Book 7 Chapter 163
1saṃjaya uvāca
1tato duḥśāsanaḥ kruddhaḥ sahadevam upādravat
rathavegena tīvreṇa kampayann iva medinīm
2tasyāpatata evāśu bhallenāmitrakarśanaḥ
mādrīsutaḥ śiro yantuḥ saśirastrāṇam acchinat
3nainaṃ duḥśāsanaḥ sūtaṃ nāpi kaś cana sainikaḥ
hṛtottamāṅgam āśutvāt sahadevena buddhavān
4yadā tv asaṃgṛhītatvāt prayānty aśvā yathāsukham
tato duḥśāsanaḥ sūtaṃ buddhavān gatacetasam
5sa hayān saṃnigṛhyājau svayaṃ hayaviśāradaḥ
yuyudhe rathināṃ śreṣṭhaś citraṃ laghu ca suṣṭhu ca
6tad asyāpūjayan karma sve pare caiva saṃyuge
hatasūtarathenājau vyacarad yad abhītavat
7sahadevas tu tān aśvāṃs tīkṣṇair bāṇair avākirat
pīḍyamānāḥ śaraiś cāśu prādravaṃs te tatas tataḥ
8sa raśmiṣu viṣaktatvād utsasarja śarāsanam
dhanuṣā karma kurvaṃs tu raśmīn sa punar utsṛjat
9chidreṣu teṣu taṃ bāṇair mādrīputro 'bhyavākirat
parīpsaṃs tvatsutaṃ karṇas tadantaram avāpatat
10vṛkodaras tataḥ karṇaṃ tribhir bhallaiḥ samāhitaiḥ
ākarṇapūrṇair abhyaghnan bāhvor urasi cānadat
11saṃnyavartata taṃ karṇaḥ saṃghaṭṭita ivoragaḥ
tad abhūt tumulaṃ yuddhaṃ bhīmarādheyayos tadā
12tau vṛṣāv iva saṃkruddhau vivṛttanayanāv ubhau
vegena mahatānyonyaṃ saṃrabdhāv abhipetatuḥ
13abhisaṃśliṣṭayos tatra tayor āhavaśauṇḍayoḥ
abhinnaśarapātatvād gadāyuddham avartata
14gadayā bhīmasenas tu karṇasya rathakūbaram
bibhedāśu tadā rājaṃs tad adbhutam ivābhavat
15tato bhīmasya rādheyo gadām ādāya vīryavān
avāsṛjad rathe tāṃ tu bibheda gadayā gadām
16tato bhīmaḥ punar gurvīṃ cikṣepādhirather gadām
tāṃ śarair daśabhiḥ karṇaḥ supuṅkhaiḥ susamāhitaiḥ
pratyavidhyat punaś cānyaiḥ sā bhīmaṃ punar āvrajat
17tasyāḥ pratinipātena bhīmasya vipulo dhvajaḥ
papāta sārathiś cāsya mumoha gadayā hataḥ
18sa karṇe sāyakān aṣṭau vyasṛjat krodhamūrchitaḥ
dhvaje śarāsane caiva śarāvāpe ca bhārata
19tataḥ punas tu rādheyo hayān asya ratheṣubhiḥ
ṛṣyavarṇāñ jaghānāśu tathobhau pārṣṇisārathī
20sa vipannaratho bhīmo nakulasyāpluto ratham
harir yathā gireḥ śṛṅgaṃ samākrāmad ariṃdamaḥ
21tathā droṇārjunau citram ayudhyetāṃ mahārathau
ācāryaśiṣyau rājendra kṛtapraharaṇau yudhi
22laghusaṃdhānayogābhyāṃ rathayoś ca raṇena ca
mohayantau manuṣyāṇāṃ cakṣūṃṣi ca manāṃsi ca
23upāramanta te sarve yodhāsmākaṃ pare tathā
adṛṣṭapūrvaṃ paśyantas tad yuddhaṃ guruśiṣyayoḥ
24vicitrān pṛtanāmadhye rathamārgān udīryataḥ
anyonyam apasavyaṃ ca kartuṃ vīrau tadaiṣatuḥ
parākramaṃ tayor yodhā dadṛśus taṃ suvismitāḥ
25tayoḥ samabhavad yuddhaṃ droṇapāṇḍavayor mahat
āmiṣārthaṃ mahārāja gagane śyenayor iva
