Book 7 Chapter 169
1dhṛtarāṣṭra uvāca
1sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā
yasmin sākṣād dhanurvedo hrīniṣedhe pratiṣṭhitaḥ
2tasminn ākruśyati droṇe maharṣitanaye tadā
nīcātmanā nṛśaṃsena kṣudreṇa gurughātinā
3yasya prasādāt karmāṇi kurvanti puruṣarṣabhāḥ
amānuṣāṇi saṃgrāme devair asukarāṇi ca
4tasminn ākruśyati droṇe samakṣaṃ pāpakarmiṇaḥ
nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam
5pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ
śrutvā kim āhuḥ pāñcālyaṃ tan mamācakṣva saṃjaya
6saṃjaya uvāca
6śrutvā drupadaputrasya tā vācaḥ krūrakarmaṇaḥ
tūṣṇīṃ babhūvū rājānaḥ sarva eva viśāṃ pate
7arjunas tu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam
sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt
8yudhiṣṭhiraś ca bhīmaś ca yamau kṛṣṇas tathāpare
āsan suvrīḍitā rājan sātyakir idam abravīt
9nehāsti puruṣaḥ kaś cid ya imaṃ pāpapūruṣam
bhāṣamāṇam akalyāṇaṃ śīghraṃ hanyān narādhamam
10kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate
gurum ākrośataḥ kṣudra na cādharmeṇa pātyase
11yāpyas tvam asi pārthaiś ca sarvaiś cāndhakavṛṣṇibhiḥ
yat karma kaluṣaṃ kṛtvā ślāghase janasaṃsadi
12akāryaṃ tādṛśaṃ kṛtvā punar eva guruṃ kṣipan
vadhyas tvaṃ na tvayārtho 'sti muhūrtam api jīvatā
13kas tv etad vyavased āryas tvad anyaḥ puruṣādhamaḥ
nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ
14saptāvare tathā pūrve bāndhavās te nipātitāḥ
yaśasā ca parityaktās tvāṃ prāpya kulapāṃsanam
15uktavāṃś cāpi yat pārthaṃ bhīṣmaṃ prati nararṣabham
tathānto vihitas tena svayam eva mahātmanā
16tasyāpi tava sodaryo nihantā pāpakṛttamaḥ
nānyaḥ pāñcālaputrebhyo vidyate bhuvi pāpakṛt
17sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyāntakaraḥ kila
śikhaṇḍī rakṣitas tena sa ca mṛtyur mahātmanaḥ
18pāñcālāś calitā dharmāt kṣudrā mitragurudruhaḥ
tvāṃ prāpya sahasodaryaṃ dhikkṛtaṃ sarvasādhubhiḥ
19punaś ced īdṛśīṃ vācaṃ matsamīpe vadiṣyasi
śiras te pātayiṣyāmi gadayā vajrakalpayā
20sātvatenaivam ākṣiptaḥ pārṣataḥ paruṣākṣaram
saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasann iva
21śrūyate śrūyate ceti kṣamyate ceti mādhava
na cānārya śubhaṃ sādhuṃ puruṣaṃ kṣeptum arhasi
22kṣamā praśasyate loke na tu pāpo 'rhati kṣamām
kṣamāvantaṃ hi pāpātmā jito 'yam iti manyate
23sa tvaṃ kṣudrasamācāro nīcātmā pāpaniścayaḥ
ā keśāgrān nakhāgrāc ca vaktavyo vaktum icchasi
24yaḥ sa bhūriśravāś chinne bhuje prāyagatas tvayā
vāryamāṇena nihatas tataḥ pāpataraṃ nu kim
25vyūhamāno mayā droṇo divyenāstreṇa saṃyuge
visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam
26ayudhyamānaṃ yas tv ājau tathā prāyagataṃ munim
chinnabāhuṃ parair hanyāt sātyake sa kathaṃ bhavet
27nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān
kiṃ tadā na nihaṃsy enaṃ bhūtvā puruṣasattamaḥ
28tvayā punar anāryeṇa pūrvaṃ pārthena nirjitaḥ
yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān
29yatra yatra tu pāṇḍūnāṃ droṇo drāvayate camūm
kirañ śarasahasrāṇi tatra tatra prayāmy aham
30sa tvam evaṃvidhaṃ kṛtvā karma cāṇḍālavat svayam
vaktum icchasi vaktavyaḥ kasmān māṃ paruṣāṇy atha
31kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama
pāpānāṃ ca tvam āvāsaḥ karmaṇāṃ mā punar vada
32joṣam āssva na māṃ bhūyo vaktum arhasy ataḥ param
adharottaram etad dhi yan mā tvaṃ vaktum icchasi
33atha vakṣyasi māṃ maurkhyād bhūyaḥ paruṣam īdṛśam
gamayiṣyāmi bāṇais tvāṃ yudhi vaivasvatakṣayam
34na caiva mūrkha dharmeṇa kevalenaiva śakyate
teṣām api hy adharmeṇa ceṣṭitaṃ śṛṇu yādṛśam
35vañcitaḥ pāṇḍavaḥ pūrvam adharmeṇa yudhiṣṭhiraḥ
draupadī ca parikliṣṭā tathādharmeṇa sātyake
36pravrājitā vanaṃ sarve pāṇḍavāḥ saha kṛṣṇayā
sarvasvam apakṛṣṭaṃ ca tathādharmeṇa bāliśa
37adharmeṇāpakṛṣṭaś ca madrarājaḥ parair itaḥ
ito 'py adharmeṇa hato bhīṣmaḥ kurupitāmahaḥ
bhūriśravā hy adharmeṇa tvayā dharmavidā hataḥ
38evaṃ parair ācaritaṃ pāṇḍaveyaiś ca saṃyuge
rakṣamāṇair jayaṃ vīrair dharmajñair api sātvata
39durjñeyaḥ paramo dharmas tathādharmaḥ sudurvidaḥ
yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam
40evamādīni vākyāni krūrāṇi paruṣāṇi ca
śrāvitaḥ sātyakiḥ śrīmān ākampita ivābhavat
41tac chrutvā krodhatāmrākṣaḥ sātyakis tv ādade gadām
viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ
42tato 'bhipatya pāñcālyaṃ saṃrambheṇedam abravīt
na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam
43tam āpatantaṃ sahasā mahābalam amarṣaṇam
pāñcālyāyābhisaṃkruddham antakāyāntakopamam
44codito vāsudevena bhīmaseno mahābalaḥ
avaplutya rathāt tūrṇaṃ bāhubhyāṃ samavārayat
45dravamāṇaṃ tathā kruddhaṃ sātyakiṃ pāṇḍavo balī
praskandamānam ādāya jagāma balinaṃ balāt
46sthitvā viṣṭabhya caraṇau bhīmena śinipuṃgavaḥ
nigṛhītaḥ pade ṣaṣṭhe balena balināṃ varaḥ
47avaruhya rathāt taṃ tu hriyamāṇaṃ balīyasā
uvāca ślakṣṇayā vācā sahadevo viśāṃ pate
48asmākaṃ puruṣavyāghra mitram anyan na vidyate
param andhakavṛṣṇibhyaḥ pāñcālebhyaś ca mādhava
49tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ
kṛṣṇasya ca tathāsmatto mitram anyan na vidyate
50pāñcālānāṃ ca vārṣṇeya samudrāntāṃ vicinvatām
nānyad asti paraṃ mitraṃ yathā pāṇḍavavṛṣṇayaḥ
51sa bhavān īdṛśaṃ mitraṃ manyate ca yathā bhavān
bhavantaś ca yathāsmākaṃ bhavatāṃ ca tathā vayam
52sa evaṃ sarvadharmajño mitradharmam anusmaran
niyaccha manyuṃ pāñcālyāt praśāmya śinipuṃgava
53pārṣatasya kṣama tvaṃ vai kṣamatāṃ tava pārṣataḥ
vayaṃ kṣamayitāraś ca kim anyatra śamād bhavet
54praśāmyamāne śaineye sahadevena māriṣa
pāñcālarājasya sutaḥ prahasann idam abravīt
55muñca muñca śineḥ pautraṃ bhīma yuddhamadānvitam
āsādayatu mām eṣa dharādharam ivānilaḥ
56yāvad asya śitair bāṇaiḥ saṃrambhaṃ vinayāmy aham
yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge
57kiṃ nu śakyaṃ mayā kartuṃ kāryaṃ yad idam udyatam
sumahat pāṇḍuputrāṇām āyānty ete hi kauravāḥ
58atha vā phalgunaḥ sarvān vārayiṣyati saṃyuge
aham apy asya mūrdhānaṃ pātayiṣyāmi sāyakaiḥ
59manyate chinnabāhuṃ māṃ bhūriśravasam āhave
utsṛjainam ahaṃ vainam eṣa māṃ vā haniṣyati
60śṛṇvan pāñcālavākyāni sātyakiḥ sarpavac chvasan
bhīmabāhvantare sakto visphuraty aniśaṃ balī
61tvarayā vāsudevaś ca dharmarājaś ca māriṣa
yatnena mahatā vīrau vārayām āsatus tataḥ
62nivārya parameṣvāsau krodhasaṃraktalocanau
yuyutsavaḥ parān saṃkhye pratīyuḥ kṣatriyarṣabhāḥ