Book 8 Chapter 31
1saṃjaya uvāca
1tataḥ parānīkabhidaṃ vyūham apratimaṃ paraiḥ
samīkṣya karṇaḥ pārthānāṃ dhṛṣṭadyumnābhirakṣitam
2prayayau rathaghoṣeṇa siṃhanādaraveṇa ca
vāditrāṇāṃ ca ninadaiḥ kampayann iva medinīm
3vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ
pativyūhya mahātejā yathāvad bharatarṣabha
4vyadhamat pāṇḍavīṃ senām āsurīṃ maghavān iva
yudhiṣṭhiraṃ cābhibhavann asapavyaṃ cakāra ha
5dhṛtarāṣṭra uvāca
5kathaṃ saṃjaya rādheyaḥ pratyavyūhata pāṇḍavān
dhṛṣṭadyumnamukhān vīrān bhīmasenābhirakṣitān
6ke ca prapakṣau pakṣau vā mama sainyasya saṃjaya
pravibhajya yathānyāyaṃ kathaṃ vā samavasthitāḥ
7kathaṃ pāṇḍusutāś cāpi pratyavyūhanta māmakān
kathaṃ caitan mahāyuddhaṃ prāvartata sudāruṇam
8kva ca bībhatsur abhavad yat karṇo 'yād yudhiṣṭhiram
ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram
9sarvabhūtāni yo hy ekaḥ khāṇḍave jitavān purā
kas tam anyatra rādheyāt pratiyudhyej jijīviṣuḥ
10saṃjaya uvāca
10śṛṇu vyūhasya racanām arjunaś ca yathā gataḥ
paridāya nṛpaṃ tebhyaḥ saṃgrāmaś cābhavad yathā
11kṛpaḥ śāradvato rājan māgadhaś ca tarasvinaḥ
sātvataḥ kṛtavarmā ca dakṣiṇaṃ pakṣam āśritāḥ
12teṣāṃ prapakṣe śakunir ulūkaś ca mahārathaḥ
sādibhir vimalaprāsais tavānīkam arakṣatām
13gāndhāribhir asaṃbhrāntaiḥ pārvatīyaiś ca durjayaiḥ
śalabhānām iva vrātaiḥ piśācair iva durdṛśaiḥ
14catustriṃśat sahasrāṇi rathānām anivartinām
saṃśaptakā yuddhaśauṇḍā vāmaṃ pārśvam apālayan
15samuccitās tava sutaiḥ kṛṣṇārjunajighāṃsavaḥ
teṣāṃ prapakṣaḥ kāmbojāḥ śakāś ca yavanaiḥ saha
16nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ
āhvayanto 'rjunaṃ tasthuḥ keśavaṃ ca mahābalam
17madhyesenāmukhaṃ karṇo vyavātiṣṭhata daṃśitaḥ
citravarmāṅgadaḥ sragvī pālayan dhvajinīmukham
18rakṣyamāṇaḥ susaṃrabdhaiḥ putraiḥ śastrabhṛtāṃ varaḥ
vāhinīpramukhaṃ vīraḥ saṃprakarṣann aśobhata
19ayoratnir mahābāhuḥ sūryavaiśvānaradyutiḥ
mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ
duḥśāsano vṛtaḥ sainyaiḥ sthito vyūhasya pṛṣṭhataḥ
20tam anvayān mahārāja svayaṃ duryodhano nṛpaḥ
citrāśvaiś citrasaṃnāhaiḥ sodaryair abhirakṣitaḥ
21rakṣyamāṇo mahāvīryaiḥ sahitair madrakekayaiḥ
aśobhata mahārāja devair iva śatakratuḥ
22aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ
nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ
anvayus tad rathānīkaṃ kṣaranta iva toyadāḥ
23te dhvajair vaijayantībhir jvaladbhiḥ paramāyudhaiḥ
sādibhiś cāsthitā rejur drumavanta ivācalāḥ
24teṣāṃ padātināgānāṃ pādarakṣāḥ sahasraśaḥ
paṭṭiśāsidharāḥ śūrā babhūvur anivartinaḥ
25sādibhiḥ syandanair nāgair adhikaṃ samalaṃkṛtaiḥ
sa vyūharājo vibabhau devāsuracamūpamaḥ
26bārhaspatyaḥ suvihito nāyakena vipaścitā
nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam
27tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ
pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ
28tataḥ senāmukhe karṇaṃ dṛṣṭvā rājā yudhiṣṭhiraḥ
dhanaṃjayam amitraghnam ekavīram uvāca ha
29paśyārjuna mahāvyūhaṃ karṇena vihitaṃ raṇe
yuktaṃ pakṣaiḥ prapakṣaiś ca senānīkaṃ prakāśate
30tad etad vai samālokya pratyamitraṃ mahad balam
yathā nābhibhavaty asmāṃs tathā nītir vidhīyatām
31evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt
yathā bhavān āha tathā tat sarvaṃ na tad anyathā
32yas tv asya vihito ghātas taṃ kariṣyāmi bhārata
pradhānavadha evāsya vināśas taṃ karomy aham
33yudhiṣṭhira uvāca
33tasmāt tvam eva rādheyaṃ bhīmasenaḥ suyodhanam
vṛṣasenaṃ ca nakulaḥ sahadevo 'pi saubalam
34duḥśāsanaṃ śatānīko hārdikyaṃ śinipuṃgavaḥ
dhṛṣṭadyumnas tathā drauṇiṃ svayaṃ yāsyāmy ahaṃ kṛpam
