Book 8 Chapter 20
1dhṛtarāṣṭra uvāca
1atitīvrāṇi duḥkhāni duḥsahāni bahūni ca
tavāhaṃ saṃjayāśrauṣaṃ putrāṇāṃ mama saṃkṣayam
2tathā tu me kathayase yathā yuddhaṃ tu vartate
na santi sūta kauravyā iti me naiṣṭhikī matiḥ
3duryodhanas tu virathaḥ kṛtas tatra mahāraṇe
dharmaputraḥ kathaṃ cakre tasmin vā nṛpatiḥ katham
4aparāhṇe kathaṃ yuddham abhaval lomaharṣaṇam
tan mamācakṣva tattvena kuśalo hy asi saṃjaya
5saṃjaya uvāca
5saṃsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ
ratham anyaṃ samāsthāya putras tava viśāṃ pate
6krodhena mahatāviṣṭaḥ saviṣo bhujago yathā
duryodhanas tu dṛṣṭvā vai dharmarājaṃ yudhiṣṭhiram
uvāca sūta tvaritaṃ yāhi yāhīti bhārata
7atra māṃ prāpaya kṣipraṃ sārathe yatra pāṇḍavaḥ
dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ
8sa sūtaś codito rājñā rājñaḥ syandanam uttamam
yudhiṣṭhirasyābhimukhaṃ preṣayām āsa saṃyuge
9tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sadgavaḥ
sārathiṃ codayām āsa yāhi yatra suyodhanaḥ
10tau samājagmatur vīrau bhrātarau rathasattamau
sametya ca mahāvīryau saṃnaddhau yuddhadurmadau
tatakṣatur maheṣvāsau śarair anyonyam āhave
11tato duryodhano rājā dharmaśīlasya māriṣa
śilāśitena bhallena dhanuś ciccheda saṃyuge
taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ
12apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ
anyat kārmukam ādāya dharmaputraś camūmukhe
13duryodhanasya ciccheda dhvajaṃ kārmukam eva ca
athānyad dhanur ādāya pratyavidhyata pāṇḍavam
14tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām
siṃhāv iva susaṃkruddhau parasparajigīṣayā
15anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva
anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau
16tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau
virejatur mahārāja puṣpitāv iva kiṃśukau
17tato rājan pratibhayān siṃhanādān muhur muhuḥ
talayoś ca tathā śabdān dhanuṣoś ca mahāhave
18śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau
anyonyaṃ ca mahārāja pīḍayāṃ cakratur bhṛśam
19tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ
ājaghānorasi kruddho vajravego durāsadaḥ
20prativivyādha taṃ tūrṇaṃ tava putro mahīpatim
pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ
21tato duryodhano rājā śaktiṃ cikṣepa bhārata
sarvapāraśavīṃ tīkṣṇāṃ maholkāpratimāṃ tadā
22tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ
tribhiś ciccheda sahasā taṃ ca vivyādha saptabhiḥ
23nipapāta tataḥ sātha hemadaṇḍā mahāghanā
nipatantī maholkeva vyarājac chikhisaṃnibhā
24śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate
navabhir niśitair bhallair nijaghāna yudhiṣṭhiram
25so 'tividdho balavatām agraṇīḥ śatrutāpanaḥ
duryodhanaṃ samuddiśya bāṇaṃ jagrāha satvaraḥ
26samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ
cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī
27sa tu bāṇaḥ samāsādya tava putraṃ mahāratham
vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha
28tato duryodhanaḥ kruddho gadām udyamya vegitaḥ
vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam
29tam ālakṣyodyatagadaṃ daṇḍahastam ivāntakam
dharmarājo mahāśaktiṃ prāhiṇot tava sūnave
dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva
30rathasthaḥ sa tayā viddho varma bhittvā mahāhave
bhṛśaṃ saṃvignahṛdayaḥ papāta ca mumoha ca
31tatas tvaritam āgatya kṛtavarmā tavātmajam
pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave
32bhīmo 'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām
abhidudrāva vegena kṛtavarmāṇam āhave
evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha