Book 8 Chapter 7
1dhṛtarāṣṭra uvāca
1senāpatyaṃ tu saṃprāpya karṇo vaikartanas tadā
tathoktaś ca svayaṃ rājñā snigdhaṃ bhrātṛsamaṃ vacaḥ
2yogam ājñāpya senāyā āditye 'bhyudite tadā
akarot kiṃ mahāprājñas tan mamācakṣva saṃjaya
3saṃjaya uvāca
3karṇasya matam ājñāya putras te bharatarṣabha
yogam ājñāpayām āsa nāndītūryapuraḥsaram
4mahaty apararātre tu tava putrasya māriṣa
yogo yogeti sahasā prādurāsīn mahāsvanaḥ
5nāgānāṃ kalpamānānāṃ rathānāṃ ca varūthinām
saṃnahyatāṃ padātīnāṃ vājināṃ ca viśāṃ pate
6krośatāṃ cāpi yodhānāṃ tvaritānāṃ parasparam
babhūva tumulaḥ śabdo divaspṛk sumahāṃs tadā
7tataḥ śvetapatākena bālārkākāravājinā
hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā
8tūṇena śarapūrṇena sāṅgadena varūthinā
śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā
9kārmukeṇopapannena vimalādityavarcasā
rathenātipatākena sūtaputro vyadṛśyata
10dhamantaṃ vārijaṃ tāta hemajālavibhūṣitam
vidhunvānaṃ mahac cāpaṃ kārtasvaravibhūṣitam
11dṛṣṭvā karṇaṃ maheṣvāsaṃ rathasthaṃ rathināṃ varam
bhānumantam ivodyantaṃ tamo ghnantaṃ sahasraśaḥ
12na bhīṣmavyasanaṃ ke cin nāpi droṇasya māriṣa
nānyeṣāṃ puruṣavyāghra menire tatra kauravāḥ
13tatas tu tvarayan yodhāñ śaṅkhaśabdena māriṣa
karṇo niṣkāsayām āsa kauravāṇāṃ varūthinīm
14vyūhaṃ vyūhya maheṣvāso mākaraṃ śatrutāpanaḥ
pratyudyayau tadā karṇaḥ pāṇḍavān vijigīṣayā
15makarasya tu tuṇḍe vai karṇo rājan vyavasthitaḥ
netrābhyāṃ śakuniḥ śūra ulūkaś ca mahārathaḥ
16droṇaputras tu śirasi grīvāyāṃ sarvasodarāḥ
madhye duryodhano rājā balena mahatā vṛtaḥ
17vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ
nārāyaṇabalair yukto gopālair yuddhadurmadaḥ
18pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ
trigartaiś ca maheṣvāsair dākṣiṇātyaiś ca saṃvṛtaḥ
19anupādas tu yo vāmas tatra śalyo vyavasthitaḥ
mahatyā senayā sārdhaṃ madradeśasamutthayā
20dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṃgaraḥ
vṛto rathasahasraiś ca dantināṃ ca śatais tathā
21pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā
citrasenaś ca citraś ca mahatyā senayā vṛtau
22tataḥ prayāte rājendra karṇe naravarottame
dhanaṃjayam abhiprekṣya dharmarājo 'bravīd idam
23paśya pārtha mahāsenāṃ dhārtarāṣṭrasya saṃyuge
karṇena nirmitāṃ vīra guptāṃ vīrair mahārathaiḥ
24hatavīratamā hy eṣā dhārtarāṣṭrī mahācamūḥ
phalguśeṣā mahābāho tṛṇais tulyā matā mama
25eko hy atra maheṣvāsaḥ sūtaputro vyavasthitaḥ
sadevāsuragandharvaiḥ sakiṃnaramahoragaiḥ
carācarais tribhir lokair yo 'jayyo rathināṃ varaḥ
26taṃ hatvādya mahābāho vijayas tava phalguna
uddhṛtaś ca bhavec chalyo mama dvādaśavārṣikaḥ
evaṃ jñātvā mahābāho vyūhaṃ vyūha yathecchasi
27bhrātus tad vacanaṃ śrutvā pāṇḍavaḥ śvetavāhanaḥ
ardhacandreṇa vyūhena pratyavyūhata tāṃ camūm
28vāmapārśve 'bhavad rājan bhīmaseno vyavasthitaḥ
dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ
29madhye vyūhasya sākṣāt tu pāṇḍavaḥ kṛṣṇasārathiḥ
nakulaḥ sahadevaś ca dharmarājaś ca pṛṣṭhataḥ
30cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau
nārjunaṃ jahatur yuddhe pālyamānau kirīṭinā
31śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṃśitāḥ
yathābhāvaṃ yathotsāhaṃ yathāsattvaṃ ca bhārata
32evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ
tāvakāś ca maheṣvāsā yuddhāyaiva mano dadhuḥ
33dṛṣṭvā vyūḍhāṃ tava camūṃ sūtaputreṇa saṃyuge
nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ
34tathaiva pāṇḍavīṃ senāṃ vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ
dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa
35tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ
sahasaivābhyahanyanta saśabdāś ca samantataḥ
36senayor ubhayo rājan prāvādyanta mahāsvanāḥ
siṃhanādaś ca saṃjajñe śūrāṇāṃ jayagṛddhinām
37hayaheṣitaśabdāś ca vāraṇānāṃ ca bṛṃhitam
rathanemisvanāś cogrāḥ saṃbabhūvur janādhipa
38na droṇavyasanaṃ kaś cij jānīte bharatarṣabha
dṛṣṭvā karṇaṃ maheṣvāsaṃ mukhe vyūhasya daṃśitam
39ubhe sene mahāsattve prahṛṣṭanarakuñjare
yoddhukāme sthite rājan hantum anyonyam añjasā
40tatra yattau susaṃrabdhau dṛṣṭvānyonyaṃ vyavasthitau
anīkamadhye rājendra rejatuḥ karṇapāṇḍavau
41nṛtyamāne tu te sene sameyātāṃ parasparam
tayoḥ pakṣaiḥ prapakṣaiś ca nirjagmur vai yuyutsavaḥ
42tataḥ pravavṛte yuddhaṃ naravāraṇavājinām
rathināṃ ca mahārāja anyonyaṃ nighnatāṃ dṛḍham