Book 7 Chapter 167
1saṃjaya uvāca
1prādurbhūte tatas tasminn astre nārāyaṇe tadā
prāvāt sapṛṣato vāyur anabhre stanayitnumān
2cacāla pṛthivī cāpi cukṣubhe ca mahodadhiḥ
pratisrotaḥ pravṛttāś ca gantuṃ tatra samudragāḥ
3śikharāṇi vyadīryanta girīṇāṃ tatra bhārata
apasavyaṃ mṛgāś caiva pāṇḍuputrān pracakrire
4tamasā cāvakīryanta sūryaś ca kaluṣo 'bhavat
saṃpatanti ca bhūtāni kravyādāni prahṛṣṭavat
5devadānavagandharvās trastā āsan viśāṃ pate
kathaṃ kathābhavat tīvrā dṛṣṭvā tad vyākulaṃ mahat
6vyathitāḥ sarvarājānas tadā hy āsan vicetasaḥ
tad dṛṣṭvā ghorarūpaṃ tu drauṇer astraṃ bhayāvaham
7dhṛtarāṣṭra uvāca
7nivartiteṣu sainyeṣu droṇaputreṇa saṃyuge
bhṛśaṃ śokābhitaptena pitur vadham amṛṣyatā
8kurūn āpatato dṛṣṭvā dhṛṣṭadyumnasya rakṣaṇe
ko mantraḥ pāṇḍaveṣv āsīt tan mamācakṣva saṃjaya
9saṃjaya uvāca
9prāg eva vidrutān dṛṣṭvā dhārtarāṣṭrān yudhiṣṭhiraḥ
punaś ca tumulaṃ śabdaṃ śrutvārjunam abhāṣata
10ācārye nihate droṇe dhṛṣṭadyumnena saṃyuge
nihate vajrahastena yathā vṛtre mahāsure
11nāśaṃsanta jayaṃ yuddhe dīnātmāno dhanaṃjaya
ātmatrāṇe matiṃ kṛtvā prādravan kuravo yathā
12ke cid bhrāntai rathais tūrṇaṃ nihatapārṣṇiyantṛbhiḥ
vipatākadhvajacchatraiḥ pārthivāḥ śīrṇakūbaraiḥ
13bhagnanīḍair ākulāśvair āruhyānye vicetasaḥ
bhītāḥ pādair hayān ke cit tvarayantaḥ svayaṃ rathaiḥ
yugacakrākṣabhagnaiś ca drutāḥ ke cid bhayāturāḥ
14gajaskandheṣu saṃsyūtā nārācaiś calitāsanāḥ
śarārtair vidrutair nāgair hṛtāḥ ke cid diśo daśa
15viśastrakavacāś cānye vāhanebhyaḥ kṣitiṃ gatāḥ
saṃchinnā nemiṣu gatā mṛditāś ca hayadvipaiḥ
16krośantas tāta putreti palāyanto 'pare bhayāt
nābhijānanti cānyonyaṃ kaśmalābhihataujasaḥ
17putrān pitṝn sakhīn bhrātṝn samāropya dṛḍhakṣatān
jalena kledayanty anye vimucya kavacāny api
18avasthāṃ tādṛśīṃ prāpya hate droṇe drutaṃ balam
punarāvartitaṃ kena yadi jānāsi śaṃsa me
19hayānāṃ heṣatāṃ śabdaḥ kuñjarāṇāṃ ca bṛṃhatām
rathanemisvanaś cātra vimiśraḥ śrūyate mahān
20ete śabdā bhṛśaṃ tīvrāḥ pravṛttāḥ kurusāgare
muhur muhur udīryantaḥ kampayanti hi māmakān
21ya eṣa tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ
sendrān apy eṣa lokāṃs trīn bhañjyād iti matir mama
22manye vajradharasyaiṣa ninādo bhairavasvanaḥ
droṇe hate kauravārthaṃ vyaktam abhyeti vāsavaḥ
23prahṛṣṭalomakūpāḥ sma saṃvignarathakuñjarāḥ
dhanaṃjaya guruṃ śrutvā tatra nādaṃ subhīṣaṇam
24ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ
nivartayati yuddhārthaṃ mṛdhe deveśvaro yathā
25arjuna uvāca
25udyamyātmānam ugrāya karmaṇe dhairyam āsthitāḥ
