Book 8 Chapter 23
1saṃjaya uvāca
1putras tava mahārāja madrarājam idaṃ vacaḥ
vinayenopasaṃgamya praṇayād vākyam abravīt
2satyavrata mahābhāga dviṣatām aghavardhana
madreśvara raṇe śūra parasainyabhayaṃkara
3śrutavān asi karṇasya bruvato vadatāṃ vara
yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam
4tasmāt pārthavināśārthaṃ hitārthaṃ mama caiva hi
sārathyaṃ rathināṃ śreṣṭha sumanāḥ kartum arhasi
5asyābhīśugraho loke nānyo 'sti bhavatā samaḥ
sa pātu sarvataḥ karṇaṃ bhavān brahmeva śaṃkaram
6pārthasya sacivaḥ kṛṣṇo yathābhīśugraho varaḥ
tathā tvam api rādheyaṃ sarvataḥ paripālaya
7bhīṣmo droṇaḥ kṛpaḥ karṇo bhavān bhojaś ca vīryavān
śakuniḥ saubalo drauṇir aham eva ca no balam
eṣām eva kṛto bhāgo navadhā pṛtanāpate
8naiva bhāgo 'tra bhīṣmasya droṇasya ca mahātmanaḥ
tābhyām atītya tau bhāgau nihatā mama śatravaḥ
9vṛddhau hi tau naravyāghrau chalena nihatau ca tau
kṛtvā nasukaraṃ karma gatau svargam ito 'nagha
10tathānye puruṣavyāghrāḥ parair vinihatā yudhi
asmadīyāś ca bahavaḥ svargāyopagatā raṇe
tyaktvā prāṇān yathāśakti ceṣṭāḥ kṛtvā ca puṣkalāḥ
11karṇo hy eko mahābāhur asmatpriyahite rataḥ
bhavāṃś ca puruṣavyāghra sarvalokamahārathaḥ
tasmiñ jayāśā vipulā mama madrajanādhipa
12pārthasya samare kṛṣṇo yathābhīśuvaragrahaḥ
tena yukto raṇe pārtho rakṣyamāṇaś ca pārthiva
yāni karmāṇi kurute pratyakṣāṇi tathaiva te
13pūrvaṃ na samare hy evam avadhīd arjuno ripūn
ahany ahani madreśa drāvayan dṛśyate yudhi
14bhāgo 'vaśiṣṭaḥ karṇasya tava caiva mahādyute
taṃ bhāgaṃ saha karṇena yugapan nāśayāhave
15sūryāruṇau yathā dṛṣṭvā tamo naśyati māriṣa
tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ
16rathānāṃ pravaraḥ karṇo yantṝṇāṃ pravaro bhavān
saṃnipātaḥ samo loke bhavator nāsti kaś cana
17yathā sarvāsv avasthāsu vārṣṇeyaḥ pāti pāṇḍavam
tathā bhavān paritrātu karṇaṃ vaikartanaṃ raṇe
18tvayā sārathinā hy eṣa apradhṛṣyo bhaviṣyati
devatānām api raṇe saśakrāṇāṃ mahīpate
kiṃ punaḥ pāṇḍaveyānāṃ mātiśaṅkīr vaco mama
19duryodhanavacaḥ śrutvā śalyaḥ krodhasamanvitaḥ
triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ
20krodharakte mahānetre parivartya mahābhujaḥ
kulaiśvaryaśrutibalair dṛptaḥ śalyo 'bravīd idam
21avamanyase māṃ gāndhāre dhruvaṃ māṃ pariśaṅkase
yan māṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatām iti
22asmatto 'bhyadhikaṃ karṇaṃ manyamānaḥ praśaṃsasi
na cāhaṃ yudhi rādheyaṃ gaṇaye tulyam ātmanā
23ādiśyatām abhyadhiko mamāṃśaḥ pṛthivīpate
tam ahaṃ samare hatvā gamiṣyāmi yathāgatam
24atha vāpy eka evāhaṃ yotsyāmi kurunandana
paśya vīryaṃ mamādya tvaṃ saṃgrāme dahato ripūn
25na cābhikāmān kauravya vidhāya hṛdaye pumān
asmadvidhaḥ pravarteta mā mā tvam atiśaṅkithāḥ
26yudhi cāpy avamāno me na kartavyaḥ kathaṃ cana
paśya hīmau mama bhujau vajrasaṃhananopamau
27dhanuḥ paśya ca me citraṃ śarāṃś cāśīviṣopamān
rathaṃ paśya ca me kḷptaṃ sadaśvair vātavegitaiḥ
