Book 8 Chapter 14
1saṃjaya uvāca
1pratyāgatya punar jiṣṇur ahan saṃśaptakān bahūn
vakrānuvakragamanād aṅgāraka iva grahaḥ
2pārthabāṇahatā rājan narāśvarathakuñjarāḥ
vicelur babhramur neduḥ petur mamluś ca māriṣa
3dhuryaṃ dhuryatarān sūtān rathāṃś ca parisaṃkṣipan
pāṇīn pāṇigataṃ śastraṃ bāhūn api śirāṃsi ca
4bhallaiḥ kṣurair ardhacandrair vatsadantaiś ca pāṇḍavaḥ
cicchedāmitravīrāṇāṃ samare pratiyudhyatām
5vāśitārthe yuyutsanto vṛṣabhā vṛṣabhaṃ yathā
āpatanty arjunaṃ śūrāḥ śataśo 'tha sahasraśaḥ
6teṣāṃ tasya ca tad yuddham abhaval lomaharṣaṇam
trailokyavijaye yādṛg daityānāṃ saha vajriṇā
7tam avidhyat tribhir bāṇair dandaśūkair ivāhibhiḥ
ugrāyudhas tatas tasya śiraḥ kāyād apāharat
8te 'rjunaṃ sarvataḥ kruddhā nānāśastrair avīvṛṣan
marudbhiḥ preṣitā meghā himavantam ivoṣṇage
9astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ
samyag astaiḥ śaraiḥ sarvān sahitān ahanad bahūn
10chinnatriveṇujaṅgheṣān nihatapārṣṇisārathīn
saṃchinnaraśmiyoktrākṣān vyanukarṣayugān rathān
vidhvastasarvasaṃnāhān bāṇaiś cakre 'rjunas tvaran
11te rathās tatra vidhvastāḥ parārdhyā bhānty anekaśaḥ
dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ
12dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ
petur giryagraveśmāni vajravātāgnibhir yathā
13sārohās turagāḥ petur bahavo 'rjunatāḍitāḥ
nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ
14narāśvanāgā nārācaiḥ saṃsyūtāḥ savyasācinā
babhramuś caskhaluḥ petur nedur mamluś ca māriṣa
15aṇakaiś ca śilādhautair vajrāśaniviṣopamaiḥ
śarair nijaghnivān pārtho mahendra iva dānavān
16mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ
sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate
17vijitāḥ puṇyakarmāṇo viśiṣṭābhijanaśrutāḥ
gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam
18athārjunarathaṃ vīrās tvadīyāḥ samupādravan
nānājanapadādhyakṣāḥ sagaṇā jātamanyavaḥ
19uhyamānā rathāśvais te pattayaś ca jighāṃsavaḥ
samabhyadhāvann asyanto vividhaṃ kṣipram āyudham
20tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ
vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ
21sāśvapattidviparathaṃ mahāśastraugham aplavam
sahasā saṃtitīrṣantaṃ pārthaṃ śastrāstrasetunā
22athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha
saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara
23tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā
ākṣipya śastreṇa balād daityān indra ivāvadhīt
24ādadhat saṃdadhan neṣūn dṛṣṭaḥ kaiś cid raṇe 'rjunaḥ
vimuñcan vā śarāñ śīghraṃ dṛśyate sma hi kair api
25āścaryam iti govindo bruvann aśvān acodayat
haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan
26tataḥ saṃgrāmabhūmiṃ tāṃ vartamāne janakṣaye
avekṣamāṇo govindaḥ savyasācinam abravīt
27eṣa pārtha mahāraudro vartate bharatakṣayaḥ
pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān
28paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām
mahatām apaviddhāni kalāpān iṣudhīs tathā
29jātarūpamayaiḥ puṅkhaiḥ śarāṃś ca nataparvaṇaḥ
tailadhautāṃś ca nārācān nirmuktān iva pannagān
30hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān
ākīrṇāṃs tomarāṃś cāpāṃś citrān hemavibhūṣitān
31varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata
suvarṇavikṛtān prāsāñ śaktīḥ kanakabhūṣitāḥ
32jāmbūnadamayaiḥ paṭṭair baddhāś ca vipulā gadāḥ
