Book 8 Chapter 24
1duryodhana uvāca
1bhūya eva tu madreśa yat te vakṣyāmi tac chṛṇu
yathā purā vṛttam idaṃ yuddhe devāsure vibho
2yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ
tad aśeṣeṇa bruvato mama rājarṣisattama
tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā
3devānām asurāṇāṃ ca mahān āsīt samāgamaḥ
babhūva prathamo rājan saṃgrāmas tārakāmayaḥ
nirjitāś ca tadā daityā daivatair iti naḥ śrutam
4nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ
tārākṣaḥ kamalākṣaś ca vidyunmālī ca pārthiva
5tapa ugraṃ samāsthāya niyame parame sthitāḥ
tapasā karśayām āsur dehān svāñ śatrutāpana
6damena tapasā caiva niyamena ca pārthiva
teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān
7avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā
sahitā varayām āsuḥ sarvalokapitāmaham
8tān abravīt tadā devo lokānāṃ prabhur īśvaraḥ
nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ
varam anyaṃ vṛṇīdhvaṃ vai yādṛśaṃ saṃprarocate
9tatas te sahitā rājan saṃpradhāryāsakṛd bahu
sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan
10asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha
vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām
vicariṣyāma loke 'smiṃs tvatprasādapuraskṛtāḥ
11tato varṣasahasre tu sameṣyāmaḥ parasparam
ekībhāvaṃ gamiṣyanti purāṇy etāni cānagha
12samāgatāni caitāni yo hanyād bhagavaṃs tadā
ekeṣuṇā devavaraḥ sa no mṛtyur bhaviṣyati
evam astv iti tān devaḥ pratyuktvā prāviśad divam
13te tu labdhavarāḥ prītāḥ saṃpradhārya parasparam
puratrayavisṛṣṭyarthaṃ mayaṃ vavrur mahāsuram
viśvakarmāṇam ajaraṃ daityadānavapūjitam
14tato mayaḥ svatapasā cakre dhīmān purāṇi ha
trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā
15kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam
āyasaṃ cābhavad bhūmau cakrasthaṃ pṛthivīpate
16ekaikaṃ yojanaśataṃ vistārāyāmasaṃmitam
gṛhāṭṭāṭṭālakayutaṃ bṛhatprākāratoraṇam
17guṇaprasavasaṃbādham asaṃbādham anāmayam
prāsādair vividhaiś caiva dvāraiś cāpy upaśobhitam
18pureṣu cābhavan rājan rājāno vai pṛthak pṛthak
kāñcanaṃ tārakākṣasya citram āsīn mahātmanaḥ
rājataṃ kamalākṣasya vidyunmālina āyasam
19trayas te daityarājānas trīṃl lokān āśu tejasā
ākramya tasthur varṣāṇāṃ pūgān nāma prajāpatiḥ
20teṣāṃ dānavamukhyānāṃ prayutāny arbudāni ca
koṭyaś cāprativīrāṇāṃ samājagmus tatas tataḥ
mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ
21sarveṣāṃ ca punas teṣāṃ sarvayogavaho mayaḥ
tam āśritya hi te sarve avartantākutobhayāḥ
22yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ
tasmai kāmaṃ mayas taṃ taṃ vidadhe māyayā tadā
23tārakākṣasutaś cāsīd dharir nāma mahābalaḥ
tapas tepe paramakaṃ yenātuṣyat pitāmahaḥ
24sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure
śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ
25sa tu labdhvā varaṃ vīras tārakākṣasuto hariḥ
sasṛje tatra vāpīṃ tāṃ mṛtānāṃ jīvanīṃ prabho
26yena rūpeṇa daityas tu yena veṣeṇa caiva ha
mṛtas tasyāṃ parikṣiptas tādṛśenaiva jajñivān
27tāṃ prāpya traipurasthās tu sarvāṃl lokān babādhire
mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ
na teṣām abhavad rājan kṣayo yuddhe kathaṃ cana
28tatas te lobhamohābhyām abhibhūtā vicetasaḥ
nirhrīkāḥ saṃsthitiṃ sarve sthāpitāṃ samalūlupan
29vidrāvya sagaṇān devāṃs tatra tatra tadā tadā
viceruḥ svena kāmena varadānena darpitāḥ
30devāraṇyāni sarvāṇi priyāṇi ca divaukasām
ṛṣīṇām āśramān puṇyān yūpāñ janapadāṃs tathā
vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ
