Book 8 Chapter 33
1saṃjaya uvāca
1vidārya karṇas tāṃ senāṃ dharmarājam upādravat
rathahastyaśvapattīnāṃ sahasraiḥ parivāritaḥ
2nānāyudhasahasrāṇi preṣitāny aribhir vṛṣaḥ
chittvā bāṇaśatair ugrais tān avidhyad asaṃbhramaḥ
3nicakarta śirāṃsy eṣāṃ bāhūn ūrūṃś ca sarvaśaḥ
te hatā vasudhāṃ petur bhagnāś cānye vidudruvuḥ
4draviḍāndhraniṣādās tu punaḥ sātyakicoditāḥ
abhyardayañ jighāṃsantaḥ pattayaḥ karṇam āhave
5te vibāhuśirastrāṇāḥ prahatāḥ karṇasāyakaiḥ
petuḥ pṛthivyāṃ yugapac chinnaṃ śālavanaṃ yathā
6evaṃ yodhaśatāny ājau sahasrāṇy ayutāni ca
hatānīyur mahīṃ dehair yaśasāpūrayan diśaḥ
7atha vaikartanaṃ karṇaṃ raṇe kruddham ivāntakam
rurudhuḥ pāṇḍupāñcālā vyādhiṃ mantrauṣadhair iva
8sa tān pramṛdyābhyapatat punar eva yudhiṣṭhiram
mantrauṣadhikriyātīto vyādhir atyulbaṇo yathā
9sa rājagṛddhibhī ruddhaḥ pāṇḍupāñcālakekayaiḥ
nāśakat tān atikrāntuṃ mṛtyur brahmavido yathā
10tato yudhiṣṭhiraḥ karṇam adūrasthaṃ nivāritam
abravīt paravīraghnaḥ krodhasaṃraktalocanaḥ
11karṇa karṇa vṛthādṛṣṭe sūtaputra vacaḥ śṛṇu
sadā spardhasi saṃgrāme phalgunena yaśasvinā
tathāsmān bādhase nityaṃ dhārtarāṣṭramate sthitaḥ
12yad balaṃ yac ca te vīryaṃ pradveṣo yaś ca pāṇḍuṣu
tat sarvaṃ darśayasvādya pauruṣaṃ mahad āsthitaḥ
yuddhaśraddhāṃ sa te 'dyāhaṃ vineṣyāmi mahāhave
13evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā
suvarṇapuṅkhair daśabhir vivyādhāyasmayaiḥ śitaiḥ
14taṃ sūtaputro navabhiḥ pratyavidhyad ariṃdamaḥ
vatsadantair maheṣvāsaḥ prahasann iva bhārata
15tataḥ kṣurābhyāṃ pāñcālyau cakrarakṣau mahātmanaḥ
jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ
16tāv ubhau dharmarājasya pravīrau paripārśvataḥ
rathābhyāśe cakāśete candrasyeva punarvasū
17yudhiṣṭhiraḥ punaḥ karṇam avidhyat triṃśatā śaraiḥ
suṣeṇaṃ satyasenaṃ ca tribhis tribhir atāḍayat
18śalyaṃ navatyā vivyādha trisaptatyā ca sūtajam
tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagaiḥ
19tataḥ prahasyādhirathir vidhunvānaḥ sa kārmukam
bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā
20tataḥ pravīrāḥ pāṇḍūnām abhyadhāvan yudhiṣṭhiram
sūtaputrāt parīpsantaḥ karṇam abhyardayañ śaraiḥ
21sātyakiś cekitānaś ca yuyutsuḥ pāṇḍya eva ca
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ
22yamau ca bhīmasenaś ca śiśupālasya cātmajaḥ
kārūṣā matsyaśeṣāś ca kekayāḥ kāśikosalāḥ
ete ca tvaritā vīrā vasuṣeṇam avārayan
23janamejayaś ca pāñcālyaḥ karṇaṃ vivyādha sāyakaiḥ
varāhakarṇair nārācair nālīkair niśitaiḥ śaraiḥ
vatsadantair vipāṭhaiś ca kṣurapraiś caṭakāmukhaiḥ
24nānāpraharaṇaiś cograi rathahastyaśvasādinaḥ
sarvato 'bhyādravan karṇaṃ parivārya jighāṃsayā
25sa pāṇḍavānāṃ pravaraiḥ sarvataḥ samabhidrutaḥ
udairayad brāhmam astraṃ śaraiḥ saṃpūrayan diśaḥ
26tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ
nirdahan pāṇḍavavanaṃ cāru paryacarad raṇe
27sa saṃvārya mahāstrāṇi maheṣvāso mahātmanām
prahasya puruṣendrasya śaraiś ciccheda kārmukam
28tataḥ saṃdhāya navatiṃ nimeṣān nataparvaṇām
bibheda kavacaṃ rājño raṇe karṇaḥ śitaiḥ śaraiḥ
29tad varma hemavikṛtaṃ rarāja nipatat tadā
savidyudabhraṃ savituḥ śiṣṭaṃ vātahataṃ yathā
30tad aṅgaṃ puruṣendrasya bhraṣṭavarma vyarocata
ratnair alaṃkṛtaṃ divyair vyabhraṃ niśi yathā nabhaḥ
31sa vivarmā śaraiḥ pārtho rudhireṇa samukṣitaḥ
kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati
32tāṃ jvalantīm ivākāśe śaraiś ciccheda saptabhiḥ
sā chinnā bhūmim apatan maheṣvāsasya sāyakaiḥ
33tato bāhvor lalāṭe ca hṛdi caiva yudhiṣṭhiraḥ
caturbhis tomaraiḥ karṇaṃ tāḍayitvā mudānadat
34udbhinnarudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan
dhvajaṃ ciccheda bhallena tribhir vivyādha pāṇḍavam
iṣudhī cāsya ciccheda rathaṃ ca tilaśo 'cchinat
35evaṃ pārtho vyapāyāt sa nihataprārṣṭisārathiḥ
aśaknuvan pramukhataḥ sthātuṃ karṇasya durmanāḥ