26yad yac cakāra droṇas tu kuntīputrajigīṣayā
tat tat pratijaghānāśu prahasaṃs tasya pāṇḍavaḥ
27yadā droṇo na śaknoti pāṇḍavasya viśeṣaṇe
tataḥ prāduścakārāstram astramārgaviśāradaḥ
28aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyam atha vāruṇam
muktaṃ muktaṃ droṇacāpāt taj jaghāna dhanaṃjayaḥ
29astrāṇy astrair yadā tasya vidhivad dhanti pāṇḍavaḥ
tato 'straiḥ paramair divyair droṇaḥ pārtham avākirat
30yad yad astraṃ sa pārthāya prayuṅkte vijigīṣayā
tasyāstrasya vighātārthaṃ tat tat sa kurute 'rjunaḥ
31sa vadhyamāneṣv astreṣu divyeṣv api yathāvidhi
arjunenārjunaṃ droṇo manasaivābhyapūjayat
32mene cātmānam adhikaṃ pṛthivyām api bhārata
tena śiṣyeṇa sarvebhyaḥ śastravidbhyaḥ samantataḥ
33vāryamāṇas tu pārthena tathā madhye mahātmanām
yatamāno 'rjunaṃ prītyā pratyavārayad utsmayan
34tato 'ntarikṣe devāś ca gandharvāś ca sahasraśaḥ
ṛṣayaḥ siddhasaṃghāś ca vyatiṣṭhanta didṛkṣayā
35tad apsarobhir ākīrṇaṃ yakṣarākṣasasaṃkulam
śrīmad ākāśam abhavad bhūyo meghākulaṃ yathā
36tatra smāntarhitā vāco vyacaranta punaḥ punaḥ
droṇasya stavasaṃyuktāḥ pārthasya ca mahātmanaḥ
visṛjyamāneṣv astreṣu jvālayatsu diśo daśa
37naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam
na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param
vicitram idam āścaryaṃ na no dṛṣṭaṃ na ca śrutam
38ati pāṇḍavam ācāryo droṇaṃ cāpy ati pāṇḍavaḥ
nānayor antaraṃ draṣṭuṃ śakyam astreṇa kena cit
39yadi rudro dvidhākṛtya yudhyetātmānam ātmanā
tatra śakyopamā kartum anyatra tu na vidyate
40jñānam ekastham ācārye jñānaṃ yogaś ca pāṇḍave
śauryam ekastham ācārye balaṃ śauryaṃ ca pāṇḍave
41nemau śakyau maheṣvāsau raṇe kṣepayituṃ paraiḥ
icchamānau punar imau hanyetāṃ sāmaraṃ jagat
42ity abruvan mahārāja dṛṣṭvā tau puruṣarṣabhau
antarhitāni bhūtāni prakāśāni ca saṃghaśaḥ
43tato droṇo brāhmam astraṃ prāduścakre mahāmatiḥ
saṃtāpayan raṇe pārthaṃ bhūtāny antarhitāni ca
44tataś cacāla pṛthivī saparvatavanadrumā
vavau ca viṣamo vāyuḥ sāgarāś cāpi cukṣubhuḥ
45tatas trāso mahān āsīt kurupāṇḍavasenayoḥ
sarveṣāṃ caiva bhūtānām udyate 'stre mahātmanā
46tataḥ pārtho 'py asaṃbhrāntas tad astraṃ pratijaghnivān
brahmāstreṇaiva rājendra tataḥ sarvam aśīśamat
47yadā na gamyate pāraṃ tayor anyatarasya vā
tataḥ saṃkulayuddhena tad yuddhaṃ vyakulīkṛtam
48nājñāyata tataḥ kiṃ cit punar eva viśāṃ pate
pravṛtte tumule yuddhe droṇapāṇḍavayor mṛdhe
49śarajālaiḥ samākīrṇe meghajālair ivāmbare
na sma saṃpatate kaś cid antarikṣacaras tadā