Book 8 Chapter 32
1dhṛtarāṣṭra uvāca
1tathā vyūḍheṣv anīkeṣu saṃsakteṣu ca saṃjaya
saṃśaptakān kathaṃ pārtho gataḥ karṇaś ca pāṇḍavān
2etad vistarato yuddhaṃ prabrūhi kuśalo hy asi
na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramān raṇe
3saṃjaya uvāca
3tat sthāne samavasthāpya pratyamitraṃ mahābalam
avyūhatārjuno vyūhaṃ putrasya tava durnaye
4tat sādināgakalilaṃ padātirathasaṃkulam
dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam
5pārāvatasavarṇāśvaś candrādityasamadyutiḥ
pārṣataḥ prababhau dhanvī kālo vigrahavān iva
6pārṣataṃ tv abhi saṃtasthur draupadeyā yuyutsavaḥ
sānugā bhīmavapuṣaś candraṃ tārāgaṇā iva
7atha vyūḍheṣv anīkeṣu prekṣya saṃśaptakān raṇe
kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ
8atha saṃśaptakāḥ pārtham abhyadhāvan vadhaiṣiṇaḥ
vijaye kṛtasaṃkalpā mṛtyuṃ kṛtvā nivartanam
9tad aśvasaṃghabahulaṃ mattanāgarathākulam
pattimac chūravīraughair drutam arjunam ādravat
10sa saṃprahāras tumulas teṣām āsīt kirīṭinā
tasyaiva naḥ śruto yādṛṅ nivātakavacaiḥ saha
11rathān aśvān dhvajān nāgān pattīn rathapatīn api
iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān
12sāyudhān udyatān bāhūn udyatāny āyudhāni ca
ciccheda dviṣatāṃ pārthaḥ śirāṃsi ca sahasraśaḥ
13tasmin sainye mahāvarte pātālāvartasaṃnibhe
nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā
14sa purastād arīn hatvā paścārdhenottareṇa ca
dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva
15atha pāñcālacedīnāṃ sṛñjayānāṃ ca māriṣa
tvadīyaiḥ saha saṃgrāma āsīt paramadāruṇaḥ
16kṛpaś ca kṛtavarmā ca śakuniś cāpi saubalaḥ
hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ
17kosalaiḥ kāśimatsyaiś ca kārūṣaiḥ kekayair api
śūrasenaiḥ śūravīrair yuyudhur yuddhadurmadāḥ
18teṣām antakaraṃ yuddhaṃ dehapāpmapraṇāśanam
śūdraviṭkṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaskaram
19duryodhano 'pi sahito bhrātṛbhir bharatarṣabha
guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ
20pāṇḍavaiḥ sahapāñcālaiś cedibhiḥ sātyakena ca
yudhyamānaṃ raṇe karṇaṃ kuruvīro 'bhyapālayat
21karṇo 'pi niśitair bāṇair vinihatya mahācamūm
pramṛdya ca rathaśreṣṭhān yudhiṣṭhiram apīḍayat
22vipatrāyudhadehāsūn kṛtvā śatrūn sahasraśaḥ
yuktvā svargayaśobhyāṃ ca svebhyo mudam udāvahat
23dhṛtarāṣṭra uvāca
23yat tat praviśya pārthānāṃ senāṃ kurvañ janakṣayam
karṇo rājānam abhyarcchat tan mamācakṣva saṃjaya
24ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan
kāṃś ca pramathyādhirathir yudhiṣṭhiram apīḍayat
25saṃjaya uvāca
25dhṛṣṭadyumnamukhān pārthān dṛṣṭvā karṇo vyavasthitān
samabhyadhāvat tvaritaḥ pāñcālāñ śatrukarśanaḥ
26taṃ tūrṇam abhidhāvantaṃ pāñcālā jitakāśinaḥ
pratyudyayur mahārāja haṃsā iva mahārṇavam
27tataḥ śaṅkhasahasrāṇāṃ nisvano hṛdayaṃgamaḥ
prādurāsīd ubhayato bherīśabdaś ca dāruṇaḥ
28nānāvāditranādaś ca dvipāśvarathanisvanaḥ
siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā
29sādridrumārṇavā bhūmiḥ savātāmbudam ambaram
