Book 7 Chapter 173
1dhṛtarāṣṭra uvāca
1tasminn atirathe droṇe nihate tatra saṃjaya
māmakāḥ pāṇḍavāś caiva kim akurvann ataḥ param
2saṃjaya uvāca
2tasminn atirathe droṇe nihate pārṣatena vai
kauraveṣu ca bhagneṣu kuntīputro dhanaṃjayaḥ
3dṛṣṭvā sumahad āścaryam ātmano vijayāvaham
yadṛcchayāgataṃ vyāsaṃ papraccha bharatarṣabha
4saṃgrāme nighnataḥ śatrūñ śaraughair vimalair aham
agrato lakṣaye yāntaṃ puruṣaṃ pāvakaprabham
5jvalantaṃ śūlam udyamya yāṃ diśaṃ pratipadyate
tasyāṃ diśi viśīryante śatravo me mahāmune
6na padbhyāṃ spṛśate bhūmiṃ na ca śūlaṃ vimuñcati
śūlāc chūlasahasrāṇi niṣpetus tasya tejasā
7tena bhagnān arīn sarvān madbhagnān manyate janaḥ
tena dagdhāni sainyāni pṛṣṭhato 'nudahāmy aham
8bhagavaṃs tan mamācakṣva ko vai sa puruṣottamaḥ
śūlapāṇir mahān kṛṣṇa tejasā sūryasaṃnibhaḥ
9vyāsa uvāca
9prajāpatīnāṃ prathamaṃ taijasaṃ puruṣaṃ vibhum
bhuvanaṃ bhūr bhuvaṃ devaṃ sarvalokeśvaraṃ prabhum
10īśānaṃ varadaṃ pārtha dṛṣṭavān asi śaṃkaram
taṃ gaccha śaraṇaṃ devaṃ sarvādiṃ bhuvaneśvaram
11mahādevaṃ mahātmānam īśānaṃ jaṭilaṃ śivam
tryakṣaṃ mahābhujaṃ rudraṃ śikhinaṃ cīravāsasam
dātāraṃ caiva bhaktānāṃ prasādavihitān varān
12tasya te pārṣadā divyā rūpair nānāvidhaiḥ vibhoḥ
vāmanā jaṭilā muṇḍā hrasvagrīvā mahodarāḥ
13mahākāyā mahotsāhā mahākarṇās tathāpare
ānanair vikṛtaiḥ pādaiḥ pārtha veṣaiś ca vaikṛtaiḥ
14īdṛśaiḥ sa mahādevaḥ pūjyamāno maheśvaraḥ
sa śivas tāta tejasvī prasādād yāti te 'grataḥ
tasmin ghore tadā pārtha saṃgrāme lomaharṣaṇe
15droṇakarṇakṛpair guptāṃ maheṣvāsaiḥ prahāribhiḥ
kas tāṃ senāṃ tadā pārtha manasāpi pradharṣayet
ṛte devān maheṣvāsād bahurūpān maheśvarāt
16sthātum utsahate kaś cin na tasminn agrataḥ sthite
na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate
17gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ
visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca
18tasmai namas tu kurvanto devās tiṣṭhanti vai divi
ye cānye mānavā loke ye ca svargajito narāḥ
19ye bhaktā varadaṃ devaṃ śivaṃ rudram umāpatim
iha loke sukhaṃ prāpya te yānti paramāṃ gatim
20namaskuruṣva kaunteya tasmai śāntāya vai sadā
rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase
21kapardine karālāya haryakṣṇe varadāya ca
yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca
22kāmyāya harinetrāya sthāṇave puruṣāya ca
harikeśāya muṇḍāya kṛśāyottaraṇāya ca
23bhāskarāya sutīrthāya devadevāya raṃhase
bahurūpāya śarvāya priyāya priyavāsase
24uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe
giriśāya praśāntāya pataye cīravāsase
25hiraṇyabāhave caiva ugrāya pataye diśām
parjanyapataye caiva bhūtānāṃ pataye namaḥ
26vṛkṣāṇāṃ pataye caiva apāṃ ca pataye tathā
vṛkṣair āvṛtakāyāya senānye madhyamāya ca
