Book 8 Chapter 16
1dhṛtarāṣṭra uvāca
1pāṇḍye hate kim akarod arjuno yudhi saṃjaya
ekavīreṇa karṇena drāviteṣu pareṣu ca
2samāptavidyo balavān yukto vīraś ca pāṇḍavaḥ
sarvabhūteṣv anujñātaḥ śaṃkareṇa mahātmanā
3tasmān mahad bhayaṃ tīvram amitraghnād dhanaṃjayāt
sa yat tatrākarot pārthas tan mamācakṣva saṃjaya
4saṃjaya uvāca
4hate pāṇḍye 'rjunaṃ kṛṣṇas tvarann āha vaco hitam
paśyātimānyaṃ rājānam apayātāṃś ca pāṇḍavān
5aśvatthāmnaś ca saṃkalpād dhatāḥ karṇena sṛñjayāḥ
tathāśvanaranāgānāṃ kṛtaṃ ca kadanaṃ mahat
ity ācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine
6etac chrutvā ca dṛṣṭvā ca bhrātur ghoraṃ mahad bhayam
vāhayāśvān hṛṣīkeśa kṣipram ity āha pāṇḍavaḥ
7tataḥ prāyād dhṛṣīkeśo rathenāpratiyodhinā
dāruṇaś ca punas tatra prādurāsīt samāgamaḥ
8tataḥ pravavṛte bhūyaḥ saṃgrāmo rājasattama
karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ
9dhanūṃṣi bāṇān parighān asitomarapaṭṭiśān
musalāni bhuśuṇḍīś ca śaktiṛṣṭiparaśvadhān
10gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān
pragṛhya kṣipram āpetuḥ parasparajigīṣayā
11bāṇajyātalaśabdena dyāṃ diśaḥ pradiśo viyat
pṛthivīṃ nemighoṣeṇa nādayanto 'bhyayuḥ parān
12tena śabdena mahatā saṃhṛṣṭāś cakrur āhavam
vīrā vīrair mahāghoraṃ kalahāntaṃ titīrṣavaḥ
13jyātalatradhanuḥśabdāḥ kuñjarāṇāṃ ca bṛṃhitam
tāḍitānāṃ ca patatāṃ ninādaḥ sumahān abhūt
14bāṇaśabdāṃś ca vividhāñ śūrāṇām abhigarjatām
śrutvā śabdaṃ bhṛśaṃ tresur jaghnur mamluś ca bhārata
15teṣāṃ nānadyatāṃ caiva śastravṛṣṭiṃ ca muñcatām
bahūn ādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ
16pañca pāñcālavīrāṇāṃ rathān daśa ca pañca ca
sāśvasūtadhvajān karṇaḥ śarair ninye yamakṣayam
17yodhamukhyā mahāvīryāḥ pāṇḍūnāṃ karṇam āhave
śīghrāstrā divam āvṛtya parivavruḥ samantataḥ
18tataḥ karṇo dviṣatsenāṃ śaravarṣair viloḍayan
vijagāhe 'ṇḍajāpūrṇāṃ padminīm iva yūthapaḥ
19dviṣanmadhyam avaskandya rādheyo dhanur uttamam
vidhunvānaḥ śitair bāṇaiḥ śirāṃsy unmathya pātayat
20carmavarmāṇi saṃchindya nirvāpam iva dehinām
viṣehur nāsya saṃparkaṃ dvitīyasya patatriṇaḥ
21varmadehāsumathanair dhanuṣaḥ pracyutaiḥ śaraiḥ
maurvyā talatrair nyavadhīt kaśayā vājino yathā
22pāṇḍusṛñjayapāñcālāñ śaragocaram ānayat
mamarda karṇas tarasā siṃho mṛgagaṇān iva
23tataḥ pāñcālaputrāś ca draupadeyāś ca māriṣa
yamau ca yuyudhānaś ca sahitāḥ karṇam abhyayuḥ
24vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ
priyān asūn raṇe tyaktvā yodhā jagmuḥ parasparam
25susaṃnaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ
gadābhir musalaiś cānye parighaiś ca mahārathāḥ
26samabhyadhāvanta bhṛśaṃ devā daṇḍair ivodyataiḥ
nadantaś cāhvayantaś ca pravalgantaś ca māriṣa
27tato nijaghnur anyonyaṃ petuś cāhavatāḍitāḥ
vamanto rudhiraṃ gātrair vimastiṣkekṣaṇā yudhi
28dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṃnibhaiḥ
jīvanta iva cāpy ete tasthuḥ śastropabṛṃhitāḥ
29parasparaṃ cāpy apare paṭṭiśair asibhis tathā
śaktibhir bhiṇḍipālaiś ca nakharaprāsatomaraiḥ
30tatakṣuś cicchiduś cānye bibhiduś cikṣipus tathā
saṃcakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha
31petur anyonyanihatā vyasavo rudhirokṣitāḥ
kṣarantaḥ svarasaṃ raktaṃ prakṛtāś candanā iva
32rathai rathā vinihatā hastinaś cāpi hastibhiḥ
narā naravaraiḥ petur aśvāś cāśvaiḥ sahasraśaḥ
33dhvajāḥ śirāṃsi cchatrāṇi dvipahastā nṛṇāṃ bhujāḥ
kṣurair bhallārdhacandraiś ca chinnāḥ śastrāṇi tatyajuḥ
34narāṃś ca nāgāṃś ca rathān hayān mamṛdur āhave
aśvārohair hatāḥ śūrāś chinnahastāś ca dantinaḥ
35sapatākā dhvajāḥ petur viśīrṇā iva parvatāḥ
pattibhiś ca samāplutya dviradāḥ syandanās tathā
36prahatā hanyamānāś ca patitāś caiva sarvaśaḥ
aśvārohāḥ samāsādya tvaritāḥ pattibhir hatāḥ
sādibhiḥ pattisaṃghāś ca nihatā yudhi śerate
37mṛditānīva padmāni pramlānā iva ca srajaḥ
hatānāṃ vadanāny āsan gātrāṇi ca mahāmate
38rūpāṇy atyarthakāmyāni dviradāśvanṛṇāṃ nṛpa
samunnānīva vastrāṇi prāpur durdarśatāṃ param