Book 7 Chapter 166
1dhṛtarāṣṭra uvāca
1adharmeṇa hataṃ śrutvā dhṛṣṭadyumnena saṃjaya
brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt
2mānuṣaṃ vāruṇāgneyaṃ brāhmam astraṃ ca vīryavān
aindraṃ nārāyaṇaṃ caiva yasmin nityaṃ pratiṣṭhitam
3tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃjaya
śrutvā nihatam ācāryam aśvatthāmā kim abravīt
4yena rāmād avāpyeha dhanurvedaṃ mahātmanā
proktāny astrāṇi divyāni putrāya gurukāṅkṣiṇe
5ekam eva hi loke 'sminn ātmano guṇavattaram
icchanti putraṃ puruṣā loke nānyaṃ kathaṃ cana
6ācāryāṇāṃ bhavanty eva rahasyāni mahātmanām
tāni putrāya vā dadyuḥ śiṣyāyānugatāya vā
7sa śilpaṃ prāpya tat sarvaṃ saviśeṣaṃ ca saṃjaya
śūraḥ śāradvatīputraḥ saṃkhye droṇād anantaraḥ
8rāmasyānumataḥ śāstre puraṃdarasamo yudhi
kārtavīryasamo vīrye bṛhaspatisamo matau
9mahīdharasamo dhṛtyā tejasāgnisamo yuvā
samudra iva gāmbhīrye krodhe sarpaviṣopamaḥ
10sa rathī prathamo loke dṛḍhadhanvā jitaklamaḥ
śīghro 'nila ivākrande caran kruddha ivāntakaḥ
11asyatā yena saṃgrāme dharaṇyabhinipīḍitā
yo na vyathati saṃgrāme vīraḥ satyaparākramaḥ
12vedasnāto vratasnāto dhanurvede ca pāragaḥ
mahodadhir ivākṣobhyo rāmo dāśarathir yathā
13tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge
śrutvā nihatam ācāryam aśvatthāmā kim abravīt
14dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭas tena mahātmanā
yathā droṇasya pāñcālyo yajñasenasuto 'bhavat
15taṃ nṛśaṃsena pāpena krūreṇātyalpadarśinā
śrutvā nihatam ācāryam aśvatthāmā kim abravīt
16saṃjaya uvāca
16chadmanā nihataṃ śrutvā pitaraṃ pāpakarmaṇā
bāṣpeṇāpūryata drauṇī roṣeṇa ca nararṣabha
17tasya kruddhasya rājendra vapur divyam adṛśyata
antakasyeva bhūtāni jihīrṣoḥ kālaparyaye
18aśrupūrṇe tato netre apamṛjya punaḥ punaḥ
uvāca kopān niḥśvasya duryodhanam idaṃ vacaḥ
19pitā mama yathā kṣudrair nyastaśastro nipātitaḥ
dharmadhvajavatā pāpaṃ kṛtaṃ tad viditaṃ mama
anāryaṃ sunṛśaṃsasya dharmaputrasya me śrutam
20yuddheṣv api pravṛttānāṃ dhruvau jayaparājayau
dvayam etad bhaved rājan vadhas tatra praśasyate
21nyāyavṛtto vadho yas tu saṃgrāme yudhyato bhavet
na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ
22gataḥ sa vīralokāya pitā mama na saṃśayaḥ
na śocyaḥ puruṣavyāghras tathā sa nidhanaṃ gataḥ
23yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān
paśyatāṃ sarvasainyānāṃ tan me marmāṇi kṛntati
24kāmāt krodhād avajñānād darpād bālyena vā punaḥ
vaidharmikāni kurvanti tathā paribhavena ca
25tad idaṃ pārṣateneha mahad ādharmikaṃ kṛtam
avajñāya ca māṃ nūnaṃ nṛśaṃsena durātmanā
26tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam
anāryaṃ paramaṃ kṛtvā mithyāvādī ca pāṇḍavaḥ
27yo hy asau chadmanācāryaṃ śastraṃ saṃnyāsayat tadā
tasyādya dharmarājasya bhūmiḥ pāsyati śoṇitam
28sarvopāyair yatiṣyāmi pāñcālānām ahaṃ vadhe
dhṛṣṭadyumnaṃ ca samare hantāhaṃ pāpakāriṇam
29karmaṇā yena teneha mṛdunā dāruṇena vā
pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava
30yadarthaṃ puruṣavyāghra putram icchanti mānavāḥ
pretya ceha ca saṃprāptaṃ trāṇāya mahato bhayāt
31pitrā tu mama sāvasthā prāptā nirbandhunā yathā