35draupadeyā dhārtarāṣṭrāñ śiṣṭān saha śikhaṇḍinā
te te ca tāṃs tān ahitān asmākaṃ ghnantu māmakāḥ
36saṃjaya uvāca
36ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ
vyādideśa svasainyāni svayaṃ cāgāc camūmukham
37atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhutadarśanam
uvācādhirathiṃ śalyaḥ punas taṃ yuddhadurmadam
38ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ
nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi
39śrūyate tumulaḥ śabdo rathanemisvano mahān
eṣa reṇuḥ samudbhūto divam āvṛtya tiṣṭhati
40cakranemipraṇunnā ca kampate karṇa medinī
pravāty eṣa mahāvāyur abhitas tava vāhinīm
kravyādā vyāharanty ete mṛgāḥ kurvanti bhairavam
41paśya karṇa mahāghoraṃ bhayadaṃ lomaharṣaṇam
kabandhaṃ meghasaṃkāśaṃ bhānum āvṛtya saṃsthitam
42paśya yūthair bahuvidhair mṛgāṇāṃ sarvatodiśam
balibhir dṛptaśārdūlair ādityo 'bhinirīkṣyate
43paśya kaṅkāṃś ca gṛdhrāṃś ca samavetān sahasraśaḥ
sthitān abhimukhān ghorān anyonyam abhibhāṣataḥ
44sitāś cāśvāḥ samāyuktās tava karṇa mahārathe
pradarāḥ prajvalanty ete dhvajaś caiva prakampate
45udīryato hayān paśya mahākāyān mahājavān
plavamānān darśanīyān ākāśe garuḍān iva
46dhruvam eṣu nimitteṣu bhūmim āvṛtya pārthivāḥ
svapsyanti nihatāḥ karṇa śataśo 'tha sahasraśaḥ
47śaṅkhānāṃ tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ
ānakānāṃ ca rādheya mṛdaṅgānāṃ ca sarvaśaḥ
48bāṇaśabdān bahuvidhān narāśvarathanisvanān
jyātalatreṣuśabdāṃś ca śṛṇu karṇa mahātmanām
49hemarūpyapramṛṣṭānāṃ vāsasāṃ śilpinirmitāḥ
nānāvarṇā rathe bhānti śvasanena prakampitāḥ
50sahemacandratārārkāḥ patākāḥ kiṅkiṇīyutāḥ
paśya karṇārjunasyaitāḥ saudāminya ivāmbude
51dhvajāḥ kaṇakaṇāyante vātenābhisamīritāḥ
sapatākā rathāś cāpi pāñcālānāṃ mahātmanām
52nāgāśvarathapattyaughāṃs tāvakān samabhighnataḥ
dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate
53adya draṣṭāsi taṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim
nighnantaṃ śātravān saṃkhye yaṃ karṇa paripṛcchasi
54adya tau puruṣavyāghrau lohitākṣau paraṃtapau
vāsudevārjunau karṇa draṣṭāsy ekarathasthitau
55sārathir yasya vārṣṇeyo gāṇḍīvaṃ yasya kārmukam
taṃ ced dhantāsi rādheya tvaṃ no rājā bhaviṣyasi
56eṣa saṃśaptakāhūtas tān evābhimukho gataḥ
karoti kadanaṃ caiṣāṃ saṃgrāme dviṣatāṃ balī
iti bruvāṇaṃ madreśaṃ karṇaḥ prāhātimanyumān
57paśya saṃśaptakaiḥ kruddhaiḥ sarvataḥ samabhidrutaḥ
eṣa sūrya ivāmbhodaiś channaḥ pārtho na dṛśyate
etad anto 'rjunaḥ śalya nimagnaḥ śokasāgare
58śalya uvāca
58varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam
ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam
59īdṛg rūpam ahaṃ manye pārthasya yudhi nigraham
na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ
60athaivaṃ paritoṣas te vācoktvā sumanā bhava
na sa śakyo yudhā jetum anyaṃ kuru manoratham
61bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ
pātayet tridivād devān yo 'rjunaṃ samare jayet
62paśya kuntīsutaṃ vīraṃ bhīmam akliṣṭakāriṇam
prabhāsantaṃ mahābāhuṃ sthitaṃ merum ivācalam
63amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran
eṣa bhīmo jayaprepsur yudhi tiṣṭhati vīryavān
64eṣa dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ
tiṣṭhaty asukaraḥ saṃkhye paraiḥ parapuraṃjayaḥ
65etau ca puruṣavyāghrāv aśvināv iva sodarau
nakulaḥ sahadevaś ca tiṣṭhato yudhi durjayau
66dṛśyanta ete kārṣṇeyāḥ pañca pañcācalā iva
vyavasthitā yotsyamānāḥ sarve 'rjunasamā yudhi
67ete drupadaputrāś ca dhṛṣṭadyumnapurogamāḥ
hīnāḥ satyajitā vīrās tiṣṭhanti paramaujasaḥ
68iti saṃvadator eva tayoḥ puruṣasiṃhayoḥ
te sene samasajjetāṃ gaṅgāyamunavad bhṛśam