jātarūpamayīś carṣṭīḥ paṭṭiśān hemabhūṣitān
33daṇḍaiḥ kanakacitraiś ca vipraviddhān paraśvadhān
ayaskuśāntān patitān musalāni gurūṇi ca
34śataghnīḥ paśya citrāś ca vipulān parighāṃs tathā
cakrāṇi cāpaviddhāni mudgarāṃś ca bahūn raṇe
35nānāvidhāni śastrāṇi pragṛhya jayagṛddhinaḥ
jīvanta iva lakṣyante gatasattvās tarasvinaḥ
36gadāvimathitair gātrair musalair bhinnamastakān
gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ
37manuṣyagajavājīnāṃ śaraśaktyṛṣṭitomaraiḥ
nistriṃśaiḥ paṭṭiśaiḥ prāsair nakharair laguḍair api
38śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ
gatāsubhir amitraghna saṃvṛtā raṇabhūmayaḥ
39bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ
satalatraiḥ sakeyūrair bhāti bhārata medinī
40sāṅgulitrair bhujāgraiś ca vipraviddhair alaṃkṛtaiḥ
hastihastopamaiś chinnair ūrubhiś ca tarasvinām
41baddhacūḍāmaṇivaraiḥ śirobhiś ca sakuṇḍalaiḥ
nikṛttair vṛṣabhākṣāṇāṃ virājati vasuṃdharā
42kabandhaiḥ śoṇitādigdhaiś chinnagātraśirodharaiḥ
bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ
43rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān
aśvāṃś ca bahudhā paśya śoṇitena pariplutān
44yodhānāṃ ca mahāśaṅkhān pāṇḍurāṃś ca prakīrṇakān
nirastajihvān mātaṅgāñ śayānān parvatopamān
45vaijayantīvicitrāṃś ca hatāṃś ca gajayodhinaḥ
vāraṇānāṃ paristomān suyuktāmbarakambalān
46vipāṭitā vicitrāś ca rūpacitrāḥ kuthās tathā
bhinnāś ca bahudhā ghaṇṭāḥ patadbhiś cūrṇitā gajaiḥ
47vaiḍūryamaṇidaṇḍāṃś ca patitān aṅkuśān bhuvi
baddhāḥ sādidhvajāgreṣu suvarṇavikṛtāḥ kaśāḥ
48vicitrān maṇicitrāṃś ca jātarūpapariṣkṛtān
aśvāstaraparistomān rāṅkavān patitān bhuvi
49cūḍāmaṇīn narendrāṇāṃ vicitrāḥ kāñcanasrajaḥ
chatrāṇi cāpaviddhāni cāmaravyajanāni ca
50candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ
kḷptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ
vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām
51sajīvāṃś ca narān paśya kūjamānān samantataḥ
upāsyamānān bahubhir nyastaśastrair viśāṃ pate
52jñātibhiḥ sahitais tatra rodamānair muhur muhuḥ
vyutkrāntān aparān yodhāṃś chādayitvā tarasvinaḥ
punar yuddhāya gacchanti jayagṛddhāḥ pramanyavaḥ
53apare tatra tatraiva paridhāvanti māninaḥ
jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam
54jalārthaṃ ca gatāḥ ke cin niṣprāṇā bahavo 'rjuna
saṃnivṛttāś ca te śūrās tān dṛṣṭvaiva vicetasaḥ
55jalaṃ dṛṣṭvā pradhāvanti krośamānāḥ parasparam
jalaṃ pītvā mṛtān paśya pibato 'nyāṃś ca bhārata
56parityajya priyān anye bāndhavān bāndhavapriya
vyutkrāntāḥ samadṛśyanta tatra tatra mahāraṇe
57paśyāparān naraśreṣṭha saṃdaṣṭauṣṭhapuṭān punaḥ
bhrukuṭīkuṭilair vaktraiḥ prekṣamāṇān samantataḥ
58etat tavaivānurūpaṃ karmārjuna mahāhave
divi vā devarājasya tvayā yat kṛtam āhave
59evaṃ tāṃ darśayan kṛṣṇo yuddhabhūmiṃ kirīṭine
gacchann evāśṛṇoc chabdaṃ duryodhanabale mahat
60śaṅkhadundubhinirghoṣān bherīpaṇavamiśritān
rathāśvagajanādāṃś ca śastraśabdāṃś ca dāruṇān
61praviśya tad balaṃ kṛṣṇas turagair vātavegibhiḥ
pāṇḍyenābhyarditāṃ senāṃ tvadīyāṃ vīkṣya dhiṣṭhitaḥ
62sa hi nānāvidhair bāṇair iṣvāsapravaro yudhi
nyahanad dviṣatāṃ vrātān gatāsūn antako yathā
63gajavājimanuṣyāṇāṃ śarīrāṇi śitaiḥ śaraiḥ
bhittvā praharatāṃ śreṣṭho videhāsūṃś cakāra saḥ
64śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ
bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān