaḥ
50te sene bhṛśasaṃvigne dṛṣṭvānyonyaṃ mahāraṇe
harṣeṇa mahatā yukte parigṛhya parasparam
51tataḥ pravavṛte yuddhaṃ madhyaṃ prāpte divākare
yādṛśaṃ na kadā cid dhi dṛṣṭapūrvaṃ na ca śrutam
52balaughas tu samāsādya balaughaṃ sahasā raṇe
upāsarpata vegena jalaugha iva sāgaram
53āsīn ninādaḥ sumahān balaughānāṃ parasparam
garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān
54te tu sene samāsādya vegavatyau parasparam
ekībhāvam anuprāpte nadyāv iva samāgame
55tataḥ pravavṛte yuddhaṃ ghorarūpaṃ viśāṃ pate
kurūṇāṃ pāṇḍavānāṃ ca lipsatāṃ sumahad yaśaḥ
56kurūṇāṃ garjatāṃ tatra avicchedakṛtā giraḥ
śrūyante vividhā rājan nāmāny uddiśya bhārata
57yasya yad dhi raṇe nyaṅgaṃ pitṛto mātṛto 'pi vā
karmataḥ śīlato vāpi sa tac chrāvayate yudhi
58tān dṛṣṭvā samare śūrāṃs tarjayānān parasparam
abhavan me matī rājan naiṣām astīti jīvitam
59teṣāṃ dṛṣṭvā tu kruddhānāṃ vapūṃṣy amitatejasām
abhavan me bhayaṃ tīvraṃ katham etad bhaviṣyati
60tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ
tatakṣuḥ sāyakais tīkṣṇair nighnanto hi parasparam