36tam abhidrutya rādheyaḥ skandhaṃ saṃspṛśya pāṇinā
abravīt prahasan rājan kutsayann iva pāṇḍavam
37kathaṃ nāma kule jātaḥ kṣatradharme vyavasthitaḥ
prajahyāt samare śatrūn prāṇān rakṣan mahāhave
38na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ
brāhme bale bhavān yuktaḥ svādhyāye yajñakarmaṇi
39mā sma yudhyasva kaunteya mā ca vīrān samāsadaḥ
mā cainān apriyaṃ brūhi mā ca vraja mahāraṇam
40evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ
nyahanat pāṇḍavīṃ senāṃ vajrahasta ivāsurīm
tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvaraḥ
41atha prayāntaṃ rājānam anvayus te tadācyutam
cedipāṇḍavapāñcālāḥ sātyakiś ca mahārathaḥ
draupadeyās tathā śūrā mādrīputrau ca pāṇḍavau
42tato yudhiṣṭhirānīkaṃ dṛṣṭvā karṇaḥ parāṅmukham
kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt
43śaṅkhabherīninādaiś ca kārmukāṇāṃ ca nisvanaiḥ
babhūva dhārtarāṣṭrāṇāṃ siṃhanādaravas tadā
44yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ
śrutakīrter mahārāja dṛṣṭavān karṇavikramam
45kālyamānaṃ balaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ
tān yodhān abravīt kruddho hatainaṃ vai sahasraśaḥ
46tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ
bhīmasenamukhāḥ sarve putrāṃs te pratyupādravan
47abhavat tumulaḥ śabdo yodhānāṃ tatra bhārata
hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatas tataḥ
48uttiṣṭhata praharata praitābhipatateti ca
iti bruvāṇā anyonyaṃ jaghnur yodhā raṇājire
49abhracchāyeva tatrāsīc charavṛṣṭibhir ambare
samāvṛttair naravarair nighnadbhir itaretaram
50vipatākādhvajacchatrā vyaśvasūtāyudhā raṇe
vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ
51pravarāṇīva śailānāṃ śikharāṇi dvipottamāḥ
sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ
52chinnabhinnaviparyastair varmālaṃkāravigrahaiḥ
sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ
53vipraviddhāyudhāṅgāś ca dviradāśvarathair hatāḥ
prativīraiś ca saṃmarde pattisaṃghāḥ sahasraśaḥ
54viśālāyatatāmrākṣaiḥ padmendusadṛśānanaiḥ
śirobhir yuddhaśauṇḍānāṃ sarvataḥ saṃstṛtā mahī
55tathā tu vitate vyomni nisvanaṃ śuśruvur janāḥ
vimānair apsaraḥsaṃghair gītavāditranisvanaiḥ
56hatān kṛttān abhimukhān vīrān vīraiḥ sahasraśaḥ
āropyāropya gacchanti vimāneṣv apsarogaṇāḥ
57tad dṛṣṭvā mahad āścaryaṃ pratyakṣaṃ svargalipsayā
prahṛṣṭamanasaḥ śūrāḥ kṣipraṃ jagmuḥ parasparam
58rathino rathibhiḥ sārdhaṃ citraṃ yuyudhur āhave
pattayaḥ pattibhir nāgā nāgaiḥ saha hayair hayāḥ
59evaṃ pravṛtte saṃgrāme gajavājijanakṣaye
sainye ca rajasā vyāpte sve svāñ jaghnuḥ pare parān
60kacākaci babhau yuddhaṃ dantādanti nakhānakhi
muṣṭiyuddhaṃ niyuddhaṃ ca dehapāpmavināśanam
61tathā vartati saṃgrāme gajavājijanakṣaye
narāśvagajadehebhyaḥ prasṛtā lohitāpagā
narāśvagajadehān sā vyuvāha patitān bahūn
62narāśvagajasaṃbādhe narāśvagajasādinām
lohitodā mahāghorā nadī lohitakardamā
narāśvagajadehān sā vahantī bhīrubhīṣaṇī
63tasyāḥ paramapāraṃ ca vrajanti vijayaiṣiṇaḥ
gādhena ca plavantaś ca nimajjyonmajjya cāpare
64te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ
sasnus tasyāṃ papuś cāsṛṅ mamluś ca bharatarṣabha
65rathān aśvān narān nāgān āyudhābharaṇāni ca
vasanāny atha varmāṇi hanyamānān hatān api
bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam
66lohitasya tu gandhena sparśena ca rasena ca
rūpeṇa cātiriktena śabdena ca visarpatā
viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata
67tat tu viprahataṃ sainyaṃ bhīmasenamukhais tava
bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ
68teṣām āpatatāṃ vegam aviṣahya mahātmanām
putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham
69tat prakīrṇarathāśvebhaṃ naravājisamākulam
vidhvastacarmakavacaṃ praviddhāyudhakārmukam
70vyadravat tāvakaṃ sainyaṃ loḍyamānaṃ samantataḥ
siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā