Book 8 Chapter 22
1dhṛtarāṣṭra uvāca
1svena cchandena naḥ sarvān nāvadhīd vyaktam arjunaḥ
na hy asya samare mucyetāntako 'py ātatāyinaḥ
2pārtho hy eko 'harad bhadrām ekaś cāgnim atarpayat
ekaś cemāṃ mahīṃ jitvā cakre balibhṛto nṛpān
3eko nivātakavacān avadhīd divyakārmukaḥ
ekaḥ kirātarūpeṇa sthitaṃ śarvam ayodhayat
4eko 'bhyarakṣad bharatān eko bhavam atoṣayat
tenaikena jitāḥ sarve madīyā ugratejasaḥ
te na nindyāḥ praśasyāś ca yat te cakrur bravīhi tat
5saṃjaya uvāca
5hataprahatavidhvastā vivarmāyudhavāhanāḥ
dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ
6śibirasthāḥ punar mantraṃ mantrayanti sma kauravāḥ
bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ
7tān abravīt tataḥ karṇaḥ kruddhaḥ sarpa iva śvasan
karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam
8yatto dṛḍhaś ca dakṣaś ca dhṛtimān arjunaḥ sadā
sa bodhayati cāpy enaṃ prāptakālam adhokṣajaḥ
9sahasāstravisargeṇa vayaṃ tenādya vañcitāḥ
śvas tv ahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate
10evam uktas tathety uktvā so 'nujajñe nṛpottamān
sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ
11te 'paśyan vihitaṃ vyūhaṃ dharmarājena durjayam
prayatnāt kurumukhyena bṛhaspatyuśanomatāt
12atha pratīpakartāraṃ satataṃ vijitātmanām
sasmāra vṛṣabhaskandhaṃ karṇaṃ duryodhanas tadā
13puraṃdarasamaṃ yuddhe marudgaṇasamaṃ bale
kārtavīryasamaṃ vīrye karṇaṃ rājño 'gaman manaḥ
sūtaputraṃ maheṣvāsaṃ bandhum ātyayikeṣv iva
14dhṛtarāṣṭra uvāca
14yad vo 'gaman mano mandāḥ karṇaṃ vaikartanaṃ tadā
apy adrākṣata taṃ yūyaṃ śītārtā iva bhāskaram
15kṛte 'vahāre sainyānāṃ pravṛtte ca raṇe punaḥ
kathaṃ vaikartanaḥ karṇas tatrāyudhyata saṃjaya
kathaṃ ca pāṇḍavāḥ sarve yuyudhus tatra sūtajam
16karṇo hy eko mahābāhur hanyāt pārthān sasomakān
karṇasya bhujayor vīryaṃ śakraviṣṇusamaṃ matam
tathāstrāṇi sughorāṇi vikramaś ca mahātmanaḥ
17duryodhanaṃ tadā dṛṣṭvā pāṇḍavena bhṛśārditam
parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave
18karṇam āśritya saṃgrāme darpo duryodhane punaḥ
jetum utsahate pārthān saputrān sahakeśavān
19aho bata mahad duḥkhaṃ yatra pāṇḍusutān raṇe
nātarad rabhasaḥ karṇo daivaṃ nūnaṃ parāyaṇam
aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate
20aho duḥkhāni tīvrāṇi duryodhanakṛtāny aham
sahiṣyāmi sughorāṇi śalyabhūtāni saṃjaya
21saubalaṃ ca tathā tāta nītimān iti manyate
22yuddheṣu nāma divyeṣu vartamāneṣu saṃjaya
aśrauṣaṃ nihatān putrān nityam eva ca nirjitān
23na pāṇḍavānāṃ samare kaś cid asti nivārakaḥ
strīmadhyam iva gāhanti daivaṃ hi balavattaram
24saṃjaya uvāca
24atikrāntaṃ hi yat kāryaṃ paścāc cintayatīti ca
tac cāsya na bhavet kāryaṃ cintayā ca vinaśyati
25tad idaṃ tava kāryaṃ tu dūraprāptaṃ vijānatā
na kṛtaṃ yat tvayā pūrvaṃ prāptāprāptavicāraṇe
26ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ
gṛhṇīṣe na ca tan mohāt pāṇḍaveṣu viśāṃ pate
27tvayā pāpāni ghorāṇi samācīrṇāni pāṇḍuṣu
tvatkṛte vartate ghoraḥ pārthivānāṃ janakṣayaḥ
28tat tv idānīm atikramya mā śuco bharatarṣabha
śṛṇu sarvaṃ yathāvṛttaṃ ghoraṃ vaiśasam acyuta
29prabhātāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt
sametya ca mahābāhur duryodhanam abhāṣata
30adya rājan sameṣyāmi pāṇḍavena yaśasvinā
haniṣyāmi ca taṃ vīraṃ sa vā māṃ nihaniṣyati
31bahutvān mama kāryāṇāṃ tathā pārthasya pārthiva
