Book 8 Chapter 4
1vaiśaṃpāyana uvāca
1etac chrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ
abravīt saṃjayaṃ sūtaṃ śokavyākulacetanaḥ
2duṣpraṇītena me tāta manasābhiplutātmanaḥ
hataṃ vaikartanaṃ śrutvā śoko marmāṇi kṛntati
3kṛtāstraparamāḥ śalye duḥkhapāraṃ titīrṣavaḥ
kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ
4saṃjaya uvāca
4hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān
hatvā pāṇḍavayodhānām arbudaṃ daśabhir dinaiḥ
5tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān
nihatya yudhi durdharṣaḥ paścād rukmaratho hataḥ
6hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā
ardhaṃ nihatya sainyasya karṇo vaikartano hataḥ
7viviṃśatir mahārāja rājaputro mahābalaḥ
ānartayodhāñ śataśo nihatya nihato raṇe
8atha putro vikarṇas te kṣatravratam anusmaran
kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān
9ghorarūpān parikleśān duryodhanakṛtān bahūn
pratijñāṃ smaratā caiva bhīmasenena pātitaḥ
10vindānuvindāv āvantyau rājaputrau mahābalau
kṛtvā nasukaraṃ karma gatau vaivasvatakṣayam
11sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai
vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane
12akṣauhiṇīr daśaikāṃ ca nirjitya niśitaiḥ śaraiḥ
arjunena hato rājan mahāvīryo jayadrathaḥ
13tathā duryodhanasutas tarasvī yuddhadurmadaḥ
vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ
14tathā dauḥśāsanir vīro bāhuśālī raṇotkaṭaḥ
draupadeyena vikramya gamito yamasādanam
15kirātānām adhipatiḥ sāgarānūpavāsinām
devarājasya dharmātmā priyo bahumataḥ sakhā
16bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā
dhanaṃjayena vikramya gamito yamasādanam
17tathā kauravadāyādaḥ saumadattir mahāyaśāḥ
hato bhūriśravā rājañ śūraḥ sātyakinā yudhi
18śrutāyur api cāmbaṣṭhaḥ kṣatriyāṇāṃ dhanurdharaḥ
carann abhītavat saṃkhye nihataḥ savyasācinā
19tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ
duḥśāsano mahārāja bhīmasenena pātitaḥ
20yasya rājan gajānīkaṃ bahusāhasram adbhutam
sudakṣiṇaḥ sa saṃgrāme nihataḥ savyasācinā
21kosalānām adhipatir hatvā bahuśatān parān
saubhadreṇa hi vikramya gamito yamasādanam
22bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ
citrasenas tava suto bhīmasenena pātitaḥ
23madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ
asicarmadharaḥ śrīmān saubhadreṇa nipātitaḥ
24samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ
vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ
25abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ
dhanaṃjayena vikramya gamito yamasādanam
26nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ
viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātitaḥ
27śalyaputras tu vikrāntaḥ sahadevena māriṣa
hato rukmaratho rājan bhrātā mātulajo yudhi
28rājā bhagīratho vṛddho bṛhatkṣatraś ca kekayaḥ
parākramantau vikrāntau nihatau vīryavattarau
29bhagadattasuto rājan kṛtaprajño mahābalaḥ
śyenavac caratā saṃkhye nakulena nipātitaḥ
30pitāmahas tava tathā bāhlikaḥ saha bāhlikaiḥ
bhīmasenena vikramya gamito yamasādanam
31jayatsenas tathā rājañ jārāsaṃdhir mahābalaḥ
māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā
32putras te durmukho rājan duḥsahaś ca mahārathaḥ
gadayā bhīmasenena nihatau śūramāninau
33durmarṣaṇo durviṣaho durjayaś ca mahārathaḥ
kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam
34sacivo vṛṣavarmā te sūtaḥ paramavīryavān
bhīmasenena vikramya gamito yamasādanam
35nāgāyutabalo rājā nāgāyutabalo mahān
sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā
36vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ
śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ
37abhīṣāhāḥ kavacinaḥ praharanto madotkaṭāḥ
śibayaś ca rathodārāḥ kaliṅgasahitā hatāḥ
38gokule nityasaṃvṛddhā yuddhe paramakovidāḥ
śreṇayo bahusāhasrāḥ saṃśaptakagaṇāś ca ye
te sarve pārtham āsādya gatā vaivasvatakṣayam
39syālau tava mahārāja rājānau vṛṣakācalau
tvadarthe saṃparākrāntau nihatau savyasācinā
40ugrakarmā maheṣvāso nāmataḥ karmatas tathā
śālvarājo mahārāja bhīmasenena pātitaḥ
41oghavāṃś ca mahārāja bṛhantaḥ sahito raṇe
parākramantau mitrārthe gatau vaivasvatakṣayam
42tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtir viśāṃ pate
nihato gadayā rājan bhīmasenena saṃyuge
43tathā rājā maheṣvāso jalasaṃdho mahābalaḥ
sumahat kadanaṃ kṛtvā hataḥ sātyakinā raṇe
44alāyudho rākṣasendraḥ kharabandhurayānagaḥ
ghaṭotkacena vikramya gamito yamasādanam
45rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ
kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā
46mālavā madrakāś caiva draviḍāś cogravikramāḥ
yaudheyāś ca lalitthāś ca kṣudrakāś cāpy uśīnarāḥ
47māvellakās tuṇḍikerāḥ sāvitrīputrakāñcalāḥ
prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa
48pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca
rathavrajāś ca nihatā hatāś ca varavāraṇāḥ
49sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ
kālena mahatā yattāḥ kule ye ca vivardhitāḥ
50te hatāḥ samare rājan pārthenākliṣṭakarmaṇā
anye tathāmitabalāḥ parasparavadhaiṣiṇaḥ
51ete cānye ca bahavo rājānaḥ sagaṇā raṇe
hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi
evam eṣa kṣayo vṛttaḥ karṇārjunasamāgame
52mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ
yathā kṛṣṇena nihato muro raṇanipātitaḥ
kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā
53sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ
raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam
54tathārjunena nihato dvairathe yuddhadurmadaḥ
sāmātyabāndhavo rājan karṇaḥ praharatāṃ varaḥ
55jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ
tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase
56ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ
tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam
57putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā
ahitānīva cīrṇāni teṣāṃ te phalam āgatam
58dhṛtarāṣṭra uvāca
58ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ
nihatān pāṇḍaveyānāṃ māmakair brūhi saṃjaya
59saṃjaya uvāca
59kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ
sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ
60samaḥ kirīṭinā saṃkhye vīryeṇa ca balena ca
satyajit satyasaṃdhena droṇena nihato raṇe
61tathā virāṭadrupadau vṛddhau sahasutau nṛpau
parākramantau mitrārthe droṇena nihatau raṇe
62yo bāla eva samare saṃmitaḥ savyasācinā
keśavena ca durdharṣo baladevena cābhibhūḥ
63sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ
parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ
aśaknuvadbhir bībhatsum abhimanyur nipātitaḥ
64taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam
dauḥśāsanir mahārāja saubhadraṃ hatavān raṇe
65bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ
duḥśāsanena vikramya gamito yamasādanam
66maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau
parākramantau mitrārthe droṇena vinipātitau
67aṃśumān bhojarājas tu sahasainyo mahārathaḥ
bhāradvājena vikramya gamito yamasādanam
68citrāyudhaś citrayodhī kṛtvā tau kadanaṃ mahat
citramārgeṇa vikramya karṇena nihatau yudhi
69vṛkodarasamo yuddhe dṛḍhaḥ kekayajo yudhi
kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ
70janamejayo gadāyodhī pārvatīyaḥ pratāpavān
durmukhena mahārāja tava putreṇa pātitaḥ
71rocamānau naravyāghrau rocamānau grahāv iva
droṇena yugapad rājan divaṃ saṃpreṣitau śaraiḥ
72nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate
kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam
73purujit kuntibhojaś ca mātulaḥ savyasācinaḥ
saṃgrāmanirjitāṃl lokān gamito droṇasāyakaiḥ
74abhibhūḥ kāśirājaś ca kāśikair bahubhir vṛtaḥ
vasudānasya putreṇa nyāsito deham āhave
75amitaujā yudhāmanyur uttamaujāś ca vīryavān
nihatya śataśaḥ śūrān parair vinihatau raṇe
76kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa
droṇena parameṣvāsau gamitau yamasādanam
77śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ
lakṣmaṇena hato rājaṃs tava pautreṇa bhārata
78sucitraś citradharmā ca pitāputrau mahārathau
pracarantau mahāvīryau droṇena nihatau raṇe
79vārdhakṣemir mahārāja kṛtvā kadanam āhave
bāhlikena mahārāja kauraveṇa nipātitaḥ
80dhṛṣṭaketur mahārāja cedīnāṃ pravaro rathaḥ
kṛtvā nasukaraṃ karma gato vaivasvatakṣayam
81tathā satyadhṛtis tāta kṛtvā kadanam āhave
pāṇḍavārthe parākrānto gamito yamasādanam
82putras tu śiśupālasya suketuḥ pṛthivīpate
nihatya śātravān saṃkhye droṇena nihato yudhi
83tathā satyadhṛtir vīro madirāśvaś ca vīryavān
sūryadattaś ca vikrānto nihato droṇasāyakaiḥ
84śreṇimāṃś ca mahārāja yudhyamānaḥ parākramī
kṛtvā nasukaraṃ karma gato vaivasvatakṣayam
85tathaiva yudhi vikrānto māgadhaḥ paravīrahā
bhīṣmeṇa nihato rājan yudhyamānaḥ parākramī
86vasudānaś ca kadanaṃ kurvāṇo 'tīva saṃyuge
bhāradvājena vikramya gamito yamasādanam
87ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ
hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi
88dhṛtarāṣṭra uvāca
88hatapravīre sainye 'smin māmake vadatāṃ vara
ahatāñ śaṃsa me sūta ye 'tra jīvanti ke cana
89eteṣu nihateṣv adya ye tvayā parikīrtitāḥ
ahatān manyase yāṃs tvaṃ te 'pi svargajito matāḥ
90saṃjaya uvāca
90yasmin mahāstrāṇi samarpitāni; citrāṇi śubhrāṇi caturvidhāni
divyāni rājan nihitāni caiva; droṇena vīradvijasattamena
91mahārathaḥ kṛtimān kṣiprahasto; dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ
sa vīryavān droṇaputras tarasvī; vyavasthito yoddhukāmas tvadarthe
92ānartavāsī hṛdikātmajo 'sau; mahārathaḥ sātvatānāṃ variṣṭhaḥ
svayaṃ bhojaḥ kṛtavarmā kṛtāstro; vyavasthito yoddhukāmas tvadarthe
93śāradvato gautamaś cāpi rājan; mahābalo bahucitrāstrayodhī
dhanuś citraṃ sumahad bhārasāhaṃ; vyavasthito yotsyamānaḥ pragṛhya
94ārtāyaniḥ samare duṣprakampyaḥ; senāgraṇīḥ prathamas tāvakānām
svasreyāṃs tān pāṇḍaveyān visṛjya; satyāṃ vācaṃ tāṃ cikīrṣus tarasvī
95tejovadhaṃ sūtaputrasya saṃkhye; pratiśrutvājātaśatroḥ purastāt
durādharṣaḥ śakrasamānavīryaḥ; śalyaḥ sthito yoddhukāmas tvadarthe
96ājāneyaiḥ saindhavaiḥ pārvatīyair; nadījakāmbojavanāyubāhlikaiḥ
gāndhārarājaḥ svabalena yukto; vyavasthito yoddhukāmas tvadarthe
97tathā sutas te jvalanārkavarṇaṃ; rathaṃ samāsthāya kurupravīra
vyavasthitaḥ kurumitro narendra; vyabhre sūryo bhrājamāno yathā vai
98duryodhano nāgakulasya madhye; mahāvīryaḥ saha sainyapravīraiḥ
rathena jāmbūnadabhūṣaṇena; vyavasthitaḥ samare yoddhukāmaḥ
99sa rājamadhye puruṣapravīro; rarāja jāmbūnadacitravarmā
padmaprabho vahnir ivālpadhūmo; meghāntare sūrya iva prakāśaḥ
100tathā suṣeṇo 'py asicarmapāṇis; tavātmajaḥ satyasenaś ca vīraḥ
vyavasthitau citrasenena sārdhaṃ; hṛṣṭātmānau samare yoddhukāmau
101hrīniṣedhā bharatā rājaputrāś; citrāyudhaḥ śrutakarmā jayaś ca
śalaś ca satyavrataduḥśalau ca; vyavasthitā balino yoddhukāmāḥ
102kaitavyānām adhipaḥ śūramānī; raṇe raṇe śatruhā rājaputraḥ
patrī hayī nāgarathaprayāyī; vyavasthito yoddhukāmas tvadarthe
103vīraḥ śrutāyuś ca śrutāyudhaś ca; citrāṅgadaś citravarmā sa vīraḥ
vyavasthitā ye tu sainye narāgryāḥ; prahāriṇo māninaḥ satyasaṃdhāḥ
104karṇātmajaḥ satyaseno mahātmā; vyavasthitaḥ samare yoddhukāmaḥ
athāparau karṇasutau varārhau; vyavasthitau laghuhastau narendra
balaṃ mahad durbhidam alpadhairyaiḥ; samāśritau yotsyamānau tvadarthe
105etaiś ca mukhyair aparaiś ca rājan; yodhapravīrair amitaprabhāvaiḥ
vyavasthito nāgakulasya madhye; yathā mahendraḥ kururājo jayāya
106dhṛtarāṣṭra uvāca
106ākhyātā jīvamānā ye parebhyo 'nye yathātatham
itīdam abhigacchāmi vyaktam arthābhipattitaḥ
107vaiśaṃpāyana uvāca
107evaṃ bruvann eva tadā dhṛtarāṣṭro 'mbikāsutaḥ
hatapravīraṃ vidhvastaṃ kiṃciccheṣaṃ svakaṃ balam
śrutvā vyāmoham agamac chokavyākulitendriyaḥ
108muhyamāno 'bravīc cāpi muhūrtaṃ tiṣṭha saṃjaya
vyākulaṃ me manas tāta śrutvā sumahad apriyam
naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