gadāṃ ca paśya gāndhāre hemapaṭṭavibhūṣitām
28dārayeyaṃ mahīṃ kruddho vikireyaṃ ca parvatān
śoṣayeyaṃ samudrāṃś ca tejasā svena pārthiva
29tan mām evaṃvidhaṃ jānan samartham arinigrahe
kasmād yunakṣi sārathye nyūnasyādhirather nṛpa
30na nāma dhuri rājendra prayoktuṃ tvam ihārhasi
na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe
31yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam
vaśe pāpīyaso dhatte tat pāpam adharottaram
32brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ
ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ
tebhyo varṇaviśeṣāś ca pratilomānulomajāḥ
33athānyonyasya saṃyogāc cāturvarṇyasya bhārata
goptāraḥ saṃgrahītāro dātāraḥ kṣatriyāḥ smṛtāḥ
34yājanādhyāpanair viprā viśuddhaiś ca pratigrahaiḥ
lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi
35kṛṣiś ca pāśupālyaṃ ca viśāṃ dānaṃ ca sarvaśaḥ
brahmakṣatraviśāṃ śūdrā vihitāḥ paricārakāḥ
36brahmakṣatrasya vihitāḥ sūtā vai paricārakāḥ
na viṭśūdrasya tatraiva śṛṇu vākyaṃ mamānagha
37so 'haṃ mūrdhāvasiktaḥ san rājarṣikulasaṃbhavaḥ
mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām
38so 'ham etādṛśo bhūtvā nehārikulamardana
sūtaputrasya saṃgrāme sārathyaṃ kartum utsahe
39avamānam ahaṃ prāpya na yotsyāmi kathaṃ cana
āpṛcchya tvādya gāndhāre gamiṣyāmi yathāgatam
40evam uktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ
utthāya prayayau tūrṇaṃ rājamadhyād amarṣitaḥ
41praṇayād bahumānāc ca taṃ nigṛhya sutas tava
abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam
42yathā śalya tvam ātthedam evam etad asaṃśayam
abhiprāyas tu me kaś cit taṃ nibodha janeśvara
43na karṇo 'bhyadhikas tvattaḥ śaṅke naiva kathaṃ cana
na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet
44ṛtam eva hi pūrvās te vahanti puruṣottamāḥ
tasmād ārtāyaniḥ prokto bhavān iti matir mama
45śalyabhūtaś ca śatrūṇāṃ yasmāt tvaṃ bhuvi mānada
tasmāc chalyeti te nāma kathyate pṛthivīpate
46yad eva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa
tad eva kuru dharmajña madarthaṃ yad yad ucyase
47na ca tvatto hi rādheyo na cāham api vīryavān
vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge
48yathā hy abhyadhikaṃ karṇaṃ guṇais tāta dhanaṃjayāt
vāsudevād api tvāṃ ca loko 'yam iti manyate
49karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha
bhavān apy adhikaḥ kṛṣṇād aśvayāne bale tathā
50yathāśvahṛdayaṃ veda vāsudevo mahāmanāḥ
dviguṇaṃ tvaṃ tathā vettha madrarāja na saṃśayaḥ
51śalya uvāca
51yan mā bravīṣi gāndhāre madhye sainyasya kaurava
viśiṣṭaṃ devakīputrāt prītimān asmy ahaṃ tvayi
52eṣa sārathyam ātiṣṭhe rādheyasya yaśasvinaḥ
yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase
53samayaś ca hi me vīra kaś cid vaikartanaṃ prati
utsṛjeyaṃ yathāśraddham ahaṃ vāco 'sya saṃnidhau
54saṃjaya uvāca
54tatheti rājan putras te saha karṇena bhārata
abravīn madrarājasya sutaṃ bharatasattama