Book 8 Chapter 10
1saṃjaya uvāca
1śrutakarmā mahārāja citrasenaṃ mahīpatim
ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ
2abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ
śrutakarmāṇam āhatya sūtaṃ vivyādha pañcabhiḥ
3śrutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe
nārācena sutīkṣṇena marmadeśe samardayat
4etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ
navatyā jagatīpālaṃ chādayām āsa patribhiḥ
5pratilabya tataḥ saṃjñāṃ citraseno mahārathaḥ
dhanuś ciccheda bhallena taṃ ca vivyādha saptabhiḥ
6so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam
citrarūpataraṃ cakre citrasenaṃ śarormibhiḥ
7sa śaraiś citrito rājaṃś citramālyadharo yuvā
yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ
8śrutakarmāṇam atha vai nārācena stanāntare
bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt
9śrutakarmāpi samare nārācena samarditaḥ
susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ
10tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ
rarāja samare rājan sapuṣpa iva kiṃśukaḥ
11śrutakarmā tato rājañ śatrūṇāṃ samabhidrutaḥ
śatrusaṃvaraṇaṃ kṛtvā dvidhā ciccheda kārmukam
12athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ
vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ
13tato 'pareṇa bhallena bhṛśaṃ tīkṣṇena satvaraḥ
jahāra saśirastrāṇaṃ śiras tasya mahātmanaḥ
14tacchiro nyapatad bhūmau sumahac citravarmaṇaḥ
yadṛcchayā yathā candraś cyutaḥ svargān mahītale
15rājānaṃ nihataṃ dṛṣṭvā abhisāraṃ ca māriṣa
abhyadravanta vegena citrasenasya sainikāḥ
16tataḥ kruddho maheṣvāsas tat sainyaṃ prādravac charaiḥ
antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ
drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata
17prativindhyas tataś citraṃ bhittvā pañcabhir āśugaiḥ
sārathiṃ tribhir ānarcchad dhvajam ekeṣuṇā tataḥ
18taṃ citro navabhir bhallair bāhvor urasi cārdayat
svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ
19prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ
pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān
20tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām
prāhiṇot tava putrāya ghorām agniśikhām iva
21tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt
dvidhā ciccheda samare prativindhyo hasann iva
22sā papāta tadā chinnā prativindhyaśaraiḥ śitaiḥ
yugānte sarvabhūtāni trāsayantī yathāśaniḥ
23śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām
prativindhyāya cikṣepa rukmajālavibhūṣitām
24sā jaghāna hayāṃs tasya sārathiṃ ca mahāraṇe
rathaṃ pramṛdya vegena dharaṇīm anvapadyata
25etasminn eva kāle tu rathād āplutya bhārata
śaktiṃ cikṣepa citrāya svarṇaghaṇṭām alaṃkṛtām
26tām āpatantīṃ jagrāha citro rājan mahāmanāḥ
tatas tām eva cikṣepa prativindhyāya bhārata
27samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā
nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale
patitābhāsayac caiva taṃ deśam aśanir yathā
28prativindhyas tato rājaṃs tomaraṃ hemabhūṣitam
preṣayām āsa saṃkruddhaś citrasya vadhakāmyayā
29sa tasya devāvaraṇaṃ bhittvā hṛdayam eva ca
jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam
30sa papāta tadā rājaṃs tomareṇa samāhataḥ
prasārya vipulau bāhū pīnau parighasaṃnibhau
31citraṃ saṃprekṣya nihataṃ tāvakā raṇaśobhinaḥ
abhyadravanta vegena prativindhyaṃ samantataḥ
32sṛjanto vividhān bāṇāñ śataghnīś ca sakiṅkiṇīḥ
ta enaṃ chādayām āsuḥ sūryam abhragaṇā iva
33tān apāsya mahābāhuḥ śarajālena saṃyuge
vyadrāvayat tava camūṃ vajrahasta ivāsurīm
34te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nṛpa
viprakīryanta sahasā vātanunnā ghanā iva
35vipradrute bale tasmin vadhyamāne samantataḥ
drauṇir eko 'bhyayāt tūrṇaṃ bhīmasenaṃ mahābalam
36tataḥ samāgamo ghoro babhūva sahasā tayoḥ
yathā devāsure yuddhe vṛtravāsavayor abhūt