Book 7 Chapter 170
1saṃjaya uvāca
1tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ
yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ
2dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam
aśvakiṃpuruṣākīrṇaṃ śarāsanalatāvṛtam
3śūlakravyādasaṃghuṣṭaṃ bhūtayakṣagaṇākulam
nihatya śātravān bhallaiḥ so 'cinod dehaparvatam
4tato vegena mahatā vinadya sa nararṣabhaḥ
pratijñāṃ śrāvayām āsa punar eva tavātmajam
5yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ
muñca śastram iti prāha kuntīputro yudhiṣṭhiraḥ
6tasmāt saṃpaśyatas tasya drāvayiṣyāmi vāhinīm
vidrāvya satyaṃ hantāsmi pāpaṃ pāñcālyam eva tu
7sarvān etān haniṣyāmi yadi yotsyanti māṃ raṇe
satyaṃ te pratijānāmi parāvartaya vāhinīm
8tac chrutvā tava putras tu vāhinīṃ paryavartayat
siṃhanādena mahatā vyapohya sumahad bhayam
9tataḥ samāgamo rājan kurupāṇḍavasenayoḥ
punar evābhavat tīvraḥ pūrṇasāgarayor iva
10saṃrabdhā hi sthirībhūtā droṇaputreṇa kauravāḥ
udagrāḥ pāṇḍupāñcālā droṇasya nidhanena ca
11teṣāṃ paramahṛṣṭānāṃ jayam ātmani paśyatām
saṃrabdhānāṃ mahāvegaḥ prādurāsīd raṇājire
12yathā śiloccaye śailaḥ sāgare sāgaro yathā
pratihanyeta rājendra tathāsan kurupāṇḍavāḥ
13tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca
avādayanta saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ
14tato nirmathyamānasya sāgarasyeva nisvanaḥ
abhavat tasya sainyasya sumahān adbhutopamaḥ
15prāduścakre tato drauṇir astraṃ nārāyaṇaṃ tadā
abhisaṃdhāya pāṇḍūnāṃ pāñcālānāṃ ca vāhinīm
16prādurāsaṃs tato bāṇā dīptāgrāḥ khe sahasraśaḥ
pāṇḍavān bhakṣayiṣyanto dīptāsyā iva pannagāḥ
17te diśaḥ khaṃ ca sainyaṃ ca samāvṛṇvan mahāhave
muhūrtād bhāskarasyeva rājaṃl lokaṃ gabhastayaḥ
18tathāpare dyotamānā jyotīṃṣīvāmbare 'male
prādurāsan mahīpāla kārṣṇāyasamayā guḍāḥ
19caturdiśaṃ vicitrāś ca śataghnyo 'tha hutāśadāḥ
cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ
20śastrākṛtibhir ākīrṇam atīva bharatarṣabha
dṛṣṭvāntarikṣam āvignāḥ pāṇḍupāñcālasṛñjayāḥ
21yathā yathā hy ayudhyanta pāṇḍavānāṃ mahārathāḥ
tathā tathā tad astraṃ vai vyavardhata janādhipa
22vadhyamānās tathāstreṇa tena nārāyaṇena vai
dahyamānānaleneva sarvato 'bhyarditā raṇe
23yathā hi śiśirāpāye dahet kakṣaṃ hutāśanaḥ
tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho
24āpūryamāṇenāstreṇa sainye kṣīyati cābhibho
jagāma paramaṃ trāsaṃ dharmaputro yudhiṣṭhiraḥ
25dravamāṇaṃ tu tat sainyaṃ dṛṣṭvā vigatacetanam
madhyasthatāṃ ca pārthasya dharmaputro 'bravīd idam
26dhṛṣṭadyumna palāyasva saha pāñcālasenayā
sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān
27vāsudevo 'pi dharmātmā kariṣyaty ātmanaḥ kṣamam
upadeṣṭuṃ samartho 'yaṃ lokasya kim utātmanaḥ
28saṃgrāmas tu na kartavyaḥ sarvasainyān bravīmi vaḥ
ahaṃ hi saha sodaryaiḥ pravekṣye havyavāhanam
29bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīrudustaram
avasatsyāmy asalile sagaṇo drauṇigoṣpade
30kāmaḥ saṃpadyatām asya bībhatsor āśu māṃ prati
kalyāṇavṛtta ācāryo mayā yudhi nipātitaḥ