sārkendugrahanakṣatrā dyauś ca vyaktaṃ vyaghūrṇata
30ati bhūtāni taṃ śabdaṃ menire 'ti ca vivyathuḥ
yāni cāplavasattvāni prāyas tāni mṛtāni ca
31atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan
jaghāna pāṇḍavīṃ senām āsurīṃ maghavān iva
32sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān
prabhadrakāṇāṃ pravarān ahanat saptasaptatim
33tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ
avadhīt pañcaviṃśatyā pāñcālān pañcaviṃśatim
34suvarṇapuṅkhair nārācaiḥ parakāyavidāraṇaiḥ
cedikān avadhīd vīraḥ śataśo 'tha sahasraśaḥ
35taṃ tathā samare karma kurvāṇam atimānuṣam
parivavrur mahārāja pāñcālānāṃ rathavrajāḥ
36tataḥ saṃdhāya viśikhān pañca bhārata duḥsahān
pāñcālān avadhīt pañca karṇo vaikartano vṛṣaḥ
37bhānudevaṃ citrasenaṃ senābinduṃ ca bhārata
tapanaṃ śūrasenaṃ ca pāñcālān avadhīd raṇe
38pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ
hāhākāro mahān āsīt pāñcālānāṃ mahāhave
39teṣāṃ saṃkīryamāṇānāṃ hāhākārakṛtā diśaḥ
punar eva ca tān karṇo jaghānāśu patatribhiḥ
40cakrarakṣau tu karṇasya putrau māriṣa durjayau
suṣeṇaḥ satyasenaś ca tyaktvā prāṇān ayudhyatām
41pṛṣṭhagopas tu karṇasya jyeṣṭhaḥ putro mahārathaḥ
vṛṣasenaḥ svayaṃ karṇaṃ pṛṣṭhataḥ paryapālayat
42dhṛṣṭadyumnaḥ sātyakiś ca draupadeyā vṛkodaraḥ
janamejayaḥ śikhaṇḍī ca pravīrāś ca prabhadrakāḥ
43cedikekayapāñcālā yamau matsyāś ca daṃśitāḥ
samabhyadhāvan rādheyaṃ jighāṃsantaḥ prahāriṇaḥ
44ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca
abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim
45pitaraṃ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ
tvadīyāś cāpare rājan vīrā vīrān avārayan
46suṣeṇo bhīmasenasya chittvā bhallena kārmukam
nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha
47athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ
sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinad dhanuḥ
48vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ
karṇaṃ ca tūrṇaṃ vivyādha trisaptatyā śitaiḥ śaraiḥ
49satyasenaṃ ca daśabhiḥ sāśvasūtadhvajāyudham
paśyatāṃ suhṛdāṃ madhye karṇaputram apātayat
50kṣurapraṇunnaṃ tat tasya śiraś candranibhānanam
śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam
51hatvā karṇasutaṃ bhīmas tāvakān punar ārdayat
kṛpahārdikyayoś chittvā cāpe tāv apy athārdayat
52duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ
ulūkaṃ ca patatriṃ ca cakāra virathāv ubhau
53he suṣeṇa hato 'sīti bruvann ādatta sāyakam
tam asya karṇaś ciccheda tribhiś cainam atāḍayat
54athānyam api jagrāha suparvāṇaṃ sutejanam
suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ
55punaḥ karṇas trisaptatyā bhīmasenaṃ ratheṣubhiḥ
putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā
56suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam
nakulaṃ pañcabhir bāṇair bāhvor urasi cārdayat
57nakulas taṃ tu viṃśatyā viddhvā bhārasahair dṛḍhaiḥ
nanāda balavan nādaṃ karṇasya bhayam ādadhat
58taṃ suṣeṇo mahārāja viddhvā daśabhir āśugaiḥ
ciccheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ
59athānyad dhanur ādāya nakulaḥ krodhamūrcchitaḥ
suṣeṇaṃ bahubhir bāṇair vārayām āsa saṃyuge
60sa tu bāṇair diśo rājann ācchādya paravīrahā
ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ
ciccheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā
61athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ
avidhyan nakulaṃ ṣaṣṭyā sahadevaṃ ca saptabhiḥ
62tad yuddhaṃ sumahad ghoram āsīd devāsuropamam
nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati
63sātyakir vṛṣasenasya hatvā sūtaṃ tribhiḥ śaraiḥ
dhanuś ciccheda bhallena jaghānāśvāṃś ca saptabhiḥ
dhvajam ekeṣuṇonmathya tribhis taṃ hṛdy atāḍayat
64athāvasannaḥ svarathe muhūrtāt punar utthitaḥ
atho jighāṃsuḥ śaineyaṃ khaḍgacarmabhṛd abhyayāt
65tasya cāplavataḥ śīghraṃ vṛṣasenasya sātyakiḥ
varāhakarṇair daśabhir avidhyad asicarmaṇī
66duḥśāsanas tu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam
āropya svarathe tūrṇam apovāha rathāntaram
67athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ
karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭham apālayat
68duḥśāsanaṃ tu śaineyo navair navabhir āśugaiḥ
visūtāśvarathaṃ kṛtvā lalāṭe tribhir ārpayat
69sa tv anyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ
yuyudhe pāṇḍubhiḥ sārdhaṃ karṇasyāpyāyayan balam
70dhṛṣṭadyumnas tataḥ karṇam avidhyad daśabhiḥ śaraiḥ
draupadeyās trisaptatyā yuyudhānas tu saptabhiḥ
71bhīmasenaś catuḥṣaṣṭyā sahadevaś ca pañcabhiḥ
nakulas triṃśatā bāṇaiḥ śatānīkaś ca saptabhiḥ
śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu
72ete cānye ca rājendra pravīrā jayagṛddhinaḥ
abhyardayan maheṣvāsaṃ sūtaputraṃ mahāmṛdhe
73tān sūtaputro viśikhair daśabhir daśabhiḥ śitaiḥ
rathe cāru caran vīraḥ pratyavidhyad ariṃdamaḥ
74tatrāstravīryaṃ karṇasya lāghavaṃ ca mahātmanaḥ
apaśyāma mahārāja tad adbhutam ivābhavat
75na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān
vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham
76dyaur viyad bhūr diśaś cāśu praṇunnā niśitaiḥ śaraiḥ
aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat
77nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān
yair viddhaḥ pratyavidhyat tān ekaikaṃ triguṇaiḥ śaraiḥ
78daśabhir daśabhiś cainān punar viddhvā nanāda ha
sāśvasūtadhvajacchatrās tatas te vivaraṃ daduḥ
79tān pramṛdnan maheṣvāsān rādheyaḥ śaravṛṣṭibhiḥ
rājānīkam asaṃbādhaṃ prāviśac chatrukarśanaḥ
80sa rathāṃs triśatān hatvā cedīnām anivartinām
rādheyo niśitair bāṇais tato 'bhyārcchad yudhiṣṭhiram
81tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ
rādheyāt parirakṣanto rājānaṃ paryavārayan
82tathaiva tāvakāḥ sarve karṇaṃ durvāraṇaṃ raṇe
yattāḥ senāmaheṣvāsāḥ paryarakṣanta sarvaśaḥ
83nānāvāditraghoṣāś ca prādurāsan viśāṃ pate
siṃhanādaś ca saṃjajñe śūrāṇām anivartinām
84tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ
yudhiṣṭhiramukhāḥ pārthāḥ sūtaputramukhā vayam