Book 8 Chapter 27
1saṃjaya uvāca
1prayān eva tadā karṇo harṣayan vāhinīṃ tava
ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata
2yo mamādya mahātmānaṃ darśayec chvetavāhanam
tasmai dadyām abhipretaṃ varaṃ yaṃ manasecchati
3sa cet tad abhimanyeta tasmai dadyām ahaṃ punaḥ
śakaṭaṃ ratnasaṃpūrṇaṃ yo me brūyād dhanaṃjayam
4sa cet tad abhimanyeta puruṣo 'rjunadarśivān
anyaṃ tasmai punar dadyāṃ sauvarṇaṃ hastiṣaḍgavam
5tathā tasmai punar dadyāṃ strīṇāṃ śatam alaṃkṛtam
śyāmānāṃ niṣkakaṇṭhīnāṃ gītavādyavipaścitām
6sa cet tad abhimanyeta puruṣo 'rjunadarśivān
anyaṃ tasmai varaṃ dadyāṃ śvetān pañcaśatān hayān
7hemabhāṇḍaparicchannān sumṛṣṭamaṇikuṇḍalān
sudāntān api caivāhaṃ dadyām aṣṭaśatān parān
8rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam
yuktaṃ paramakāmbojair yo me brūyād dhanaṃjayam
9anyaṃ tasmai varaṃ dadyāṃ kuñjarāṇāṃ śatāni ṣaṭ
kāñcanair vividhair bhāṇḍair ācchannān hemamālinaḥ
utpannān aparānteṣu vinītān hastiśikṣakaiḥ
10sa cet tad abhimanyeta puruṣo 'rjunadarśivān
anyaṃ tasmai varaṃ dadyāṃ yam asau kāmayet svayam
11putradārān vihārāṃś ca yad anyad vittam asti me
tac ca tasmai punar dadyāṃ yad yat sa manasecchati
12hatvā ca sahitau kṛṣṇau tayor vittāni sarvaśaḥ
tasmai dadyām ahaṃ yo me prabrūyāt keśavārjunau
13etā vācaḥ subahuśaḥ karṇa uccārayan yudhi
dadhmau sāgarasaṃbhūtaṃ susvanaṃ śaṅkham uttamam
14tā vācaḥ sūtaputrasya tathā yuktā niśamya tu
duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat
15tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ
siṃhanādaḥ savāditraḥ kuñjarāṇāṃ ca nisvanaḥ
16prādurāsīt tadā rājaṃs tvatsainye bharatarṣabha
yodhānāṃ saṃprahṛṣṭānāṃ tathā samabhavat svanaḥ
17tathā prahṛṣṭe sainye tu plavamānaṃ mahāratham
vikatthamānaṃ samare rādheyam arikarśanam
madrarājaḥ prahasyedaṃ vacanaṃ pratyabhāṣata
18mā sūtaputra mānena sauvarṇaṃ hastiṣaḍgavam
prayaccha puruṣāyādya drakṣyasi tvaṃ dhanaṃjayam
19bālyād iva tvaṃ tyajasi vasu vaiśravaṇo yathā
ayatnenaiva rādheya draṣṭāsy adya dhanaṃjayam
20parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat
apātradāne ye doṣās tān mohān nāvabudhyase
21yat pravedayase vittaṃ bahutvena khalu tvayā
śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ
22yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat
na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau
23aprārthitaṃ prārthayase suhṛdo na hi santi te
ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane
24kālakāryaṃ na jānīṣe kālapakvo 'sy asaṃśayam
bahvabaddham akarṇīyaṃ ko hi brūyāj jijīviṣuḥ
25samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām
giryagrād vā nipatanaṃ tādṛk tava cikīrṣitam
26sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ
dhanaṃjayena yudhyasva śreyaś cet prāptum icchasi
27hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā
śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā
28karṇa uvāca
28svavīrye 'haṃ parāśvasya prārthayāmy arjunaṃ raṇe
tvaṃ tu mitramukhaḥ śatrur māṃ bhīṣayitum icchasi
29na mām asmād abhiprāyāt kaś cid adya nivartayet
apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati
30saṃjaya uvāca
30iti karṇasya vākyānte śalyaḥ prāhottaraṃ vacaḥ
cukopayiṣur atyarthaṃ karṇaṃ madreśvaraḥ punaḥ
31yadā vai tvāṃ phalgunaveganunnā; jyācoditā hastavatā visṛṣṭāḥ
anvetāraḥ kaṅkapatrāḥ śitāgrās; tadā tapsyasy arjunasyābhiyogāt
32yadā divyaṃ dhanur ādāya pārthaḥ; prabhāsayan pṛtanāṃ savyasācī
tvām ardayeta niśitaiḥ pṛṣatkais; tadā paścāt tapsyase sūtaputra
33bālaś candraṃ mātur aṅke śayāno; yathā kaś cit prārthayate 'pahartum
tadvan mohād yatamāno rathasthas; tvaṃ prārthayasy arjunam adya jetum
34triśūlam āśliṣya sutīkṣṇadhāraṃ; sarvāṇi gātrāṇi nigharṣasi tvam
sutīkṣṇadhāropamakarmaṇā tvaṃ; yuyutsase yo 'rjunenādya karṇa
35siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ; bālo mūḍhaḥ kṣudramṛgas tarasvī
samāhvayet tadvad etat tavādya; samāhvānaṃ sūtaputrārjunasya
36mā sūtaputrāhvaya rājaputraṃ; mahāvīryaṃ kesariṇaṃ yathaiva
vane sṛgālaḥ piśitasya tṛpto; mā pārtham āsādya vinaṅkṣyasi tvam
37īṣādantaṃ mahānāgaṃ prabhinnakaraṭāmukham
śaśakāhvayase yuddhe karṇa pārthaṃ dhanaṃjayam
38bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyāt kāṣṭhena vidhyasi
mahāviṣaṃ pūrṇakośaṃ yat pārthaṃ yoddhum icchasi
39siṃhaṃ kesariṇaṃ kruddham atikramyābhinardasi
sṛgāla iva mūḍhatvān nṛsiṃhaṃ karṇa pāṇḍavam
40suparṇaṃ patagaśreṣṭhaṃ vainateyaṃ tarasvinam
laṭvevāhvayase pāte karṇa pārthaṃ dhanaṃjayam
41sarvāmbhonilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam
candrodaye vivartantam aplavaḥ saṃtitīrṣasi
42ṛṣabhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam
vatsa āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam
43mahāghoṣaṃ mahāmeghaṃ darduraḥ pratinardasi
kāmatoyapradaṃ loke naraparjanyam arjunam
44yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet
tathā tvaṃ bhaṣase karṇa naravyāghraṃ dhanaṃjayam
45sṛgālo 'pi vane karṇa śaśaiḥ parivṛto vasan
manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati
46tathā tvam api rādheya siṃham ātmānam icchasi
apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam
47vyāghraṃ tvaṃ manyase 'tmānaṃ yāvat kṛṣṇau na paśyasi
samāsthitāv ekarathe sūryācandramasāv iva
48yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave
tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi
49rathaśabdadhanuḥśabdair nādayantaṃ diśo daśa
nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi
50nityam eva sṛgālas tvaṃ nityaṃ siṃho dhanaṃjayaḥ
vīrapradveṣaṇān mūḍha nityaṃ kroṣṭeva lakṣyase
51yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale
yathā sṛgālaḥ siṃhaś ca yathā ca śaśakuñjarau
52yathānṛtaṃ ca satyaṃ ca yathā cāpi viṣāmṛte
tathā tvam api pārthaś ca prakhyātāv ātmakarmabhiḥ
53saṃjaya uvāca
53adhikṣiptas tu rādheyaḥ śalyenāmitatejasā
śalyam āha susaṃkruddho vākśalyam avadhārayan
54guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ
tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān
55arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān
ahaṃ śalyābhijānāmi na tvaṃ jānāsi tat tathā
56evam evātmano vīryam ahaṃ vīryaṃ ca pāṇḍave
jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat
57asti cāyam iṣuḥ śalya supuṅkho raktabhojanaḥ
ekatūṇīśayaḥ patrī sudhautaḥ samalaṃkṛtaḥ
58śete candanapūrṇena pūjito bahulāḥ samāḥ
āheyo viṣavān ugro narāśvadvipasaṃghahā
59ekavīro mahāraudras tanutrāsthividāraṇaḥ
nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim
60tam ahaṃ jātu nāsyeyam anyasmin phalgunād ṛte
kṛṣṇād vā devakīputrāt satyaṃ cātra śṛṇuṣva me
61tenāham iṣuṇā śalya vāsudevadhanaṃjayau
yotsye paramasaṃkruddhas tat karma sadṛśaṃ mama
62sarveṣāṃ vāsudevānāṃ kṛṣṇe lakṣmīḥ pratiṣṭhitā
sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ
ubhayaṃ tat samāsādya ko 'tivartitum arhati
63tāv etau puruṣavyāghrau sametau syandane sthitau
mām ekam abhisaṃyātau sujātaṃ śalya paśya me
64pitṛṣvasāmātulajau bhrātarāv aparājitau
maṇī sūtra iva protau draṣṭāsi nihatau mayā
65arjune gāṇḍivaṃ kṛṣṇe cakraṃ tārkṣyakapidhvajau
bhīrūṇāṃ trāsajananau śalya harṣakarau mama
66tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ
bhayāvatīrṇaḥ saṃtrāsād abaddhaṃ bahu bhāṣase
67saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja
tau hatvā samare hantā tvām addhā sahabāndhavam
68pāpadeśaja durbuddhe kṣudra kṣatriyapāṃsana
suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayann asi
69tau vā mamādya hantārau hantāsmi samare sthitau
nāhaṃ bibhemi kṛṣṇābhyāṃ vijānann ātmano balam
70vāsudevasahasraṃ vā phalgunānāṃ śatāni ca