31te devāḥ sahitāḥ sarve pitāmaham ariṃdama
abhijagmus tadākhyātuṃ viprakāraṃ suretaraiḥ
32te tattvaṃ sarvam ākhyāya śirasābhipraṇamya ca
vadhopāyam apṛcchanta bhagavantaṃ pitāmaham
33śrutvā tad bhagavān devo devān idam uvāca ha
asurāś ca durātmānas te cāpi vibudhadviṣaḥ
aparādhyanti satataṃ ye yuṣmān pīḍayanty uta
34ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ
adhārmikās tu hantavyā ity ahaṃ prabravīmi vaḥ
35te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam
yoddhāraṃ vṛṇutādityāḥ sa tān hantā suretarān
36iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ
brahmāṇam agrataḥ kṛtvā vṛṣāṅkaṃ śaraṇaṃ yayuḥ
37tapaḥ paraṃ samātasthur gṛṇanto brahma śāśvatam
ṛṣibhiḥ saha dharmajñā bhavaṃ sarvātmanā gatāḥ
38tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam
sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvam ātmanā
39tapoviśeṣair bahubhir yogaṃ yo veda cātmanaḥ
yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā
40te taṃ dadṛśur īśānaṃ tejorāśim umāpatim
ananyasadṛśaṃ loke vratavantam akalmaṣam
41ekaṃ ca bhagavantaṃ te nānārūpam akalpayan
ātmanaḥ pratirūpāṇi rūpāṇy atha mahātmani
parasparasya cāpaśyan sarve paramavismitāḥ
42sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim
devā brahmarṣayaś caiva śirobhir dharaṇīṃ gatāḥ
43tān svastivākyenābhyarcya samutthāpya ca śaṃkaraḥ
brūta brūteti bhagavān smayamāno 'bhyabhāṣata
44tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ
namo namas te 'stu vibho tata ity abruvan bhavam
45namo devātidevāya dhanvine cātimanyave
prajāpatimakhaghnāya prajāpatibhir īḍyase
46namaḥ stutāya stutyāya stūyamānāya mṛtyave
vilohitāya rudrāya nīlagrīvāya śūline
47amoghāya mṛgākṣāya pravarāyudhayodhine
durvāraṇāya śukrāya brahmaṇe brahmacāriṇe
48īśānāyāprameyāya niyantre carmavāsase
taponityāya piṅgāya vratine kṛttivāsase
49kumārapitre tryakṣāya pravarāyudhadhāriṇe
prapannārtivināśāya brahmadviṭsaṃghaghātine
50vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ
gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ
51namo 'stu te sasainyāya tryambakāyogratejase
manovākkarmabhir deva tvāṃ prapannān bhajasva naḥ
52tataḥ prasanno bhagavān svāgatenābhinandya tān
provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ
53pitṛdevarṣisaṃghebhyo vare datte mahātmanā
satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ
54tavātisargād deveśa prājāpatyam idaṃ padam
mayādhitiṣṭhatā datto dānavebhyo mahān varaḥ
55tān atikrāntamaryādān nānyaḥ saṃhartum arhati
tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe
56sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām
kuru prasādaṃ deveśa dānavāñ jahi śūlabhṛt
57śrībhagavān uvāca
57hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ
na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām
58te yūyaṃ sahitāḥ sarve madīyenāstratejasā
jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābalaḥ
59devā ūcuḥ
59asmattejobalaṃ yāvat tāvad dviguṇam eva ca
teṣām iti ha manyāmo dṛṣṭatejobalā hi te
60bhagavān uvāca
60vadhyās te sarvataḥ pāpā ye yuṣmāsv aparādhinaḥ
mama tejobalārdhena sarvāṃs tān ghnata śātravān
61devā ūcuḥ
61bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara
sarveṣāṃ no balārdhena tvam eva jahi śātravān
62duryodhana uvāca
62tatas tatheti deveśas tair ukto rājasattama
ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat
63sa tu devo balenāsīt sarvebhyo balavattaraḥ
mahādeva iti khyātas tadāprabhṛti śaṃkaraḥ
64tato 'bravīn mahādevo dhanur bāṇadharas tv aham
haniṣyāmi rathenājau tān ripūn vai divaukasaḥ
65te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca
paśyadhvaṃ yāvad adyaitān pātayāmi mahītale
66devā ūcuḥ
66mūrtisarvasvam ādāya trailokyasya tatas tataḥ
rathaṃ te kalpayiṣyāma deveśvara mahaujasam
67tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ śubham
tato vibudhaśārdūlās taṃ rathaṃ samakalpayan
68vandhuraṃ pṛthivīṃ devīṃ viśālapuramālinīm
saparvatavanadvīpāṃ cakrur bhūtadharāṃ tadā
69mandaraṃ parvataṃ cākṣaṃ jaṅghās tasya mahānadīḥ
diśaś ca pradiśaś caiva parivāraṃ rathasya hi
70anukarṣān grahān dīptān varūthaṃ cāpi tārakāḥ
dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram
oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ
71sūryācandramasau kṛtvā cakre rathavarottame
pakṣau pūrvāparau tatra kṛte rātryahanī śubhe
72daśa nāgapatīn īṣāṃ dhṛtarāṣṭramukhān dṛḍhām
dyāṃ yugaṃ yugacarmāṇi saṃvartakabalāhakān
73śamyāṃ dhṛtiṃ ca medhāṃ ca sthitiṃ saṃnatim eva ca
grahanakṣatratārābhiś carma citraṃ nabhastalam
74surāmbupretavittānāṃ patīṃl lokeśvarān hayān
sinīvālīm anumatiṃ kuhūṃ rākāṃ ca suvratām
yoktrāṇi cakrur vāhānāṃ rohakāṃś cāpi kaṇṭhakam
75karma satyaṃ tapo 'rthaś ca vihitās tatra raśmayaḥ
adhiṣṭhānaṃ manas tv āsīt parirathyaṃ sarasvatī
76nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ
vidyudindradhanurnaddhaṃ rathaṃ dīptaṃ vyadīpayat
77evaṃ tasmin mahārāja kalpite rathasattame
devair manujaśārdūla dviṣatām abhimardane
78svāny āyudhāni mukhyāni nyadadhāc chaṃkaro rathe
rathayaṣṭiṃ viyatkṛṣṭāṃ sthāpayām āsa govṛṣam
79brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍas tathā jvaraḥ
pariskandā rathasyāsya sarvatodiśam udyatāḥ
80atharvāṅgirasāv āstāṃ cakrarakṣau mahātmanaḥ
ṛgvedaḥ sāmavedaś ca purāṇaṃ ca puraḥsarāḥ
81itihāsayajurvedau pṛṣṭharakṣau babhūvatuḥ
divyā vācaś ca vidyāś ca paripārśvacarāḥ kṛtāḥ
82tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca
oṃkāraś ca mukhe rājann atiśobhākaro 'bhavat
83vicitram ṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ
tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā
84iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca
agnīṣomau jagat kṛtsnaṃ vaiṣṇavaṃ cocyate jagat
85viṣṇuś cātmā bhagavato bhavasyāmitatejasaḥ
tasmād dhanurjyāsaṃsparśaṃ na viṣehur harasya te
86tasmiñ śare tigmamanyur mumocāviṣahaṃ prabhuḥ
bhṛgvaṅgiromanyubhavaṃ krodhāgnim atiduḥsaham
87sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ
ādityāyutasaṃkāśas tejojvālāvṛto jvalan
88duścyāvaś cyāvano jetā hantā brahmadviṣāṃ haraḥ
nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān
89pramāthibhir ghorarūpair bhīmodagrair gaṇair vṛtaḥ
vibhāti bhagavān sthāṇus tair evātmaguṇair vṛtaḥ
90tasyāṅgāni samāśritya sthitaṃ viśvam idaṃ jagat
jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam
91dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī
bāṇam ādatta taṃ divyaṃ somaviṣṇvagnisaṃbhavam
92tasya vājāṃs tato devāḥ kalpayāṃ cakrire vibhoḥ
puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama
93tam āsthāya mahādevas trāsayan daivatāny api
āruroha tadā yattaḥ kampayann iva rodasī
94sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī
hasann ivābravīd devo sārathiḥ ko bhaviṣyati
95tam abruvan devagaṇā yaṃ bhavān saṃniyokṣyate
sa bhaviṣyati deveśa sārathis te na saṃśayaḥ
96tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ
taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram
