Book 8 Chapter 30
1saṃjaya uvāca
1tataḥ punar mahārāja madrarājam ariṃdamam
abhyabhāṣata rādheyaḥ saṃnivāryottaraṃ vacaḥ
2yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi
nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave
3yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ
tathāpi me bhayaṃ na syāt kim u pārthāt sakeśavāt
4nāhaṃ bhīṣayituṃ śakyo vāṅmātreṇa kathaṃ cana
anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe
5nīcasya balam etāvat pāruṣyaṃ yat tvam āttha mām
aśakto 'smadguṇān prāptuṃ valgase bahu durmate
6na hi karṇaḥ samudbhūto bhayārtham iha māriṣa
vikramārtham ahaṃ jāto yaśorthaṃ ca tathaiva ca
7idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa
saṃnidhau dhṛtarāṣṭrasya procyamānaṃ mayā śrutam
8deśāṃś ca vividhāṃś citrān pūrvavṛttāṃś ca pārthivān
brāhmaṇāḥ kathayantaḥ sma dhṛtarāṣṭram upāsate
9tatra vṛddhaḥ purāvṛttāḥ kathāḥ kāś cid dvijottamaḥ
bāhlīkadeśaṃ madrāṃś ca kutsayan vākyam abravīt
10bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ
sarasvatyā yamunayā kurukṣetreṇa cāpi ye
11pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ
tān dharmabāhyān aśucīn bāhlīkān parivarjayet
12govardhano nāma vaṭaḥ subhāṇḍaṃ nāma catvaram
etad rājakuladvāram ākumāraḥ smarāmy aham
13kāryeṇātyarthagāḍhena bāhlīkeṣūṣitaṃ mayā
tata eṣāṃ samācāraḥ saṃvāsād vidito mama
14śākalaṃ nāma nagaram āpagā nāma nimnagā
jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam
15dhānāgauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha
apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ
16hasanti gānti nṛtyanti strībhir mattā vivāsasaḥ
nagarāgāravapreṣu bahir mālyānulepanāḥ
17mattāvagītair vividhaiḥ kharoṣṭraninadopamaiḥ
āhur anyonyam uktāni prabruvāṇā madotkaṭāḥ
18hā hate hā hatety eva svāmibhartṛhateti ca
ākrośantyaḥ pranṛtyanti mandāḥ parvasv asaṃyatāḥ
19teṣāṃ kilāvaliptānāṃ nivasan kurujāṅgale
kaś cid bāhlīkamukhyānāṃ nātihṛṣṭamanā jagau
20sā nūnaṃ bṛhatī gaurī sūkṣmakambalavāsinī
mām anusmaratī śete bāhlīkaṃ kuruvāsinam
21śatadrukanadīṃ tīrtvā tāṃ ca ramyām irāvatīm
gatvā svadeśaṃ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ
22manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ
kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ
23mṛdaṅgānakaśaṅkhānāṃ mardalānāṃ ca nisvanaiḥ
kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham
24śamīpīlukarīrāṇāṃ vaneṣu sukhavartmasu
apūpān saktupiṇḍīś ca khādanto mathitānvitāḥ
25pathiṣu prabalā bhūtvā kadāsamṛdite 'dhvani
khalopahāraṃ kurvāṇās tāḍayiṣyāma bhūyasaḥ
26evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu
kaś cetayāno nivasen muhūrtam api mānavaḥ
27īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ
yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ
28ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān
bāhlīkeṣv avinīteṣu procyamānaṃ nibodhata
29tatra sma rākṣasī gāti sadā kṛṣṇacaturdaśīm
nagare śākale sphīte āhatya niśi dundubhim
30kadā vā ghoṣikā gāthāḥ punar gāsyanti śākale
gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam
31gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ
palāṇḍugaṇḍūṣayutān khādante caiḍakān bahūn
32vārāhaṃ kaukkuṭaṃ māṃsaṃ gavyaṃ gārdabham auṣṭrakam
aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam
33iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ
sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet
34iti śalya vijānīhi hanta bhūyo bravīmi te
yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi
35pañca nadyo vahanty etā yatra pīluvanāny api
śatadruś ca vipāśā ca tṛtīyerāvatī tathā
candrabhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ
36āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet
vrātyānāṃ dāsamīyānāṃ videhānām ayajvanām
37na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā
teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ
38brāhmaṇena tathā proktaṃ viduṣā sādhusaṃsadi
kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate
saktuvāṭyāvalipteṣu śvādilīḍheṣu nirghṛṇāḥ
39āvikaṃ cauṣṭrikaṃ caiva kṣīraṃ gārdabham eva ca
tadvikārāṃś ca bāhlīkāḥ khādanti ca pibanti ca
40putrasaṃkariṇo jālmāḥ sarvānnakṣīrabhojanāḥ
āraṭṭā nāma bāhlīkā varjanīyā vipaścitā
41uta śalya vijānīhi hanta bhūyo bravīmi te
yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi
42yugaṃdhare payaḥ pītvā proṣya cāpy acyutasthale
tadvad bhūtilaye snātvā kathaṃ svargaṃ gamiṣyati
43pañca nadyo vahanty etā yatra niḥsṛtya parvatāt
āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset
44bahiś ca nāma hlīkaś ca vipāśāyāṃ piśācakau
tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ
45kāraskarān mahiṣakān kaliṅgān kīkaṭāṭavīn
karkoṭakān vīrakāṃś ca durdharmāṃś ca vivarjayet