aham eko haniṣyāmi joṣam āssva kudeśaja
71striyo bālāś ca vṛddhāś ca prāyaḥ krīḍāgatā janāḥ
yā gāthāḥ saṃpragāyanti kurvanto 'dhyayanaṃ yathā
tā gāthāḥ śṛṇu me śalya madrakeṣu durātmasu
72brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau
śrutvā caikamanā mūḍha kṣama vā brūhi vottaram
73mitradhruṅ madrako nityaṃ yo no dveṣṭi sa madrakaḥ
madrake saṃgataṃ nāsti kṣudravākye narādhame
74durātmā madrako nityaṃ nityaṃ cānṛtiko 'nṛjuḥ
yāvadantaṃ hi daurātmyaṃ madrakeṣv iti naḥ śrutam
75pitā mātā ca putraś ca śvaśrūśvaśuramātulāḥ
jāmātā duhitā bhrātā naptā te te ca bāndhavāḥ
76vayasyābhyāgatāś cānye dāsīdāsaṃ ca saṃgatam
puṃbhir vimiśrā nāryaś ca jñātājñātāḥ svayecchayā
77yeṣāṃ gṛheṣu śiṣṭānāṃ saktumanthāśināṃ sadā
pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca
78yāni caivāpy abaddhāni pravartante ca kāmataḥ
kāmapralāpino 'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet
79madrakeṣu vilupteṣu prakhyātāśubhakarmasu
nāpi vairaṃ na sauhārdaṃ madrakeṣu samācaret
80madrake saṃgataṃ nāsti madrako hi sacāpalaḥ
madrakeṣu ca duḥsparśaṃ śaucaṃ gāndhārakeṣu ca
81rājayājakayājyena naṣṭaṃ dattaṃ havir bhavet
82śūdrasaṃskārako vipro yathā yāti parābhavam
tathā brahmadviṣo nityaṃ gacchantīha parābhavam
83madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam
ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet
84iti vṛścikadaṣṭasya nānāviṣahatasya ca
kurvanti bheṣajaṃ prājñāḥ satyaṃ tac cāpi dṛśyate
evaṃ vidvañ joṣam āssva śṛṇu cātrottaraṃ vacaḥ
85vāsāṃsy utsṛjya nṛtyanti striyo yā madyamohitāḥ
mithune 'saṃyatāś cāpi yathākāmacarāś ca tāḥ
tāsāṃ putraḥ kathaṃ dharmaṃ madrako vaktum arhati
86yās tiṣṭhantyaḥ pramehanti yathaivoṣṭrīdaśerake
tāsāṃ vibhraṣṭalajjānāṃ nirlajjānāṃ tatas tataḥ
tvaṃ putras tādṛśīnāṃ hi dharmaṃ vaktum ihecchasi
87suvīrakaṃ yācyamānā madrakā kaṣati sphijau
adātukāmā vacanam idaṃ vadati dāruṇam
88mā mā suvīrakaṃ kaś cid yācatāṃ dayito mama
putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam
89nāryo bṛhatyo nirhrīkā madrakāḥ kambalāvṛtāḥ
ghasmarā naṣṭaśaucāś ca prāya ity anuśuśruma
90evamādi mayānyair vā śakyaṃ vaktuṃ bhaved bahu
ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu
91madrakāḥ sindhusauvīrā dharmaṃ vidyuḥ kathaṃ tv iha
pāpadeśodbhavā mlecchā dharmāṇām avicakṣaṇāḥ
92eṣa mukhyatamo dharmaḥ kṣatriyasyeti naḥ śrutam
yad ājau nihataḥ śete sadbhiḥ samabhipūjitaḥ
93āyudhānāṃ saṃparāye yan mucyeyam ahaṃ tataḥ
na me sa prathamaḥ kalpo nidhane svargam icchataḥ
94so 'haṃ priyaḥ sakhā cāsmi dhārtarāṣṭrasya dhīmataḥ
tadarthe hi mama prāṇā yac ca me vidyate vasu
95vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja
yathā hy amitravat sarvaṃ tvam asmāsu pravartase
96kāmaṃ na khalu śakyo 'haṃ tvadvidhānāṃ śatair api
saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikaiḥ
97sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca
nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ
98tanutyajāṃ nṛsiṃhānām āhaveṣv anivartinām
yā gatir guruṇā prāṅ me proktā rāmeṇa tāṃ smara
99sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api
viddhi mām āsthitaṃ vṛttaṃ paurūravasam uttamam
100na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka
yo mām asmād abhiprāyād vārayed iti me matiḥ
101evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase
mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama
102mitrapratīkṣayā śalya dhārtarāṣṭrasya cobhayoḥ
apavādatitikṣābhis tribhir etair hi jīvasi
103punaś ced īdṛśaṃ vākyaṃ madrarāja vadiṣyasi
śiras te pātayiṣyāmi gadayā vajrakalpayā
104śrotāras tv idam adyeha draṣṭāro vā kudeśaja
karṇaṃ vā jaghnatuḥ kṛṣṇau karṇo vāpi jaghāna tau
105evam uktvā tu rādheyaḥ punar eva viśāṃ pate
abravīn madrarājānaṃ yāhi yāhīty asaṃbhramam