27sruvahastāya devāya dhanvine bhārgavāya ca
bahurūpāya viśvasya pataye cīravāsase
28sahasraśirase caiva sahasranayanāya ca
sahasrabāhave caiva sahasracaraṇāya ca
29śaraṇaṃ prāpya kaunteya varadaṃ bhuvaneśvaram
umāpatiṃ virūpākṣaṃ dakṣayajñanibarhaṇam
prajānāṃ patim avyagraṃ bhūtānāṃ patim avyayam
30kapardinaṃ vṛṣāvartaṃ vṛṣanābhaṃ vṛṣadhvajam
vṛṣadarpaṃ vṛṣapatiṃ vṛṣaśṛṅgaṃ vṛṣarṣabham
31vṛṣāṅkaṃ vṛṣabhodāraṃ vṛṣabhaṃ vṛṣabhekṣaṇam
vṛṣāyudhaṃ vṛṣaśaraṃ vṛṣabhūtaṃ maheśvaram
32mahodaraṃ mahākāyaṃ dvīpicarmanivāsinam
lokeśaṃ varadaṃ muṇḍaṃ brahmaṇyaṃ brāhmaṇapriyam
33triśūlapāṇiṃ varadaṃ khaḍgacarmadharaṃ prabhum
pinākinaṃ khaṇḍaparaśuṃ lokānāṃ patim īśvaram
prapadye śaraṇaṃ devaṃ śaraṇyaṃ cīravāsasam
34namas tasmai sureśāya yasya vaiśravaṇaḥ sakhā
suvāsase namo nityaṃ suvratāya sudhanvine
35sruvahastāya devāya sukhadhanvāya dhanvine
dhanvantarāya dhanuṣe dhanvācāryāya dhanvine
36ugrāyudhāya devāya namaḥ suravarāya ca
namo 'stu bahurūpāya namaś ca bahudhanvine
37namo 'stu sthāṇave nityaṃ suvratāya sudhanvine
namo 'stu tripuraghnāya bhagaghnāya ca vai namaḥ
38vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ
apāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ
39pūṣṇo dantavināśāya tryakṣāya varadāya ca
nīlakaṇṭhāya piṅgāya svarṇakeśāya vai namaḥ
40karmāṇi caiva divyāni mahādevasya dhīmataḥ
tāni te kīrtayiṣyāmi yathāprajñaṃ yathāśrutam
41na surā nāsurā loke na gandharvā na rākṣasāḥ
sukham edhanti kupite tasminn api guhāgatāḥ
42vivyādha kupito yajñaṃ nirbhayas tu bhavas tadā
dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca
43te na śarma kutaḥ śāntiṃ lebhire sma surās tadā
vidrute sahasā yajñe kupite ca maheśvare
44tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ
babhūvur vaśagāḥ pārtha nipetuś ca surāsurāḥ
45āpaś cukṣubhire sarvāś cakampe ca vasuṃdharā
parvatāś ca vyaśīryanta diśo nāgāś ca mohitāḥ
46andhāś ca tamasā lokā na prakāśanta saṃvṛtāḥ
jaghnivān saha sūryeṇa sarveṣāṃ jyotiṣāṃ prabhāḥ
47cukruśur bhayabhītāś ca śāntiṃ cakrus tathaiva ca
ṛṣayaḥ sarvabhūtānām ātmanaś ca sukhaiṣiṇaḥ
48pūṣāṇam abhyadravata śaṃkaraḥ prahasann iva
puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat
49tato niścakramur devā vepamānā natāḥ sma tam
punaś ca saṃdadhe dīptaṃ devānāṃ niśitaṃ śaram
50rudrasya yajñabhāgaṃ ca viśiṣṭaṃ te nv akalpayan
bhayena tridaśā rājañ śaraṇaṃ ca prapedire
51tena caivātikopena sa yajñaḥ saṃdhitas tadā
yattāś cāpi surā āsan yattāś cādyāpi taṃ prati
52asurāṇāṃ purāṇy āsaṃs trīṇi vīryavatāṃ divi
āyasaṃ rājataṃ caiva sauvarṇam aparaṃ mahat
53āyasaṃ tārakākṣasya kamalākṣasya rājatam
sauvarṇaṃ paramaṃ hy āsīd vidyunmālina eva ca
54na śaktas tāni maghavān bhettuṃ sarvāyudhair api