97etac chrutvā tato devā vākyam uktaṃ mahātmanā
gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan
98deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam
tathā ca kṛtam asmābhiḥ prasanno vṛṣabhadhvajaḥ
99rathaś ca vihito 'smābhir vicitrāyudhasaṃvṛtaḥ
sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame
100tasmād vidhīyatāṃ kaś cit sārathir devasattama
saphalāṃ tāṃ giraṃ deva kartum arhasi no vibho
101evam asmāsu hi purā bhagavann uktavān asi
hitaṃ kartāsmi bhavatām iti tat kartum arhasi
102sa deva yukto rathasattamo no; durāvaro drāvaṇaḥ śātravāṇām
pinākapāṇir vihito 'tra yoddhā; vibhīṣayan dānavān udyato 'sau
103tathaiva vedāś caturo hayāgryā; dharā saśailā ca ratho mahātman
nakṣatravaṃśo 'nugato varūthe; yasmin yoddhā sārathinābhirakṣyaḥ
104tatra sārathir eṣṭavyaḥ sarvair etair viśeṣavān
tatpratiṣṭho ratho deva hayā yoddhā tathaiva ca
kavacāni ca śastrāṇi kārmukaṃ ca pitāmaha
105tvām ṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam
tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho
sārathye tūrṇam āroha saṃyaccha paramān hayān
106iti te śirasā natvā trilokeśaṃ pitāmaham
devāḥ prasādayām āsuḥ sārathyāyeti naḥ śrutam
107brahmovāca
107nātra kiṃ cin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ
saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ
108tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ
sārathye kalpito devair īśānasya mahātmanaḥ
109tasminn ārohati kṣipraṃ syandanaṃ lokapūjite
śirobhir agamaṃs tūrṇaṃ te hayā vātaraṃhasaḥ
110maheśvare tv āruhati jānubhyām agaman mahīm
111abhīśūn hi trilokeśaḥ saṃgṛhya prapitāmahaḥ
tān aśvāṃś codayām āsa manomārutaraṃhasaḥ
112tato 'dhirūḍhe varade prayāte cāsurān prati
sādhu sādhv iti viśveśaḥ smayamāno 'bhyabhāṣata
113yāhi deva yato daityāś codayāśvān atandritaḥ
paśya bāhvor balaṃ me 'dya nighnataḥ śātravān raṇe
114tatas tāṃś codayām āsa vāyuvegasamāñ jave
yena tat tripuraṃ rājan daityadānavarakṣitam
115athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram
yuktvā pāśupatāstreṇa tripuraṃ samacintayat
116tasmin sthite tadā rājan kruddhe vidhṛtakārmuke
purāṇi tāni kālena jagmur ekatvatāṃ tadā
117ekībhāvaṃ gate caiva tripure samupāgate
babhūva tumulo harṣo daivatānāṃ mahātmanām
118tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ
jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ
119tato 'grataḥ prādurabhūt tripuraṃ jaghnuṣo 'surān
anirdeśyogravapuṣo devasyāsahyatejasaḥ
120sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ
trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati
tat sāsuragaṇaṃ dagdhvā prākṣipat paścimārṇave
121evaṃ tat tripuraṃ dagdhaṃ dānavāś cāpy aśeṣataḥ
maheśvareṇa kruddhena trailokyasya hitaiṣiṇā
122sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ
mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam
123tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ
tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam
124te 'nujñātā bhagavatā jagmuḥ sarve yathāgatam
kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ
125yathaiva bhagavān brahmā lokadhātā pitāmahaḥ
saṃyaccha tvaṃ hayān asya rādheyasya mahātmanaḥ
126tvaṃ hi kṛṣṇāc ca karṇāc ca phalgunāc ca viśeṣataḥ
viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā
127yuddhe hy ayaṃ rudrakalpas tvaṃ ca brahmasamo 'nagha
tasmāc chaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān
128yathā śalyādya karṇo 'yaṃ śvetāśvaṃ kṛṣṇasārathim
pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām
tvayi karṇaś ca rājyaṃ ca vayaṃ caiva pratiṣṭhitāḥ
129imaṃ cāpy aparaṃ bhūya itihāsaṃ nibodha me
pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit
130śrutvā caitad vacaś citraṃ hetukāryārthasaṃhitam
kuru śalya viniścitya mā bhūd atra vicāraṇā
131bhārgavāṇāṃ kule jāto jamadagnir mahātapāḥ
tasya rāmeti vikhyātaḥ putras tejoguṇānvitaḥ
132sa tīvraṃ tapa āsthāya prasādayitavān bhavam
astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ
133tasya tuṣṭo mahādevo bhaktyā ca praśamena ca
hṛdgataṃ cāsya vijñāya darśayām āsa śaṃkaraḥ
134īśvara uvāca
134rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam
kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi
135dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi
apātram asamarthaṃ ca dahanty astrāṇi bhārgava
136ity ukto jāmadagnyas tu devadevena śūlinā
pratyuvāca mahātmānaṃ śirasāvanataḥ prabhum
137yadā jānāsi deveśa pātraṃ mām astradhāraṇe
tadā śuśrūṣate 'strāṇi bhavān me dātum arhati
138duryodhana uvāca
138tataḥ sa tapasā caiva damena niyamena ca
pūjopahārabalibhir homamantrapuraskṛtaiḥ
139ārādhayitavāñ śarvaṃ bahūn varṣagaṇāṃs tadā
prasannaś ca mahādevo bhārgavasya mahātmanaḥ
140abravīt tasya bahuśo guṇān devyāḥ samīpataḥ
bhaktimān eṣa satataṃ mayi rāmo dṛḍhavrataḥ
141evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ
devatānāṃ pitṝṇāṃ ca samakṣam arisūdanaḥ
142etasminn eva kāle tu daityā āsan mahābalāḥ
tais tadā darpamohāndhair abādhyanta divaukasaḥ
143tataḥ saṃbhūya vibudhās tān hantuṃ kṛtaniścayāḥ
cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te
144abhigamya tato devā maheśvaram athābruvan
prasādayantas taṃ bhaktyā jahi śatrugaṇān iti
145pratijñāya tato devo devatānāṃ ripukṣayam
rāmaṃ bhārgavam āhūya so 'bhyabhāṣata śaṃkaraḥ
146ripūn bhārgava devānāṃ jahi sarvān samāgatān
lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca
147rāma uvāca
147akṛtāstrasya deveśa kā śaktir me maheśvara
nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān
148īśvara uvāca
148gaccha tvaṃ madanudhyānān nihaniṣyasi dānavān
vijitya ca ripūn sarvān guṇān prāpsyasi puṣkalān
149duryodhana uvāca
149etac chrutvā ca vacanaṃ pratigṛhya ca sarvaśaḥ
rāmaḥ kṛtasvastyayanaḥ prayayau dānavān prati
150avadhīd devaśatrūṃs tān madadarpabalānvitān
vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ
151sa dānavaiḥ kṣatatanur jāmadagnyo dvijottamaḥ
saṃspṛṣṭaḥ sthāṇunā sadyo nirvraṇaḥ samajāyata
152prītaś ca bhagavān devaḥ karmaṇā tena tasya vai
varān prādād brahmavide bhārgavāya mahātmane
153uktaś ca devadevena prītiyuktena śūlinā
nipātāt tava śastrāṇāṃ śarīre yābhavad rujā
154tayā te mānuṣaṃ karma vyapoḍhaṃ bhṛgunandana
gṛhāṇāstrāṇi divyāni matsakāśād yathepsitam
155tato 'strāṇi samastāni varāṃś ca manasepsitān
labdhvā bahuvidhān rāmaḥ praṇamya śirasā śivam
156anujñāṃ prāpya deveśāj jagāma sa mahātapāḥ
evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ
157bhārgavo 'py adadāt sarvaṃ dhanurvedaṃ mahātmane
karṇāya puruṣavyāghra suprītenāntarātmanā
158vṛjinaṃ hi bhavet kiṃ cid yadi karṇasya pārthiva
nāsmai hy astrāṇi divyāni prādāsyad bhṛgunandanaḥ
159nāpi sūtakule jātaṃ karṇaṃ manye kathaṃ cana
devaputram ahaṃ manye kṣatriyāṇāṃ kulodbhavam
160sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham
katham ādityasadṛśaṃ mṛgī vyāghraṃ janiṣyati
161paśya hy asya bhujau pīnau nāgarājakaropamau
vakṣaḥ paśya viśālaṃ ca sarvaśatrunibarhaṇam