Book 8 Chapter 3
1vaiśaṃpāyana uvāca
1etac chrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ
śokasyāntam apaśyan vai hataṃ matvā suyodhanam
vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ
2tasmin nipatite bhūmau vihvale rājasattame
ārtanādo mahān āsīt strīṇāṃ bharatasattama
3sa śabdaḥ pṛthivīṃ sarvāṃ pūrayām āsa sarvaśaḥ
śokārṇave mahāghore nimagnā bharatastriyaḥ
4rājānaṃ ca samāsādya gāndhārī bharatarṣabha
niḥsaṃjñā patitā bhūmau sarvāṇy antaḥpurāṇi ca
5tatas tāḥ saṃjayo rājan samāśvāsayad āturāḥ
muhyamānāḥ subahuśo muñcantyo vāri netrajam
6samāśvastāḥ striyas tās tu vepamānā muhur muhuḥ
kadalya iva vātena dhūyamānāḥ samantataḥ
7rājānaṃ viduraś cāpi prajñācakṣuṣam īśvaram
āśvāsayām āsa tadā siñcaṃs toyena kauravam
8sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa
unmatta iva rājā sa sthitas tūṣṇīṃ viśāṃ pate
9tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ
svān putrān garhayām āsa bahu mene ca pāṇḍavān
10garhayitvātmano buddhiṃ śakuneḥ saubalasya ca
dhyātvā ca suciraṃ kālaṃ vepamāno muhur muhuḥ
11saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ
punar gāvalgaṇiṃ sūtaṃ paryapṛcchata saṃjayam
12yat tvayā kathitaṃ vākyaṃ śrutaṃ saṃjaya tan mayā
kaccid duryodhanaḥ sūta na gato vai yamakṣayam
brūhi saṃjaya tattvena punar uktāṃ kathām imām
13evam ukto 'bravīt sūto rājānaṃ janamejaya
hato vaikartano rājan saha putrair mahārathaiḥ
bhrātṛbhiś ca maheṣvāsaiḥ sūtaputrais tanutyajaiḥ
14duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā
pītaṃ ca rudhiraṃ kopād bhīmasenena saṃyuge