Book 8 Chapter 2
1saṃjaya uvāca
1hate droṇe maheṣvāse tava putrā mahārathāḥ
babhūvur āśvastamukhā viṣaṇṇā gatacetasaḥ
2avāṅmukhāḥ śastrabhṛtaḥ sarva eva viśāṃ pate
aprekṣamāṇāḥ śokārtā nābhyabhāṣan parasparam
3tān dṛṣṭvā vyathitākārān sainyāni tava bhārata
ūrdhvam evābhyavekṣanta duḥkhatrastāny anekaśaḥ
4śastrāṇy eṣāṃ ca rājendra śoṇitāktāny aśeṣataḥ
prābhraśyanta karāgrebhyo dṛṣṭvā droṇaṃ nipātitam
5tāni baddhāny aniṣṭāni lambamānāni bhārata
adṛśyanta mahārāja nakṣatrāṇi yathā divi
6tathārtaṃ stimitaṃ dṛṣṭvā gatasattvam iva sthitam
svaṃ balaṃ tan mahārāja rājā duryodhano 'bravīt
7bhavatāṃ bāhuvīryaṃ hi samāśritya mayā yudhi
pāṇḍaveyāḥ samāhūtā yuddhaṃ cedaṃ pravartitam
8tad idaṃ nihate droṇe viṣaṇṇam iva lakṣyate
yudhyamānāś ca samare yodhā vadhyanti sarvataḥ
9jayo vāpi vadho vāpi yudhyamānasya saṃyuge
bhavet kim atra citraṃ vai yudhyadhvaṃ sarvatomukhāḥ
10paśyadhvaṃ ca mahātmānaṃ karṇaṃ vaikartanaṃ yudhi
pracarantaṃ maheṣvāsaṃ divyair astrair mahābalam
11yasya vai yudhi saṃtrāsāt kuntīputro dhanaṃjayaḥ
nivartate sadāmarṣāt siṃhāt kṣudramṛgo yathā
12yena nāgāyutaprāṇo bhīmaseno mahābalaḥ
mānuṣeṇaiva yuddhena tām avasthāṃ praveśitaḥ
13yena divyāstravic chūro māyāvī sa ghaṭotkacaḥ
amoghayā raṇe śaktyā nihato bhairavaṃ nadan
14tasya duṣpāravīryasya satyasaṃdhasya dhīmataḥ
bāhvor draviṇam akṣayyam adya drakṣyatha saṃyuge
15droṇaputrasya vikrāntaṃ rādheyasyaiva cobhayoḥ
pāṇḍupāñcālasainyeṣu drakṣyathāpi mahātmanoḥ
16sarva eva bhavantaś ca śūrāḥ prājñāḥ kulodgatāḥ
śīlavantaḥ kṛtāstrāś ca drakṣyathādya parasparam
17evam ukte mahārāja karṇo vaikartano nṛpaḥ
siṃhanādaṃ vinadyoccaiḥ prāyudhyata mahābalaḥ
18sa sṛñjayānāṃ sarveṣāṃ pāñcālānāṃ ca paśyatām
kekayānāṃ videhānām akarot kadanaṃ mahat
19tasyeṣudhārāḥ śataśaḥ prādurāsañ śarāsanāt
agre puṅkhe ca saṃsaktā yathā bhramarapaṅktayaḥ
20sa pīḍayitvā pāñcālān pāṇḍavāṃś ca tarasvinaḥ
hatvā sahasraśo yodhān arjunena nipātitaḥ