nābhūt samāgamo rājan mama caivārjunasya ca
32idaṃ tu me yathāprajñaṃ śṛṇu vākyaṃ viśāṃ pate
anihatya raṇe pārthaṃ nāham eṣyāmi bhārata
33hatapravīre sainye 'smin mayi caiva sthite yudhi
abhiyāsyati māṃ pārthaḥ śakraśaktyā vinākṛtam
34tataḥ śreyaskaraṃ yat te tan nibodha janeśvara
āyudhānāṃ ca yad vīryaṃ dravyāṇām arjunasya ca
35kāyasya mahato bhede lāghave dūrapātane
sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ
36sarvāyudhamahāmātraṃ vijayaṃ nāma tad dhanuḥ
indrārtham abhikāmena nirmitaṃ viśvakarmaṇā
37yena daityagaṇān rājañ jitavān vai śatakratuḥ
yasya ghoṣeṇa daityānāṃ vimuhyanti diśo daśa
tad bhārgavāya prāyacchac chakraḥ paramasaṃmatam
38tad divyaṃ bhārgavo mahyam adadād dhanur uttamam
yena yotsye mahābāhum arjunaṃ jayatāṃ varam
yathendraḥ samare sarvān daiteyān vai samāgatān
39dhanur ghoraṃ rāmadattaṃ gāṇḍīvāt tad viśiṣyate
triḥsaptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā
40dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ
tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam
41adya duryodhanāhaṃ tvāṃ nandayiṣye sabāndhavam
nihatya samare vīram arjunaṃ jayatāṃ varam
42saparvatavanadvīpā hatadviḍ bhūḥ sasāgarā
putrapautrapratiṣṭhā te bhaviṣyaty adya pārthiva
43nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ
samyag dharmānuraktasya siddhir ātmavato yathā
44na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā
avaśyaṃ tu mayā vācyaṃ yena hīno 'smi phalgunāt
45jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī
tasya divyaṃ dhanuḥ śreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi
46vijayaṃ ca mahad divyaṃ mamāpi dhanur uttamam
tatrāham adhikaḥ pārthād dhanuṣā tena pārthiva
47mayā cābhyadhiko vīraḥ pāṇḍavas tan nibodha me
raśmigrāhaś ca dāśārhaḥ sarvalokanamaskṛtaḥ
48agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ
acchedyaḥ sarvato vīra vājinaś ca manojavāḥ
dhvajaś ca divyo dyutimān vānaro vismayaṃkaraḥ
49kṛṣṇaś ca sraṣṭā jagato rathaṃ tam abhirakṣati
ebhir dravyair ahaṃ hīno yoddhum icchāmi pāṇḍavam
50ayaṃ tu sadṛśo vīraḥ śalyaḥ samitiśobhanaḥ
sārathyaṃ yadi me kuryād dhruvas te vijayo bhavet
51tasya me sārathiḥ śalyo bhavatv asukaraḥ paraiḥ
nārācān gārdhrapatrāṃś ca śakaṭāni vahantu me
52rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ
āyāntu paścāt satataṃ mām eva bharatarṣabha
53evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham
śalyo hy abhyadhikaḥ kṛṣṇād arjunād adhiko hy aham
54yathāśvahṛdayaṃ veda dāśārhaḥ paravīrahā
tathā śalyo 'pi jānīte hayānāṃ vai mahārathaḥ
55bāhuvīrye samo nāsti madrarājasya kaś cana
tathāstrair matsamo nāsti kaś cid eva dhanurdharaḥ
56tathā śalyasamo nāsti hayayāne ha kaś cana
so 'yam abhyadhikaḥ pārthād bhaviṣyati ratho mama
57etat kṛtaṃ mahārāja tvayecchāmi paraṃtapa
evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati
58tato draṣṭāsi samare yat kariṣyāmi bhārata
sarvathā pāṇḍavān sarvāñ jeṣyāmy adya samāgatān
59duryodhana uvāca
59sarvam etat kariṣyāmi yathā tvaṃ karṇa manyase
sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja
60nārācān gārdhrapakṣāṃś ca śakaṭāni vahantu te
anuyāsyāma karṇa tvāṃ vayaṃ sarve ca pārthivāḥ
61saṃjaya uvāca
61evam uktvā mahārāja tava putrāḥ pratāpavān
abhigamyābravīd rājā madrarājam idaṃ vacaḥ