Book 8 Chapter 21
1saṃjaya uvāca
1tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ
punar āvṛtya saṃgrāmaṃ cakrur devāsuropamam
2dviradarathanarāśvaśaṅkhaśabdaiḥ; parihṛṣitā vividhaiś ca śastrapātaiḥ
dviradarathapadātisārthavāhāḥ; paripatitābhimukhāḥ prajahrire te
3śaraparaśuvarāsipaṭṭiśair; iṣubhir anekavidhaiś ca sāditāḥ
dviradarathahayā mahāhave; varapuruṣaiḥ puruṣāś ca vāhanaiḥ
4kamaladinakarendusaṃnibhaiḥ; sitadaśanaiḥ sumukhākṣināsikaiḥ
ruciramukuṭakuṇḍalair mahī; puruṣaśirobhir avastṛtā babhau
5parighamusalaśaktitomarair; nakharabhuśuṇḍigadāśatair drutāḥ
dviradanarahayāḥ sahasraśo; rudhiranadīpravahās tadābhavan
6prahatanararathāśvakuñjaraṃ; pratibhayadarśanam ulbaṇaṃ tadā
tad ahitanihataṃ babhau balaṃ; pitṛpatirāṣṭram iva prajākṣaye
7atha tava naradeva sainikās; tava ca sutāḥ surasūnusaṃnibhāḥ
amitabalapuraḥsarā raṇe; kuruvṛṣabhāḥ śiniputram abhyayuḥ
8tad atirucirabhīmam ābabhau; puruṣavarāśvarathadvipākulam
lavaṇajalasamuddhatasvanaṃ; balam amarāsurasainyasaṃnibham
9surapatisamavikramas tatas; tridaśavarāvarajopamaṃ yudhi
dinakarakiraṇaprabhaiḥ pṛṣatkai; ravitanayo 'bhyahanac chinipravīram
10tam api sarathavājisārathiṃ; śinivṛṣabho vividhaiḥ śarais tvaran
bhujagaviṣasamaprabhai raṇe; puruṣavaraṃ samavāstṛṇot tadā
11śinivṛṣabhaśaraprapīḍitaṃ; tava suhṛdo vasuṣeṇam abhyayuḥ
tvaritam atirathā ratharṣabhaṃ; dviradarathāśvapadātibhiḥ saha
12tam udadhinibham ādravad balī; tvaritataraiḥ samabhidrutaṃ paraiḥ
drupadasutasakhas tadākarot; puruṣarathāśvagajakṣayaṃ mahat
13atha puruṣavarau kṛtāhnikau; bhavam abhipūjya yathāvidhi prabhum
arivadhakṛtaniścayau drutaṃ; tava balam arjunakeśavau sṛtau
14jaladaninadanisvanaṃ rathaṃ; pavanavidhūtapatākaketanam
sitahayam upayāntam antikaṃ; hṛtamanaso dadṛśus tadārayaḥ
15atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ
śarasaṃbādham akarot khaṃ diśaḥ pradiśas tathā
16rathān vimānapratimān sajjayantrāyudhadhvajān
sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt
17gajān gajaprayantṝṃś ca vaijayantyāyudhadhvajān
sādino 'śvāṃś ca pattīṃś ca śarair ninye yamakṣayam
18tam antakam iva kruddham anivāryaṃ mahāratham
duryodhano 'bhyayād eko nighnan bāṇaiḥ pṛthagvidhaiḥ
19tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ
hatvā saptabhir ekaikaṃ chatraṃ ciccheda patriṇā
20navamaṃ ca samāsādya vyasṛjat pratighātinam
duryodhanāyeṣuvaraṃ taṃ drauṇiḥ saptadhācchinat
21tato drauṇer dhanuś chittvā hatvā cāśvavarāñ śaraiḥ
kṛpasyāpi tathātyugraṃ dhanuś ciccheda pāṇḍavaḥ
22hārdikyasya dhanuś chittvā dhvajaṃ cāśvaṃ tathāvadhīt
duḥśāsanasyeṣuvaraṃ chittvā rādheyam abhyayāt
23atha sātyakim utsṛjya tvaran karṇo 'rjunaṃ tribhiḥ
viddhvā vivyādha viṃśatyā kṛṣṇaṃ pārthaṃ punas tribhiḥ
24atha sātyakir āgatya karṇaṃ viddhvā śitaiḥ śaraiḥ
navatyā navabhiś cograiḥ śatena punar ārdayat
25tataḥ pravīrāḥ pāṇḍūnāṃ sarve karṇam apīḍayan
yudhāmanyuḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ
26uttamaujā yuyutsuś ca yamau pārṣata eva ca
cedikārūṣamatsyānāṃ kekayānāṃ ca yad balam
cekitānaś ca balavān dharmarājaś ca suvrataḥ
27ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ
parivārya raṇe karṇaṃ nānāśastrair avākiran
bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ
28tāṃ śastravṛṣṭiṃ bahudhā chittvā karṇaḥ śitaiḥ śaraiḥ
apovāha sma tān sarvān drumān bhaṅktveva mārutaḥ
29rathinaḥ samahāmātrān gajān aśvān sasādinaḥ
śaravrātāṃś ca saṃkruddho nighnan karṇo vyadṛśyata
30tad vadhyamānaṃ pāṇḍūnāṃ balaṃ karṇāstratejasā
viśastrakṣatadehaṃ ca prāya āsīt parāṅmukham
31atha karṇāstram astreṇa pratihatyārjunaḥ svayam
diśaḥ khaṃ caiva bhūmiṃ ca prāvṛṇoc charavṛṣṭibhiḥ
32musalānīva niṣpetuḥ parighā iva ceṣavaḥ
śataghnya iva cāpy anye vajrāṇy ugrāṇi vāpare
33tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam
nimīlitākṣam atyartham udabhrāmyat samantataḥ
34niṣkaivalyaṃ tadā yuddhaṃ prāpur aśvanaradvipāḥ
vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ
35evaṃ teṣāṃ tadā yuddhe saṃsaktānāṃ jayaiṣiṇām
girim astaṃ samāsādya pratyapadyata bhānumān
36tamasā ca mahārāja rajasā ca viśeṣataḥ
na kiṃ cit pratyapaśyāma śubhaṃ vā yadi vāśubham
37te trasanto maheṣvāsā rātriyuddhasya bhārata
apayānaṃ tataś cakruḥ sahitāḥ sarvavājibhiḥ
38kauraveṣu ca yāteṣu tadā rājan dinakṣaye
jayaṃ sumanasaḥ prāpya pārthāḥ svaśibiraṃ yayuḥ
39vāditraśabdair vividhaiḥ siṃhanādaiś ca nartitaiḥ
parān avahasantaś ca stuvantaś cācyutārjunau
40kṛte 'vahāre tair vīraiḥ sainikāḥ sarva eva te
āśiṣaḥ pāṇḍaveyeṣu prāyujyanta nareśvarāḥ
41tataḥ kṛte 'vahāre ca prahṛṣṭāḥ kurupāṇḍavāḥ
niśāyāṃ śibiraṃ gatvā nyaviśanta nareśvarāḥ
42yakṣarakṣaḥpiśācāś ca śvāpadāni ca saṃghaśaḥ
jagmur āyodhanaṃ ghoraṃ rudrasyānartanopamam