Book 8 Chapter 5
1janamejaya uvāca
1śrutvā karṇaṃ hataṃ yuddhe putrāṃś caivāpalāyinaḥ
narendraḥ kiṃ cid āśvasto dvijaśreṣṭha kim abravīt
2prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat
tasmin yad uktavān kāle tan mamācakṣva pṛcchataḥ
3vaiśaṃpāyana uvāca
3śrutvā karṇasya nidhanam aśraddheyam ivādbhutam
bhūtasaṃmohanaṃ bhīmaṃ meroḥ paryasanaṃ yathā
4cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ
parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ
5divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ
saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasaḥ
6mahīviyaddigīśānāṃ sarvanāśam ivādbhutam
karmaṇor iva vaiphalyam ubhayoḥ puṇyapāpayoḥ
7saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ
nedam astīti saṃcintya karṇasya nidhanaṃ prati
8prāṇinām etad ātmatvāt syād apīti vināśanam
śokāgninā dahyamāno dhamyamāna ivāśayaḥ
9vidhvastātmā śvasan dīno hā hety uktvā suduḥkhitaḥ
vilalāpa mahārāja dhṛtarāṣṭro 'mbikāsutaḥ
10dhṛtarāṣṭra uvāca
10saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ
vṛṣam apratimaskandho vṛṣabhākṣagatisvanaḥ
11vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate
śatror api mahendrasya vajrasaṃhanano yuvā
12yasya jyātalaśabdena śaravṛṣṭiraveṇa ca
rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge
13yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam
duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ
14sa kathaṃ rathināṃ śreṣṭhaḥ karṇaḥ pārthena saṃyuge
nihataḥ puruṣavyāghraḥ prasahyāsahyavikramaḥ
15yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam
na vṛṣṇīn api tān anyān svabāhubalam āśritaḥ
16śārṅgagāṇḍīvadhanvānau sahitāv aparājitau
ahaṃ divyād rathād ekaḥ pātayiṣyāmi saṃyuge
17iti yaḥ satataṃ mandam avocal lobhamohitam
duryodhanam apādīnaṃ rājyakāmukam āturam
18yaś cājaiṣīd atibalān amitrān api durjayān
gāndhārān madrakān matsyāṃs trigartāṃs taṅgaṇāñ śakān
19pāñcālāṃś ca videhāṃś ca kuṇindān kāśikosalān
suhmān aṅgāṃś ca puṇḍrāṃś ca niṣādān vaṅgakīcakān
20vatsān kaliṅgāṃs taralān aśmakān ṛṣikāṃs tathā
yo jitvā samare vīraś cakre balibhṛtaḥ purā
21uccaiḥśravā varo 'śvānāṃ rājñāṃ vaiśravaṇo varaḥ
varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ
22yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ
arautsīt pārthivaṃ kṣatram ṛte kauravayādavān
23taṃ śrutvā nihataṃ karṇaṃ dvairathe savyasācinā
śokārṇave nimagno 'ham aplavaḥ sāgare yathā
24īdṛśair yady ahaṃ duḥkhair na vinaśyāmi saṃjaya
vajrād dṛḍhataraṃ manye hṛdayaṃ mama durbhidam
25jñātisaṃbandhimitrāṇām imaṃ śrutvā parājayam
ko mad anyaḥ pumāṃl loke na jahyāt sūta jīvitam
26viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe
na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya
27saṃjaya uvāca
27śriyā kulena yaśasā tapasā ca śrutena ca
tvām adya santo manyante yayātim iva nāhuṣam
28śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva
paryavasthāpayātmānaṃ mā viṣāde manaḥ kṛthāḥ
29dhṛtarāṣṭra uvāca
29daivam eva paraṃ manye dhik pauruṣam anarthakam
yatra rāmapratīkāśaḥ karṇo 'hanyata saṃyuge
30hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān
pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ
31mohayitvā raṇe pārthān vajrahasta ivāsurān
sa kathaṃ nihataḥ śete vātarugṇa iva drumaḥ
32śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ
cintā me vardhate tīvrā mumūrṣā cāpi jāyate
33karṇasya nidhanaṃ śrutvā vijayaṃ phalgunasya ca
aśraddheyam ahaṃ manye vadhaṃ karṇasya saṃjaya
34vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama
yac chrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate
35āyur nūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā
yatra karṇaṃ hataṃ śrutvā jīvāmīha suduḥkhitaḥ
36dhig jīvitam idaṃ me 'dya suhṛd dhīnasya saṃjaya
adya cāhaṃ daśām etāṃ gataḥ saṃjaya garhitām
kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ
37aham eva purā bhūtvā sarvalokasya satkṛtaḥ
paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum
duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya
38tasmād bhīṣmavadhe caiva droṇasya ca mahātmanaḥ
nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi
39sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya
yuddhe vinihataḥ śūro visṛjan sāyakān bahūn
40ko hi me jīvitenārthas tam ṛte puruṣarṣabham
rathād atiratho nūnam apatat sāyakārditaḥ
41parvatasyeva śikharaṃ vajrapātavidāritam
śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ
mātaṅga iva mattena mātaṅgena nipātitaḥ
42yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam
so 'rjunena hataḥ karṇaḥ pratimānaṃ dhanuṣmatām
43sa hi vīro maheṣvāsaḥ putrāṇām abhayaṃkaraḥ
śete vinihato vīraḥ śakreṇeva yathā balaḥ
44paṅgor ivādhvagamanaṃ daridrasyeva kāmitam
duryodhanasya cākūtaṃ tṛṣitasyeva piplukāḥ
45anyathā cintitaṃ kāryam anyathā tat tu jāyate
aho nu balavad daivaṃ kālaś ca duratikramaḥ
46palāyamānaḥ kṛpaṇaṃ dīnātmā dīnapauruṣaḥ
kaccin na nihataḥ sūta putro duḥśāsano mama
47kaccin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge
kaccin na nihataḥ śūro yathā na kṣatriyā hatāḥ
48yudhiṣṭhirasya vacanaṃ mā yuddham iti sarvadā
duryodhano nābhyagṛhṇān mūḍhaḥ pathyam ivauṣadham
49śaratalpe śayānena bhīṣmeṇa sumahātmanā
pānīyaṃ yācitaḥ pārthaḥ so 'vidhyan medinītalam
50jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha
abravīt sa mahābāhus tāta saṃśāmya pāṇḍavaiḥ
51praśamād dhi bhavec chāntir madantaṃ yuddham astu ca
bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha
52akurvan vacanaṃ tasya nūnaṃ śocati me sutaḥ
tad idaṃ samanuprāptaṃ vacanaṃ dīrghadarśinaḥ
53ahaṃ tu nihatāmātyo hataputraś ca saṃjaya
dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvijaḥ
54yathā hi śakuniṃ gṛhya chittvā pakṣau ca saṃjaya
visarjayanti saṃhṛṣṭāḥ krīḍamānāḥ kumārakāḥ
55chinnapakṣatayā tasya gamanaṃ nopapadyate
tathāham api saṃprāpto lūnapakṣa iva dvijaḥ
56kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ
kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ
57duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ
sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ
58tasmin hate maheṣvāse karṇe yudhi kirīṭinā
ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya
59kaccin naikaḥ parityaktaḥ pāṇḍavair nihato raṇe
uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ
60bhīṣmam apratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ
pātayām āsa samare sarvaśastrabhṛtāṃ varam
61tathā draupadinā droṇo nyastasarvāyudho yudhi
yuktayogo maheṣvāsaḥ śarair bahubhir ācitaḥ
nihataḥ khaḍgam udyamya dhṛṣṭadyumnena saṃjaya
62antareṇa hatāv etau chalena ca viśeṣataḥ
aśrauṣam aham etad vai bhīṣmadroṇau nipātitau
63bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam
nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te
64karṇaṃ tv asyantam astrāṇi divyāni ca bahūni ca
katham indropamaṃ vīraṃ mṛtyur yuddhe samaspṛśat
65yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām
prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ
66yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ
aśeta nihataḥ patrī candaneṣv arisūdanaḥ
67bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān
jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata
68yaś ca droṇamukhān dṛṣṭvā vimukhān arditāñ śaraiḥ
saubhadrasya mahābāhur vyadhamat kārmukaṃ śaraiḥ
69yaś ca nāgāyutaprāṇaṃ vātaraṃhasam acyutam
virathaṃ bhrātaraṃ kṛtvā bhīmasenam upāhasat
70sahadevaṃ ca nirjitya śaraiḥ saṃnataparvabhiḥ
kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā
71yaś ca māyāsahasrāṇi dhvaṃsayitvā raṇotkaṭam
ghaṭotkacaṃ rākṣasendraṃ śakraśaktyābhijaghnivān
72etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ
nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe
73rathasaṅgo na cet tasya dhanur vā na vyaśīryata
na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ
74ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ
vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave
jetuṃ puruṣaśārdūlaṃ śārdūlam iva vegitam
75dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm
astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam
na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane
76na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye
iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ
77yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ
trayodaśa samā nidrāṃ na lebhe puruṣarṣabhaḥ
78yasya vīryavato vīryaṃ samāśritya mahātmanaḥ
mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt
79tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām
dāsabhāryeti pāñcālīm abravīt kurusaṃsadi
80yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan
apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata
81yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ
svabāhubalam āśritya muhūrtam api saṃjaya
82tasya nāhaṃ vadhaṃ manye devair api savāsavaiḥ
pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ
83na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ
pumān ādhiratheḥ kaś cit pramukhe sthātum arhati
84api syān medinī hīnā somasūryaprabhāṃśubhiḥ
na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ
85yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca
vāsudevasya durbuddhiḥ pratyākhyānam arocayat
86sa nūnam ṛṣabhaskandhaṃ dṛṣṭvā karṇaṃ nipātitam
duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ
87hataṃ vaikartanaṃ śrutvā dvairathe savyasācinā
jayataḥ pāṇḍavān dṛṣṭvā kiṃ svid duryodhano 'bravīt
88durmarṣaṇaṃ hataṃ śrutvā vṛṣasenaṃ ca saṃyuge
prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ
89parāṅmukhāṃs tathā rājñaḥ palāyanaparāyaṇān
vidrutān rathino dṛṣṭvā manye śocati putrakaḥ
90aneyaś cābhimānena bālabuddhir amarṣaṇaḥ
hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svid duryodhano 'bravīt
91bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge
rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt
92saha gāndhārarājena sabhāyāṃ yad abhāṣata
karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt
93dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān
śakuniḥ saubalas tāta hate karṇe kim abravīt
94kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ
karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata
95brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate
dhanurvedaṃ cikīrṣanto droṇaputrasya dhīmataḥ
96yuvā rūpeṇa saṃpanno darśanīyo mahāyaśāḥ
aśvatthāmā hate karṇe kim abhāṣata saṃjaya
97ācāryatvaṃ dhanurvede gataḥ paramatattvavit
kṛpaḥ śāradvatas tāta hate karṇe kim abravīt
98madrarājo maheṣvāsaḥ śalyaḥ samitiśobhanaḥ
diṣṭaṃ tena hi tat sarvaṃ yathā karṇo nipātitaḥ
99ye ca ke cana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ
vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya
100karṇe tu nihate vīre rathavyāghre nararṣabhe
kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ
101madrarājaḥ kathaṃ śalyo niyukto rathināṃ varaḥ
vaikartanasya sārathye tan mamācakṣva saṃjaya
102ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge
vāmaṃ cakraṃ rarakṣur vā ke vā vīrasya pṛṣṭhataḥ
103ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt
kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ
104pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham
sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam
105sa ca sarpamukho divyo maheṣupravaras tadā
vyarthaḥ kathaṃ samabhavat tan mamācakṣva saṃjaya
106māmakasyāsya sainyasya hṛtotsedhasya saṃjaya
avaśeṣaṃ na paśyāmi kakude mṛdite sati
107tau hi vīrau maheṣvāsau madarthe kurusattamau
bhīṣmadroṇau hatau śrutvā ko nv artho jīvitena me
108na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam
yasya bāhvor balaṃ tulyaṃ kuñjarāṇāṃ śataṃ śatam
109droṇe hate ca yad vṛttaṃ kauravāṇāṃ paraiḥ saha
saṃgrāme naravīrāṇāṃ tan mamācakṣva saṃjaya
110yathā ca karṇaḥ kaunteyaiḥ saha yuddham ayojayat
yathā ca dviṣatāṃ hantā raṇe śāntas tad ucyatām