Book 8 Chapter 13
1saṃjaya uvāca
1athottareṇa pāṇḍūnāṃ senāyāṃ dhvanir utthitaḥ
rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām
2nivartayitvā tu rathaṃ keśavo 'rjunam abravīt
vāhayann eva turagān garuḍānilaraṃhasaḥ
3māgadho 'thāpy atikrānto dviradena pramāthinā
bhagadattād anavaraḥ śikṣayā ca balena ca
4enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti
vākyānte prāpayat pārthaṃ daṇḍadhārāntikaṃ prati
5sa māgadhānāṃ pravaro 'ṅkuśagraho; graheṣv asahyo vikaco yathā grahaḥ
sapatnasenāṃ pramamātha dāruṇo; mahīṃ samagrāṃ vikaco yathā grahaḥ
6sukalpitaṃ dānavanāgasaṃnibhaṃ; mahābhrasaṃhrādam amitramardanam
rathāśvamātaṅgagaṇān sahasraśaḥ; samāsthito hanti śarair dvipān api
7rathān adhiṣṭhāya savājisārathīn; rathāṃś ca padbhis tvarito vyapothayat
dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca; dvipāsthito hanti sa kālacakravat
8narāṃś ca kārṣṇāyasavarmabhūṣaṇān; nipātya sāśvān api pattibhiḥ saha
vyapothayad dantivareṇa śuṣmiṇā; saśabdavat sthūlanaḍān yathā tathā
9athārjuno jyātalaneminisvane; mṛdaṅgabherībahuśaṅkhanādite
narāśvamātaṅgasahasranāditai; rathottamenābhyapatad dvipottamam
10tato 'rjunaṃ dvādaśabhiḥ śarottamair; janārdanaṃ ṣoḍaśabhiḥ samārdayat
sa daṇḍadhāras turagāṃs tribhis tribhis; tato nanāda prajahāsa cāsakṛt
11tato 'sya pārthaḥ saguṇeṣukārmukaṃ; cakarta bhallair dhvajam apy alaṃkṛtam
punar niyantṝn saha pādagoptṛbhis; tatas tu cukrodha girivrajeśvaraḥ
12tato 'rjunaṃ bhinnakaṭena dantinā; ghanāghanenānilatulyaraṃhasā
atīva cukṣobhayiṣur janārdanaṃ; dhanaṃjayaṃ cābhijaghāna tomaraiḥ
13athāsya bāhū dvipahastasaṃnibhau; śiraś ca pūrṇendunibhānanaṃ tribhiḥ
kṣuraiḥ praciccheda sahaiva pāṇḍavas; tato dvipaṃ bāṇaśataiḥ samārdayat
14sa pārthabāṇais tapanīyabhūṣaṇaiḥ; samārucat kāñcanavarmabhṛd dvipaḥ
tathā cakāśe niśi parvato yathā; davāgninā prajvalitauṣadhidrumaḥ
15sa vedanārto 'mbudanisvano nadaṃś; calan bhraman praskhalito 'turo dravan
papāta rugṇaḥ saniyantṛkas tathā; yathā girir vajranipātacūrṇitaḥ
16himāvadātena suvarṇamālinā; himādrikūṭapratimena dantinā
hate raṇe bhrātari daṇḍa āvrajaj; jighāṃsur indrāvarajaṃ dhanaṃjayam
17sa tomarair arkakaraprabhais tribhir; janārdanaṃ pañcabhir eva cārjunam
samarpayitvā vinanāda cārdayaṃs; tato 'sya bāhū vicakarta pāṇḍavaḥ
18kṣuraprakṛttau subhṛśaṃ satomarau; cyutāṅgadau candanarūṣitau bhujau
gajāt patantau yugapad virejatur; yathādriśṛṅgāt patitau mahoragau
19athārdhacandreṇa hṛtaṃ kirīṭinā; papāta daṇḍasya śiraḥ kṣitiṃ dvipāt
tac choṇitābhaṃ nipatad vireje; divākaro 'stād iva paścimāṃ diśam
20atha dvipaṃ śvetanagāgrasaṃnibhaṃ; divākarāṃśupratimaiḥ śarottamaiḥ
bibheda pārthaḥ sa papāta nānadan; himādrikūṭaḥ kuliśāhato yathā
21tato 'pare tatpratimā gajottamā; jigīṣavaḥ saṃyati savyasācinam
tathā kṛtās tena yathaiva tau dvipau; tataḥ prabhagnaṃ sumahad ripor balam
22gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ; parasparaghnāḥ paripetur āhave
parasparapraskhalitāḥ samāhatā; bhṛśaṃ ca tat tat kulabhāṣiṇo hatāḥ
23athārjunaṃ sve parivārya sainikāḥ; puraṃdaraṃ devagaṇā ivābruvan
abhaiṣma yasmān maraṇād iva prajāḥ; sa vīra diṣṭyā nihatas tvayā ripuḥ
24na cet paritrāsya imāñ janān bhayād; dviṣadbhir evaṃ balibhiḥ prapīḍitān
tathābhaviṣyad dviṣatāṃ pramodanaṃ; yathā hateṣv eṣv iha no 'riṣu tvayā
25itīva bhūyaś ca suhṛdbhir īritā; niśamya vācaḥ sumanās tato 'rjunaḥ
yathānurūpaṃ pratipūjya taṃ janaṃ; jagāma saṃśaptakasaṃghahā punaḥ