mayi śailapratīkāśe putre śiṣye ca jīvati
32dhiṅ mamāstrāṇi divyāni dhig bāhū dhik parākramam
yan māṃ droṇaḥ sutaṃ prāpya keśagrahaṇam āptavān
33sa tathāhaṃ kariṣyāmi yathā bharatasattama
paralokagatasyāpi gamiṣyāmy anṛṇaḥ pituḥ
34āryeṇa tu na vaktavyā kadā cit stutir ātmanaḥ
pitur vadham amṛṣyaṃs tu vakṣyāmy adyeha pauruṣam
35adya paśyantu me vīryaṃ pāṇḍavāḥ sajanārdanāḥ
mṛdnataḥ sarvasainyāni yugāntam iva kurvataḥ
36na hi devā na gandharvā nāsurā na ca rākṣasāḥ
adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha
37mad anyo nāsti loke 'sminn arjunād vāstravittamaḥ
ahaṃ hi jvalatāṃ madhye mayūkhānām ivāṃśumān
prayoktā devasṛṣṭānām astrāṇāṃ pṛtanāgataḥ
38kṛśāśvatanayā hy adya matprayuktā mahāmṛdhe
darśayanto 'tmano vīryaṃ pramathiṣyanti pāṇḍavān
39adya sarvā diśo rājan dhārābhir iva saṃkulāḥ
āvṛtāḥ patribhis tīkṣṇair draṣṭāro māmakair iha
40kiran hi śarajālāni sarvato bhairavasvaram
śatrūn nipātayiṣyāmi mahāvāta iva drumān
41na ca jānāti bībhatsus tad astraṃ na janārdanaḥ
na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ
42na pārṣato durātmāsau na śikhaṇḍī na sātyakiḥ
yad idaṃ mayi kauravya sakalyaṃ sanivartanam
43nārāyaṇāya me pitrā praṇamya vidhipūrvakam
upahāraḥ purā datto brahmarūpa upasthite
44taṃ svayaṃ pratigṛhyātha bhagavān sa varaṃ dadau
vavre pitā me paramam astraṃ nārāyaṇaṃ tataḥ
45athainam abravīd rājan bhagavān devasattamaḥ
bhavitā tvatsamo nānyaḥ kaś cid yudhi naraḥ kva cit
46na tv idaṃ sahasā brahman prayoktavyaṃ kathaṃ cana
na hy etad astram anyatra vadhāc chatror nivartate
47na caitac chakyate jñātuṃ ko na vadhyed iti prabho
avadhyam api hanyād dhi tasmān naitat prayojayet
48vadhaḥ saṃkhye dravaś caiva śastrāṇāṃ ca visarjanam
prayācanaṃ ca śatrūṇāṃ gamanaṃ śaraṇasya ca
49ete praśamane yogā mahāstrasya paraṃtapa
sarvathā pīḍito hi syād avadhyān pīḍayan raṇe
50taj jagrāha pitā mahyam abravīc caiva sa prabhuḥ
tvaṃ varṣiṣyasi divyāni śastravarṣāṇy anekaśaḥ
anenāstreṇa saṃgrāme tejasā ca jvaliṣyasi
51evam uktvā sa bhagavān divam ācakrame prabhuḥ
etan nārāyaṇād astraṃ tat prāptaṃ mama bandhunā
52tenāhaṃ pāṇḍavāṃś caiva pāñcālān matsyakekayān
vidrāvayiṣyāmi raṇe śacīpatir ivāsurān
53yathā yathāham iccheyaṃ tathā bhūtvā śarā mama
nipateyuḥ sapatneṣu vikramatsv api bhārata
54yatheṣṭam aśmavarṣeṇa pravarṣiṣye raṇe sthitaḥ
ayomukhaiś ca vihagair drāvayiṣye mahārathān
paraśvadhāṃś ca vividhān prasakṣye 'ham asaṃśayam
55so 'haṃ nārāyaṇāstreṇa mahatā śatrutāpana
śatrūn vidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān
56mitrabrahmagurudveṣī jālmakaḥ suvigarhitaḥ
pāñcālāpasadaś cādya na me jīvan vimokṣyate
57tac chrutvā droṇaputrasya paryavartata vāhinī
tataḥ sarve mahāśaṅkhān dadhmuḥ puruṣasattamāḥ
58bherīś cābhyahanan hṛṣṭā ḍiṇḍimāṃś ca sahasraśaḥ
tathā nanāda vasudhā khuranemiprapīḍitā
sa śabdas tumulaḥ khaṃ dyāṃ pṛthivīṃ ca vyanādayat
59taṃ śabdaṃ pāṇḍavāḥ śrutvā parjanyaninadopamam
sametya rathināṃ śreṣṭhāḥ sahitāḥ saṃnyamantrayan
60tathoktvā droṇaputro 'pi tadopaspṛśya bhārata
prāduścakāra tad divyam astraṃ nārāyaṇaṃ tadā