atha sarve 'marā rudraṃ jagmuḥ śaraṇam arditāḥ
55te tam ūcur mahātmānaṃ sarve devāḥ savāsavāḥ
rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu
nipātayiṣyase cainān asurān bhuvaneśvara
56sa tathoktas tathety uktvā devānāṃ hitakāmyayā
atiṣṭhat sthāṇubhūtaḥ sa sahasraṃ parivatsarān
57yadā trīṇi sametāni antarikṣe purāṇi vai
triparvaṇā triśalyena tena tāni bibheda saḥ
58purāṇi na ca taṃ śekur dānavāḥ prativīkṣitum
śaraṃ kālāgnisaṃyuktaṃ viṣṇusomasamāyutam
59bālam aṅkagataṃ kṛtvā svayaṃ pañcaśikhaṃ punaḥ
umā jijñāsamānā vai ko 'yam ity abravīt surān
60bāhuṃ savajraṃ śakrasya kruddhasyāstambhayat prabhuḥ
sa eṣa bhagavān devaḥ sarvalokeśvaraḥ prabhuḥ
61na saṃbubudhire cainaṃ devās taṃ bhuvaneśvaram
saprajāpatayaḥ sarve bālārkasadṛśaprabham
62athābhyetya tato brahmā dṛṣṭvā ca sa maheśvaram
ayaṃ śreṣṭha iti jñātvā vavande taṃ pitāmahaḥ
63tataḥ prasādayām āsur umāṃ rudraṃ ca te surāḥ
abhavac ca punar bāhur yathāprakṛti vajriṇaḥ
64teṣāṃ prasanno bhagavān sapatnīko vṛṣadhvajaḥ
devānāṃ tridaśaśreṣṭho dakṣayajñavināśanaḥ
65sa vai rudraḥ sa ca śivaḥ so 'gniḥ śarvaḥ sa sarvavit
sa cendraś caiva vāyuś ca so 'śvinau sa ca vidyutaḥ
66sa bhavaḥ sa ca parjanyo mahādevaḥ sa cānaghaḥ
sa candramāḥ sa ceśānaḥ sa sūryo varuṇaś ca saḥ
67sa kālaḥ so 'ntako mṛtyuḥ sa yamo rātryahāni ca
māsārdhamāsā ṛtavaḥ saṃdhye saṃvatsaraś ca saḥ
68sa ca dhātā vidhātā ca viśvātmā viśvakarmakṛt
sarvāsāṃ devatānāṃ ca dhārayaty avapur vapuḥ
69sarvair devaiḥ stuto devaḥ saikadhā bahudhā ca saḥ
śatadhā sahasradhā caiva tathā śatasahasradhā
70īdṛśaḥ sa mahādevo bhūyaś ca bhagavān ajaḥ
na hi sarve mayā śakyā vaktuṃ bhagavato guṇāḥ
71sarvair grahair gṛhītān vai sarvapāpasamanvitān
sa mocayati suprītaḥ śaraṇyaḥ śaraṇāgatān
72āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃś ca puṣkalān
sa dadāti manuṣyebhyaḥ sa caivākṣipate punaḥ
73sendrādiṣu ca deveṣu tasya caiśvaryam ucyate
sa caiva vyāhṛte loke manuṣyāṇāṃ śubhāśubhe
74aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate
maheśvaraś ca bhūtānāṃ mahatām īśvaraś ca saḥ
75bahubhir bahudhā rūpair viśvaṃ vyāpnoti vai jagat
asya devasya yad vaktraṃ samudre tad atiṣṭhata
76eṣa caiva śmaśāneṣu devo vasati nityaśaḥ
yajanty enaṃ janās tatra vīrasthāna itīśvaram
77asya dīptāni rūpāṇi ghorāṇi ca bahūni ca
loke yāny asya kurvanti manuṣyāḥ pravadanti ca
78nāmadheyāni lokeṣu bahūny atra yathārthavat
nirucyante mahattvāc ca vibhutvāt karmabhis tathā
79vede cāsya samāmnātaṃ śatarudrīyam uttamam
nāmnā cānantarudreti upasthānaṃ mahātmanaḥ
80sa kāmānāṃ prabhur devo ye divyā ye ca mānuṣāḥ
sa vibhuḥ sa prabhur devo viśvaṃ vyāpnuvate mahat
81jyeṣṭhaṃ bhūtaṃ vadanty enaṃ brāhmaṇā munayas tathā