dhamanti kauravāḥ śaṅkhān yasya vīryam upāśritāḥ
26yatra te saṃśayo rājan nyastaśastre gurau hate
dhārtarāṣṭrān avasthāpya ka eṣa nadatīti ha
27hrīmantaṃ taṃ mahābāhuṃ mattadviradagāminam
vyākhyāsyāmy ugrakarmāṇaṃ kurūṇām abhayaṃkaram
28yasmiñ jāte dadau droṇo gavāṃ daśaśataṃ dhanam
brāhmaṇebhyo mahārhebhyaḥ so 'śvatthāmaiṣa garjati
29jātamātreṇa vīreṇa yenoccaiḥśravasā iva
heṣatā kampitā bhūmir lokāś ca sakalās trayaḥ
30tac chrutvāntarhitaṃ bhūtaṃ nāma cāsyākarot tadā
aśvatthāmeti so 'dyaiṣa śūro nadati pāṇḍava
31yo 'dyānātha ivākramya pārṣatena hatas tathā
karmaṇā sunṛśaṃsena tasya nātho vyavasthitaḥ
32guruṃ me yatra pāñcālyaḥ keśapakṣe parāmṛśat
tan na jātu kṣamed drauṇir jānan pauruṣam ātmanaḥ
33upacīrṇo gurur mithyā bhavatā rājyakāraṇāt
dharmajñena satā nāma so 'dharmaḥ sumahān kṛtaḥ
34sarvadharmopapanno 'yaṃ mama śiṣyaś ca pāṇḍavaḥ
nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃs tvayi
35sa satyakañcukaṃ nāma praviṣṭena tato 'nṛtam
ācārya ukto bhavatā hataḥ kuñjara ity uta
36tataḥ śastraṃ samutsṛjya nirmamo gatacetanaḥ
āsīt sa vihvalo rājan yathā dṛṣṭas tvayā vibhuḥ
37sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ
śāśvataṃ dharmam utsṛjya guruḥ śiṣyeṇa ghātitaḥ
38nyastaśastram adharmeṇa ghātayitvā guruṃ bhavān
rakṣatv idānīṃ sāmātyo yadi śaknoṣi pārṣatam
39grastam ācāryaputreṇa kruddhena hatabandhunā
sarve vayaṃ paritrātuṃ na śakṣyāmo 'dya pārṣatam
40sauhārdaṃ sarvabhūteṣu yaḥ karoty atimātraśaḥ
so 'dya keśagrahaṃ śrutvā pitur dhakṣyati no raṇe
41vikrośamāne hi mayi bhṛśam ācāryagṛddhini
avakīrya svadharmaṃ hi śiṣyeṇa nihato guruḥ
42yadā gataṃ vayo bhūyaḥ śiṣṭam alpataraṃ ca naḥ
tasyedānīṃ vikāro 'yam adharmo yatkṛto mahān
43piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ
so 'lpakālasya rājyasya kāraṇān nihato guruḥ
44dhṛtarāṣṭreṇa bhīṣmāya droṇāya ca viśāṃ pate
visṛṣṭā pṛthivī sarvā saha putraiś ca tatparaiḥ
45sa prāpya tādṛśīṃ vṛttiṃ satkṛtaḥ satataṃ paraiḥ
avṛṇīta sadā putrān mām evābhyadhikaṃ guruḥ
46akṣīyamāṇo nyastāstras tvadvākyenāhave hataḥ
na tv enaṃ yudhyamānaṃ vai hanyād api śatakratuḥ
47tasyācāryasya vṛddhasya droho nityopakāriṇaḥ
kṛto hy anāryair asmābhī rājyārthe laghubuddhibhiḥ
48putrān bhrātṝn pitṝn dārāñ jīvitaṃ caiva vāsaviḥ
tyajet sarvaṃ mama premṇā jānāty etad dhi me guruḥ
49sa mayā rājyakāmena hanyamāno 'py upekṣitaḥ
tasmād avākśirā rājan prāpto 'smi narakaṃ vibho
50brāhmaṇaṃ vṛddham ācāryaṃ nyastaśastraṃ yathā munim
ghātayitvādya rājyārthe mṛtaṃ śreyo na jīvitam