Book 8 Chapter 34
1saṃjaya uvāca
1tān abhidravato dṛṣṭvā pāṇḍavāṃs tāvakaṃ balam
krośatas tava putrasya na sma rājan nyavartata
2tataḥ pakṣāt prapakṣāc ca prapakṣaiś cāpi dakṣiṇāt
udastaśastrāḥ kuravo bhīmam abhyadravan raṇe
3karṇo 'pi dṛṣṭvā dravato dhārtarāṣṭrān parāṅmukhān
haṃsavarṇān hayāgryāṃs tān praiṣīd yatra vṛkodaram
4te preṣitā mahārāja śalyenāhavaśobhinā
bhīmasenarathaṃ prāpya samasajjanta vājinaḥ
5dṛṣṭvā karṇaṃ samāyāntaṃ bhīmaḥ krodhasamanvitaḥ
matiṃ dadhre vināśāya karṇasya bharatarṣabha
6so 'bravīt sātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam
enaṃ rakṣata rājānaṃ dharmātmānaṃ yudhiṣṭhiram
saṃśayān mahato muktaṃ kathaṃ cit prekṣato mama
7agrato me kṛto rājā chinnasarvaparicchadaḥ
duryodhanasya prītyarthaṃ rādheyena durātmanā
8antam adya kariṣyāmi tasya duḥkhasya pārṣata
hantā vāsmi raṇe karṇaṃ sa vā māṃ nihaniṣyati
saṃgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ
9rājānam adya bhavatāṃ nyāsabhūtaṃ dadāmi vai
asya saṃrakṣaṇe sarve yatadhvaṃ vigatajvarāḥ
10evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati
siṃhanādena mahatā sarvāḥ saṃnādayan diśaḥ
11dṛṣṭvā tvaritam āyāntaṃ bhīmaṃ yuddhābhinandinam
sūtaputram athovāca madrāṇām īśvaro vibhuḥ
12paśya karṇa mahābāhuṃ kruddhaṃ pāṇḍavanandanam
dīrghakālārjitaṃ krodhaṃ moktukāmaṃ tvayi dhruvam
13īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadā cana
abhimanyau hate karṇa rākṣase vā ghaṭotkace
14trailokyasya samastasya śaktaḥ kruddho nivāraṇe
bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham
15iti bruvati rādheyaṃ madrāṇām īśvare nṛpa
abhyavartata vai karṇaṃ krodhadīpto vṛkodaraḥ
16tathāgataṃ tu saṃprekṣya bhīmaṃ yuddhābhinandinam
abravīd vacanaṃ śalyaṃ rādheyaḥ prahasann iva
17yad uktaṃ vacanaṃ me 'dya tvayā madrajaneśvara
bhīmasenaṃ prati vibho tat satyaṃ nātra saṃśayaḥ
18eṣa śūraś ca vīraś ca krodhanaś ca vṛkodaraḥ
nirapekṣaḥ śarīre ca prāṇataś ca balādhikaḥ
19ajñātavāsaṃ vasatā virāṭanagare tadā
draupadyāḥ priyakāmena kevalaṃ bāhusaṃśrayāt
gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ
20so 'dya saṃgrāmaśirasi saṃnaddhaḥ krodhamūrcchitaḥ
kiṃkarodyatadaṇḍena mṛtyunāpi vrajed raṇam
21cirakālābhilaṣito mamāyaṃ tu manorathaḥ
arjunaṃ samare hanyāṃ māṃ vā hanyād dhanaṃjayaḥ
sa me kadā cid adyaiva bhaved bhīmasamāgamāt
22nihate bhīmasene tu yadi vā virathīkṛte
abhiyāsyati māṃ pārthas tan me sādhu bhaviṣyati
atra yan manyase prāptaṃ tac chīghraṃ saṃpradhāraya
23etac chrutvā tu vacanaṃ rādheyasya mahātmanaḥ
uvāca vacanaṃ śalyaḥ sūtaputraṃ tathāgatam
24abhiyāsi mahābāho bhīmasenaṃ mahābalam
nirasya bhīmasenaṃ tu tataḥ prāpsyasi phalgunam
25yas te kāmo 'bhilaṣitaś cirāt prabhṛti hṛdgataḥ
sa vai saṃpatsyate karṇa satyam etad bravīmi te
26evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata
hantāham arjunaṃ saṃkhye māṃ vā hantā dhanaṃjayaḥ
yuddhe manaḥ samādhāya yāhi yāhīty acodayat
27tataḥ prāyād rathenāśu śalyas tatra viśāṃ pate
yatra bhīmo maheṣvāso vyadrāvayata vāhinīm
28tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ
udatiṣṭhata rājendra karṇabhīmasamāgame
29bhīmaseno 'tha saṃkruddhas tava sainyaṃ durāsadam
nārācair vimalais tīkṣṇair diśaḥ prādrāvayad balī
30sa saṃnipātas tumulo bhīmarūpo viśāṃ pate
āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe
tato muhūrtād rājendra pāṇḍavaḥ karṇam ādravat
31tam āpatantaṃ saṃprekṣya karṇo vaikartano vṛṣaḥ
ājaghānorasi kruddho nārācena stanāntare
punaś cainam ameyātmā śaravarṣair avākirat
32sa viddhaḥ sūtaputreṇa chādayām āsa patribhiḥ
vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ
33tasya karṇo dhanurmadhye dvidhā ciccheda patriṇā
atha taṃ chinnadhanvānam abhyavidhyat stanāntare
nārācena sutīkṣṇena sarvāvaraṇabhedinā
34so 'nyat kārmukam ādāya sūtaputraṃ vṛkodaraḥ
rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ
nanāda balavan nādaṃ kampayann iva rodasī
35taṃ karṇaḥ pañcaviṃśatyā nārācānāṃ samārdayat
madotkaṭaṃ vane dṛptam ulkābhir iva kuñjaram
36tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrcchitaḥ
saṃrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā
37sa kārmuke mahāvegaṃ bhārasādhanam uttamam
girīṇām api bhettāraṃ sāyakaṃ samayojayat
38vikṛṣya balavac cāpam ā karṇād atimārutiḥ
taṃ mumoca maheṣvāsaḥ kruddhaḥ karṇajighāṃsayā
39sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ
adārayad raṇe karṇaṃ vajravega ivācalam
40sa bhīmasenābhihato sūtaputraḥ kurūdvaha
niṣasāda rathopasthe visaṃjñaḥ pṛtanāpatiḥ
41tato madrādhipo dṛṣṭvā visaṃjñaṃ sūtanandanam
apovāha rathenājau karṇam āhavaśobhinam
42tataḥ parājite karṇe dhārtarāṣṭrīṃ mahācamūm
vyadrāvayad bhīmaseno yathendro dānavīṃ camūm