Book 8 Chapter 9
1saṃjaya uvāca
1tataḥ karṇo maheṣvāsaḥ pāṇḍavānām anīkinīm
jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ
2tathaiva pāṇḍavā rājaṃs tava putrasya vāhinīm
karṇasya pramukhe kruddhā vinijaghnur mahārathāḥ
3karṇo rājan mahābāhur nyavadhīt pāṇḍavīṃ camūm
nārācair arkaraśmyābhaiḥ karmāraparimārjitaiḥ
4tatra bhārata karṇena nārācais tāḍitā gajāḥ
neduḥ seduś ca mamluś ca babhramuś ca diśo daśa
5vadhyamāne bale tasmin sūtaputreṇa māriṣa
nakulo 'bhyadravat tūrṇaṃ sūtaputraṃ mahāraṇe
6bhīmasenas tathā drauṇiṃ kurvāṇaṃ karma duṣkaram
vindānuvindau kaikeyau sātyakiḥ samavārayat
7śrutakarmāṇam āyāntaṃ citraseno mahīpatiḥ
prativindhyaṃ tathā citraś citraketanakārmukaḥ
8duryodhanas tu rājānaṃ dharmaputraṃ yudhiṣṭhiram
saṃśaptakagaṇān kruddho abhyadhāvad dhanaṃjayaḥ
9dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye
śikhaṇḍī kṛtavarmāṇaṃ samāsādayad acyutam
10śrutakīrtis tathā śalyaṃ mādrīputraḥ sutaṃ tava
duḥśāsanaṃ mahārāja sahadevaḥ pratāpavān
11kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā
sātyakiḥ kekayau caiva chādayām āsa bhārata
12tāv enaṃ bhrātarau vīraṃ jaghnatur hṛdaye bhṛśam
viṣāṇābhyāṃ yathā nāgau pratināgaṃ mahāhave
13śarasaṃbhinnavarmāṇau tāv ubhau bhrātarau raṇe
sātyakiṃ satyakarmāṇaṃ rājan vivyadhatuḥ śaraiḥ
14tau sātyakir mahārāja prahasan sarvatodiśam
chādayañ śaravarṣeṇa vārayām āsa bhārata
15vāryamāṇau tatas tau tu śaineyaśaravṛṣṭibhiḥ
śaineyasya rathaṃ tūrṇaṃ chādayām āsatuḥ śaraiḥ
16tayos tu dhanuṣī citre chittvā śaurir mahāhave
atha tau sāyakais tīkṣṇaiś chādayām āsa duḥsahaiḥ
17athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān
sātyakiṃ pūrayantau tau ceratur laghu suṣṭhu ca
18tābhyāṃ muktā mahābāṇāḥ kaṅkabarhiṇavāsasaḥ
dyotayanto diśaḥ sarvāḥ saṃpetuḥ svarṇabhūṣaṇāḥ
19bāṇāndhakāram abhavat tayo rājan mahāhave
anyonyasya dhanuś caiva cicchidus te mahārathāḥ
20tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ
dhanur anyat samādāya sajyaṃ kṛtvā ca saṃyuge
kṣurapreṇa sutīkṣṇena anuvindaśiro 'harat
21tacchiro nyapatad bhūmau kuṇḍalotpīḍitaṃ mahat
śambarasya śiro yadvan nihatasya mahāraṇe
śoṣayan kekayān sarvāñ jagāmāśu vasuṃdharām
22taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ
sajyam anyad dhanuḥ kṛtvā śaineyaṃ pratyavārayat
23sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ
nanāda balavan nādaṃ tiṣṭha tiṣṭheti cābravīt
24sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ
śarair agniśikhākārair bāhvor urasi cārdayat
25sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ
rarāja samare rājan sapatra iva kiṃśukaḥ
26sātyakiḥ samare viddhaḥ kekayena mahātmanā
kekayaṃ pañcaviṃśatyā vivyādha prahasann iva
27śatacandracite gṛhya carmaṇī subhujau tu tau
vyarocetāṃ mahāraṅge nistriṃśavaradhāriṇau
yathā devāsure yuddhe jambhaśakrau mahābalau
28maṇḍalāni tatas tau ca vicarantau mahāraṇe
anyonyam asibhis tūrṇaṃ samājaghnatur āhave
29kekayasya tataś carma dvidhā ciccheda sātvataḥ
sātyakeś ca tathaivāsau carma ciccheda pārthivaḥ
30carma cchittvā tu kaikeyas tārāgaṇaśatair vṛtam
cacāra maṇḍalāny eva gatapratyāgatāni ca
31taṃ carantaṃ mahāraṅge nistriṃśavaradhāriṇam
apahastena ciccheda śaineyas tvarayānvitaḥ
32savarmā kekayo rājan dvidhā chinno mahāhave
nipapāta maheṣvāso vajranunna ivācalaḥ
33taṃ nihatya raṇe śūraḥ śaineyo rathasattamaḥ
yudhāmanyo rathaṃ tūrṇam āruroha paraṃtapaḥ
34tato 'nyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ
kekayānāṃ mahat sainyaṃ vyadhamat sātyakiḥ śaraiḥ
35sā vadhyamānā samare kekayasya mahācamūḥ
tam utsṛjya rathaṃ śatruṃ pradudrāva diśo daśa