31yena bālaḥ sa saubhadro yuddhānām aviśāradaḥ
samarthair bahubhiḥ krūrair ghātito nābhipālitaḥ
32yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā
upekṣitā saputreṇa dāsabhāvaṃ niyacchatī
33jighāṃsur dhārtarāṣṭraś ca śrānteṣv aśveṣu phalgunam
kavacena tathā yukto rakṣārthaṃ saindhavasya ca
34yena brahmāstraviduṣā pāñcālāḥ satyajinmukhāḥ
kurvāṇā majjaye yatnaṃ samūlā vinipātitāḥ
35yena pravrājyamānāś ca rājyād vayam adharmataḥ
nivāryamāṇenāsmābhir anugantuṃ tad eṣitāḥ
36yo 'sāv atyantam asmāsu kurvāṇaḥ sauhṛdaṃ param
hatas tadarthe maraṇaṃ gamiṣyāmi sabāndhavaḥ
37evaṃ bruvati kaunteye dāśārhas tvaritas tataḥ
nivārya sainyaṃ bāhubhyām idaṃ vacanam abravīt
38śīghraṃ nyasyata śastrāṇi vāhebhyaś cāvarohata
eṣa yogo 'tra vihitaḥ pratighāto mahātmanā
39dvipāśvasyandanebhyaś ca kṣitiṃ sarve 'varohata
evam etan na vo hanyād astraṃ bhūmau nirāyudhān
40yathā yathā hi yudhyante yodhā hy astrabalaṃ prati
tathā tathā bhavanty ete kauravā balavattarāḥ
41nikṣepsyanti ca śastrāṇi vāhanebhyo 'varuhya ye
tān naitad astraṃ saṃgrāme nihaniṣyati mānavān
42ye tv etat pratiyotsyanti manasāpīha ke cana
nihaniṣyati tān sarvān rasātalagatān api
43te vacas tasya tac chrutvā vāsudevasya bhārata
īṣuḥ sarve 'stram utsraṣṭuṃ manobhiḥ karaṇena ca
44tata utsraṣṭukāmāṃs tān astrāṇy ālakṣya pāṇḍavaḥ
bhīmaseno 'bravīd rājann idaṃ saṃharṣayan vacaḥ
45na kathaṃ cana śastrāṇi moktavyānīha kena cit
aham āvārayiṣyāmi droṇaputrāstram āśugaiḥ
46atha vāpy anayā gurvyā hemavigrahayā raṇe
kālavad vicariṣyāmi drauṇer astraṃ viśātayan
47na hi me vikrame tulyaḥ kaś cid asti pumān iha
yathaiva savitus tulyaṃ jyotir anyan na vidyate
48paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā
samarthau parvatasyāpi śaiśirasya nipātane
49nāgāyutasamaprāṇo hy aham eko nareṣv iha
śakro yathā pratidvaṃdvo divi deveṣu viśrutaḥ
50adya paśyata me vīryaṃ bāhvoḥ pīnāṃsayor yudhi
jvalamānasya dīptasya drauṇer astrasya vāraṇe
51yadi nārāyaṇāstrasya pratiyoddhā na vidyate
adyainaṃ pratiyotsyāmi paśyatsu kurupāṇḍuṣu
52evam uktvā tato bhīmo droṇaputram ariṃdamaḥ
abhyayān meghaghoṣeṇa rathenādityavarcasā
53sa enam iṣujālena laghutvāc chīghravikramaḥ
nimeṣamātreṇāsādya kuntīputro 'bhyavākirat
54tato drauṇiḥ prahasyainam udāsam abhibhāṣya ca
avākirat pradīptāgraiḥ śarais tair abhimantritaiḥ
55pannagair iva dīptāsyair vamadbhir analaṃ raṇe
avakīrṇo 'bhavat pārthaḥ sphuliṅgair iva kāñcanaiḥ
56tasya rūpam abhūd rājan bhīmasenasya saṃyuge
khadyotair āvṛtasyeva parvatasya dinakṣaye
57tad astraṃ droṇaputrasya tasmin pratisamasyati
avardhata mahārāja yathāgnir aniloddhataḥ
58vivardhamānam ālakṣya tad astraṃ bhīmavikramam
pāṇḍusainyam ṛte bhīmaṃ sumahad bhayam āviśat
59tataḥ śastrāṇi te sarve samutsṛjya mahītale
avārohan rathebhyaś ca hastyaśvebhyaś ca sarvaśaḥ
60teṣu nikṣiptaśastreṣu vāhanebhyaś cyuteṣu ca
tad astravīryaṃ vipulaṃ bhīmamūrdhany athāpatat
61hāhākṛtāni bhūtāni pāṇḍavāś ca viśeṣataḥ
bhīmasenam apaśyanta tejasā saṃvṛtaṃ tadā