Book 7 Chapter 168
1saṃjaya uvāca
1arjunasya vacaḥ śrutvā nocus tatra mahārathāḥ
apriyaṃ vā priyaṃ vāpi mahārāja dhanaṃjayam
2tataḥ kruddho mahābāhur bhīmaseno 'bhyabhāṣata
utsmayann iva kaunteyam arjunaṃ bharatarṣabha
3munir yathāraṇyagato bhāṣase dharmasaṃhitam
nyastadaṇḍo yathā pārtha brāhmaṇaḥ saṃśitavrataḥ
4kṣatāt trātā kṣatāj jīvan kṣāntas triṣv api sādhuṣu
kṣatriyaḥ kṣitim āpnoti kṣipraṃ dharmaṃ yaśaḥ śriyam
5sa bhavān kṣatriyaguṇair yuktaḥ sarvaiḥ kulodvahaḥ
avipaścid yathā vākyaṃ vyāharan nādya śobhase
6parākramas te kaunteya śakrasyeva śacīpateḥ
na cātivartase dharmaṃ velām iva mahodadhiḥ
7na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam
amarṣaṃ pṛṣṭhataḥ kṛtvā dharmam evābhikāṅkṣase
8diṣṭyā tāta manas te 'dya svadharmam anuvartate
ānṛśaṃsye ca te diṣṭyā buddhiḥ satatam acyuta
9yat tu dharmapravṛttasya hṛtaṃ rājyam adharmataḥ
draupadī ca parāmṛṣṭā sabhām ānīya śatrubhiḥ
10vanaṃ pravrājitāś cāsma valkalājinavāsasaḥ
anarhamāṇās taṃ bhāvaṃ trayodaśa samāḥ paraiḥ
11etāny amarṣasthānāni marṣitāni tvayānagha
kṣatradharmaprasaktena sarvam etad anuṣṭhitam
12tam adharmam apākraṣṭum ārabdhaḥ sahitas tvayā
sānubandhān haniṣyāmi kṣudrān rājyaharān aham
13tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam
ghaṭāmaś ca yathāśakti tvaṃ tu no 'dya jugupsase
14svadharmaṃ necchase jñātuṃ mithyā vacanam eva te
bhayārditānām asmākaṃ vācā marmāṇi kṛntasi
15vapan vraṇe kṣāram iva kṣatānāṃ śatrukarśana
vidīryate me hṛdayaṃ tvayā vākśalyapīḍitam
16adharmam etad vipulaṃ dhārmikaḥ san na budhyase
yat tvam ātmānam asmāṃś ca praśaṃsyān na praśaṃsasi
yaḥ kalāṃ ṣoḍaśīṃ tvatto nārhate taṃ praśaṃsasi
17svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam
dārayeyaṃ mahīṃ krodhād vikireyaṃ ca parvatān
18āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm
giriprakāśān kṣitijān bhañjeyam anilo yathā
19sa tvam evaṃvidhaṃ jānan bhrātaraṃ māṃ nararṣabha
droṇaputrād bhayaṃ kartuṃ nārhasy amitavikrama
20atha vā tiṣṭha bībhatso saha sarvair nararṣabhaiḥ
aham enaṃ gadāpāṇir jeṣyāmy eko mahāhave
21tataḥ pāñcālarājasya putraḥ pārtham athābravīt
saṃkruddham iva nardantaṃ hiraṇyakaśipuṃ hariḥ
22bībhatso viprakarmāṇi viditāni manīṣiṇām
yājanādhyāpane dānaṃ tathā yajñapratigrahau
23ṣaṣṭham adhyayanaṃ nāma teṣāṃ kasmin pratiṣṭhitaḥ
hato droṇo mayā yat tat kiṃ māṃ pārtha vigarhase
24apakrāntaḥ svadharmāc ca kṣatradharmam upāśritaḥ
amānuṣeṇa hanty asmān astreṇa kṣudrakarmakṛt
25tathā māyāṃ prayuñjānam asahyaṃ brāhmaṇabruvam
māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim
26tasmiṃs tathā mayā śaste yadi drauṇāyanī ruṣā
kurute bhairavaṃ nādaṃ tatra kiṃ mama hīyate
27na cādbhutam idaṃ manye yad drauṇiḥ śuddhagarjayā
ghātayiṣyati kauravyān paritrātum aśaknuvan
28yac ca māṃ dhārmiko bhūtvā bravīṣi gurughātinam
tadartham aham utpannaḥ pāñcālyasya suto 'nalāt
29yasya kāryam akāryaṃ vā yudhyataḥ syāt samaṃ raṇe
taṃ kathaṃ brāhmaṇaṃ brūyāḥ kṣatriyaṃ vā dhanaṃjaya
30yo hy anastravido hanyād brahmāstraiḥ krodhamūrchitaḥ
sarvopāyair na sa kathaṃ vadhyaḥ puruṣasattama
31vidharmiṇaṃ dharmavidbhiḥ proktaṃ teṣāṃ viṣopamam
jānan dharmārthatattvajñaḥ kim arjuna vigarhase
32nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ
tan mābhinandyaṃ bībhatso kimarthaṃ nābhinandase
33kṛte raṇe kathaṃ pārtha jvalanārkaviṣopamam
bhīmaṃ droṇaśiraśchede praśasyaṃ na praśaṃsasi
34yo 'sau mamaiva nānyasya bāndhavān yudhi jaghnivān
chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ
35tac ca me kṛntate marma yan na tasya śiro mayā
niṣādaviṣaye kṣiptaṃ jayadrathaśiro yathā
36avadhaś cāpi śatrūṇām adharmaḥ śiṣyate 'rjuna
kṣatriyasya hy ayaṃ dharmo hanyād dhanyeta vā punaḥ
37sa śatrur nihataḥ saṃkhye mayā dharmeṇa pāṇḍava
yathā tvayā hataḥ śūro bhagadattaḥ pituḥ sakhā
38pitāmahaṃ raṇe hatvā manyase dharmam ātmanaḥ
mayā śatrau hate kasmāt pāpe dharmaṃ na manyase
39nānṛtaḥ pāṇḍavo jyeṣṭho nāhaṃ vādhārmiko 'rjuna
śiṣyadhruṅ nihataḥ pāpo yudhyasva vijayas tava