46iti tīrthānusartāraṃ rākṣasī kā cid abravīt
ekarātrā śamīgehe maholūkhalamekhalā
47āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ
vasātisindhusauvīrā iti prāyo vikutsitāḥ
48uta śalya vijānīhi hanta bhūyo bravīmi te
ucyamānaṃ mayā samyak tad ekāgramanāḥ śṛṇu
49brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ
ācāraṃ tatra saṃprekṣya prītaḥ śilpinam abravīt
50mayā himavataḥ śṛṅgam ekenādhyuṣitaṃ ciram
dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ
51na ca kena ca dharmeṇa virudhyante prajā imāḥ
sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ
52aṭatā tu sadā deśān nānādharmasamākulān
āgacchatā mahārāja bāhlīkeṣu niśāmitam
53tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ
vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ
54nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ
dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate
55bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ
gāndhārā madrakāś caiva bāhlīkāḥ ke 'py acetasaḥ
56etan mayā śrutaṃ tatra dharmasaṃkarakārakam
kṛtsnām aṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ
57uta śalya vijānīhi hanta bhūyo bravīmi te
yad apy anyo 'bravīd vākyaṃ bāhlīkānāṃ vikutsitam
58satī purā hṛtā kā cid āraṭṭā kila dasyubhiḥ
adharmataś copayātā sā tān abhyaśapat tataḥ
59bālāṃ bandhumatīṃ yan mām adharmeṇopagacchatha
tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ
na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ
60kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ
kosalāḥ kāśayo 'ṅgāś ca kaliṅgā magadhās tathā
61cedayaś ca mahābhāgā dharmaṃ jānanti śāśvatam
nānādeśeṣu santaś ca prāyo bāhyā layād ṛte
62ā matsyebhyaḥ kurupāñcāladeśyā; ā naimiṣāc cedayo ye viśiṣṭāḥ
dharmaṃ purāṇam upajīvanti santo; madrān ṛte pañcanadāṃś ca jihmān
63 evaṃ vidvan dharmakathāṃś ca rājaṃs; tūṣṇīṃbhūto jaḍavac chalya bhūyāḥ
tvaṃ tasya goptā ca janasya rājā; ṣaḍbhāgahartā śubhaduṣkṛtasya
64atha vā duṣkṛtasya tvaṃ hartā teṣām arakṣitā
rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇyabhāk
65pūjyamāne purā dharme sarvadeśeṣu śāśvate
dharmaṃ pāñcanadaṃ dṛṣṭvā dhig ity āha pitāmahaḥ
66vrātyānāṃ dāśamīyānāṃ kṛte 'py aśubhakarmaṇām
iti pāñcanadaṃ dharmam avamene pitāmahaḥ
svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet
67uta śalya vijānīhi hanta bhūyo bravīmi te
kalmāṣapādaḥ sarasi nimajjan rākṣaso 'bravīt
68kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam
malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam
69nimajjamānam uddhṛtya kaś cid rājā niśācaram
apṛcchat tena cākhyātaṃ proktavān yan nibodha tat
70mānuṣāṇāṃ malaṃ mlecchā mlecchānāṃ mauṣṭikā malam
mauṣṭikānāṃ malaṃ śaṇḍāḥ śaṇḍānāṃ rājayājakāḥ
71rājayājakayājyānāṃ madrakāṇāṃ ca yan malam
tad bhaved vai tava malaṃ yady asmān na vimuñcasi
72iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca
rākṣasaṃ bheṣajaṃ proktaṃ saṃsiddhaṃ vacanottaram
73 brāhmaṃ pāñcālāḥ kauraveyāḥ svadharmaḥ; satyaṃ matsyāḥ śūrasenāś ca yajñaḥ
prācyā dāsā vṛṣalā dākṣiṇātyāḥ; stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ
74kṛtaghnatā paravittāpahāraḥ; surāpānaṃ gurudārāvamarśaḥ
yeṣāṃ dharmas tān prati nāsty adharma; āraṭṭakān pāñcanadān dhig astu
75ā pāñcālebhyaḥ kuravo naimiṣāś ca; matsyāś caivāpy atha jānanti dharmam
kaliṅgakāś cāṅgakā māgadhāś ca; śiṣṭān dharmān upajīvanti vṛddhāḥ
76prācīṃ diśaṃ śritā devā jātavedaḥpurogamāḥ
dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā
77pratīcīṃ varuṇaḥ pāti pālayann asurān balī
udīcīṃ bhagavān somo brahmaṇyo brāhmaṇaiḥ saha
78rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ
dhruvaḥ sarvāṇi bhūtāni viṣṇur lokāñ janārdanaḥ
79iṅgitajñāś ca magadhāḥ prekṣitajñāś ca kosalāḥ
ardhoktāḥ kurupāñcālāḥ śālvāḥ kṛtsnānuśāsanāḥ
pārvatīyāś ca viṣamā yathaiva girayas tathā
80sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ
mlecchāḥ svasaṃjñāniyatā nānukta itaro janaḥ
81pratirabdhās tu bāhlīkā na ca ke cana madrakāḥ
sa tvam etādṛśaḥ śalya nottaraṃ vaktum arhasi
82etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ
sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau
83śalya uvāca
83āturāṇāṃ parityāgaḥ svadārasutavikrayaḥ
aṅgeṣu vartate karṇa yeṣām adhipatir bhavān
84rathātirathasaṃkhyāyāṃ yat tvā bhīṣmas tadābravīt
tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ
85sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ
vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ
86ramante copahāsena puruṣāḥ puruṣaiḥ saha
anyonyam avatakṣanto deśe deśe samaithunāḥ
87paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā
ātmavācyaṃ na jānīte jānann api vimuhyati
88saṃjaya uvāca
88karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān
punaḥ prahasya rādheyaḥ punar yāhīty acodayat