prathamo hy eṣa devānāṃ mukhād asyānalo 'bhavat
82sarvathā yat paśūn pāti taiś ca yad ramate punaḥ
teṣām adhipatir yac ca tasmāt paśupatiḥ smṛtaḥ
83nityena brahmacaryeṇa liṅgam asya yadā sthitam
mahayanti ca lokāś ca maheśvara iti smṛtaḥ
84ṛṣayaś caiva devāś ca gandharvāpsarasas tathā
liṅgam asyārcayanti sma tac cāpy ūrdhvaṃ samāsthitam
85pūjyamāne tatas tasmin modate sa maheśvaraḥ
sukhī prītaś ca bhavati prahṛṣṭaś caiva śaṃkaraḥ
86yad asya bahudhā rūpaṃ bhūtabhavyabhavatsthitam
sthāvaraṃ jaṅgamaṃ caiva bahurūpas tataḥ smṛtaḥ
87ekākṣo jājvalann āste sarvatokṣimayo 'pi vā
krodhād yaś cāviśal lokāṃs tasmāc charva iti smṛtaḥ
88dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭis tena ucyate
viśve devāś ca yat tasmin viśvarūpas tataḥ smṛtaḥ
89tisro devīr yadā caiva bhajate bhuvaneśvaraḥ
dyām apaḥ pṛthivīṃ caiva tryambakaś ca tataḥ smṛtaḥ
90samedhayati yan nityaṃ sarvārthān sarvakarmasu
śivam icchan manuṣyāṇāṃ tasmād eśa śivaḥ smṛtaḥ
91sahasrākṣo 'yutākṣo vā sarvatokṣimayo 'pi vā
yac ca viśvaṃ mahat pāti mahādevas tataḥ smṛtaḥ
92dahaty ūrdhvaṃ sthito yac ca prāṇotpattisthitaś ca yat
sthitaliṅgaś ca yan nityaṃ tasmāt sthāṇur iti smṛtaḥ
93viṣamasthaḥ śarīreṣu samaś ca prāṇinām iha
sa vāyur viṣamastheṣu prāṇāpānaśarīriṣu
94pūjayed vigrahaṃ yas tu liṅgaṃ vāpi samarcayet
liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute
95ūrubhyām ardham āgneyaṃ somārdhaṃ ca śivā tanuḥ
ātmano 'rdhaṃ ca tasyāgniḥ somo 'rdhaṃ punar ucyate
96taijasī mahatī dīptā devebhyaś ca śivā tanuḥ
bhāsvatī mānuṣeṣv asya tanur ghorāgnir ucyate
97brahmacaryaṃ caraty eṣa śivā yāsya tanus tayā
yāsya ghoratarā mūrtiḥ sarvān atti tayeśvaraḥ
98yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān
māṃsaśoṇitamajjādo yat tato rudra ucyate
99eṣa devo mahādevo yo 'sau pārtha tavāgrataḥ
saṃgrāme śātravān nighnaṃs tvayā dṛṣṭaḥ pinākadhṛk
100eṣa vai bhagavān devaḥ saṃgrāme yāti te 'grataḥ
yena dattāni te 'strāṇi yais tvayā dānavā hatāḥ
101dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ vedaiś ca saṃjñitam
devadevasya te pārtha vyākhyātaṃ śatarudriyam
102sarvārthasādhakaṃ puṇyaṃ sarvakilbiṣanāśanam
sarvapāpapraśamanaṃ sarvaduḥkhabhayāpaham
103caturvidham idaṃ stotraṃ yaḥ śṛṇoti naraḥ sadā
vijitya sarvāñ śatrūn sa rudraloke mahīyate
104caritaṃ mahātmano divyaṃ sāṃgrāmikam idaṃ śubham
paṭhan vai śatarudrīyaṃ śṛṇvaṃś ca satatotthitaḥ
105bhakto viśveśvaraṃ devaṃ mānuṣeṣu tu yaḥ sadā
varān sa kāmāṃl labhate prasanne tryambake naraḥ
106gaccha yudhyasva kaunteya na tavāsti parājayaḥ
yasya mantrī ca goptā ca pārśvatas te janārdanaḥ
107saṃjaya uvāca
107evam uktvārjunaṃ saṃkhye parāśarasutas tadā
jagāma bharataśreṣṭha yathāgatam ariṃdama